< Matiyu 17 >

1 Niwa ba tie vi tanne a, Yesu ka nji Bitru u Yakubu, U Yohana vayi ma, hi ni kiekle ngbluri baba kimba.
अनन्तरं षड्दिनेभ्यः परं यीशुः पितरं याकूबं तत्सहजं योहनञ्च गृह्लन् उच्चाद्रे र्विविक्तस्थानम् आगत्य तेषां समक्षं रूपमन्यत् दधार।
2 Iheme a kasran ni shishimba. Shishima ka shan na rji u ikpi wa a sru'a baka kpan njlan (lulu) me.
तेन तदास्यं तेजस्वि, तदाभरणम् आलोकवत् पाण्डरमभवत्।
3 U ba krli to Musa mba Iliya ba ki tre ni wu.
अन्यच्च तेन साकं संलपन्तौ मूसा एलियश्च तेभ्यो दर्शनं ददतुः।
4 Bitru a saa nda hla ni Yesu, “Baci a bi ni tawu wa kie he niwa. U tie kpa yime mi tie bru tra-iri ni wu u ri ni Musa, uri ni Iliya.
तदानीं पितरो यीशुं जगाद, हे प्रभो स्थितिरत्रास्माकं शुभा, यदि भवतानुमन्यते, तर्हि भवदर्थमेकं मूसार्थमेकम् एलियार्थञ्चैकम् इति त्रीणि दूष्याणि निर्म्मम।
5 Ahe ni mi si tre me u kpalu u kpan ma aye ka ba gbrjime krjutie u lan ri ye rji ni kpaa nda tre, “I wayi ahi vrenmu wa mison wu kpukpo me, ndi ni ngri ni wua. Wawu yi”.
एतत्कथनकाल एक उज्जवलः पयोदस्तेषामुपरि छायां कृतवान्, वारिदाद् एषा नभसीया वाग् बभूव, ममायं प्रियः पुत्रः, अस्मिन् मम महासन्तोष एतस्य वाक्यं यूयं निशामयत।
6 Wa Mrli koh ma ba wo trea ba kpon sisri naa kukru ni shishi ni meme.
किन्तु वाचमेतां शृण्वन्तएव शिष्या मृशं शङ्कमाना न्युब्जा न्यपतन्।
7 U Yesu a ye nda kpyre mba nda tre “Wlu nde din na tie sisri na”
तदा यीशुरागत्य तेषां गात्राणि स्पृशन् उवाच, उत्तिष्ठत, मा भैष्ट।
8 U ba nzuya nda na to ndio ri na se wawu Yesu yi megyen
तदानीं नेत्राण्युन्मील्य यीशुं विना कमपि न ददृशुः।
9 Ba si grji ni ngblu a u Yesu ka mha ba nda tre “Na hla nhranyi ni ndio ri na se Ivren ndi tashme ni mbe”
ततः परम् अद्रेरवरोहणकाले यीशुस्तान् इत्यादिदेश, मनुजसुतस्य मृतानां मध्यादुत्थानं यावन्न जायते, तावत् युष्माभिरेतद्दर्शनं कस्मैचिदपि न कथयितव्यं।
10 Mrli koh maa ba mye, “Wa ni tu ngye mba mala bi atawura ba tre nda hi gbigbi ndu Iliya ye ni mumla?”
तदा शिष्यास्तं पप्रच्छुः, प्रथमम् एलिय आयास्यतीति कुत उपाध्यायैरुच्यते?
11 Yesu a saa nda tre “Iliya nige njanji nda nji ikpyi ba k'maye wawuu.
ततो यीशुः प्रत्यवादीत्, एलियः प्रागेत्य सर्व्वाणि साधयिष्यतीति सत्यं,
12 U mi hla yiwu, Iliya a ye' ye. U bana towu na. Niva ani he to kia, ba' tie kpye wa sron mba son a. Ani he ni nkon bi kimayi Ivren Ndi ngame ni tie ya ni wo mba.
किन्त्वहं युष्मान् वच्मि, एलिय एत्य गतः, ते तमपरिचित्य तस्मिन् यथेच्छं व्यवजहुः; मनुजसुतेनापि तेषामन्तिके तादृग् दुःखं भोक्तव्यं।
13 Ni kiyi mrli koh maa baka to nda si tre ni tu' Yohana u tie batisma.
तदानीं स मज्जयितारं योहनमधि कथामेतां व्याहृतवान्, इत्थं तच्छिष्या बुबुधिरे।
14 Wa baye ri ni bubu u shubia, indi ri kaye niwu, a kukhwu ni shishima nda tre,
पश्चात् तेषु जननिवहस्यान्तिकमागतेषु कश्चित् मनुजस्तदन्तिकमेत्य जानूनी पातयित्वा कथितवान्,
15 “Baci, wo yimu ni tu vrenmu vrenlon, ani ku nkpyinkpi nda ni tie ya kpukpome. E azi ku ni lu ni ma.
हे प्रभो, मत्पुत्रं प्रति कृपां विदधातु, सोपस्मारामयेन भृशं व्यथितः सन् पुनः पुन र्वह्नौ मुहु र्जलमध्ये पतति।
16 Mi nji wu ye ni mrli koh me, u bana toh den wu na”
तस्माद् भवतः शिष्याणां समीपे तमानयं किन्तु ते तं स्वास्थं कर्त्तुं न शक्ताः।
17 Yesu saa nda tre, “Bi hamma ni nkponji u ni bi nzan wa ba k'ma kpyi sran a mi zi he niyi hi ni tanyi? Mi zi vu sron niyi hi ni tonyi? Nji wu yemu wa.
तदा यीशुः कथितवान् रे अविश्वासिनः, रे विपथगामिनः, पुनः कतिकालान् अहं युष्माकं सन्निधौ स्थास्यामि? कतिकालान् वा युष्मान् सहिष्ये? तमत्र ममान्तिकमानयत।
18 Yesu a kpa nha ni brji shango a wa ka rju donwu u vren kafe si ni nton kima.
पश्चाद् यीशुना तर्जतएव स भूतस्तं विहाय गतवान्, तद्दण्डएव स बालको निरामयोऽभूत्।
19 U mrli koh maa ba ye ni Yesu ni yoybi nda tre, “Ahi ngye mba tie u kiena toh zu brji a na?
ततः शिष्या गुप्तं यीशुमुपागत्य बभाषिरे, कुतो वयं तं भूतं त्याजयितुं न शक्ताः?
20 Yesu a hla ni bawu, “Ahe ni tu tsitsa sron mbi. E mi hla yiwu njanjimu ndi, bitie he ni kponji sron wa andi tsa (fyi) meyi to wlo su' bi hla ni ngblu yi, 'cbi rju (di) wa hi ni wamu, u ani c'bi hi u ikpye riri me na nnayi wo na.
यीशुना ते प्रोक्ताः, युष्माकमप्रत्ययात्;
21 U bi brji yi na rju na hamma ni vu nyu mba tie aduwa.
युष्मानहं तथ्यं वच्मि यदि युष्माकं सर्षपैकमात्रोपि विश्वासो जायते, तर्हि युष्माभिरस्मिन् शैले त्वमितः स्थानात् तत् स्थानं याहीति ब्रूते स तदैव चलिष्यति, युष्माकं किमप्यसाध्यञ्च कर्म्म न स्थास्याति। किन्तु प्रार्थनोपवासौ विनैतादृशो भूतो न त्याज्येत।
22 Ba he ni Galili u Yesu a hla ni mrli koh maa, “Ba ka Ivren Ndi nno ni wo' ndi.
अपरं तेषां गालील्प्रदेशे भ्रमणकाले यीशुना ते गदिताः, मनुजसुतो जनानां करेषु समर्पयिष्यते तै र्हनिष्यते च,
23 U ba wuu, u nivi u tra ani tashme” mrli koh maa ba ka'tie whie me.
किन्तु तृतीयेऽहिन म उत्थापिष्यते, तेन ते भृशं दुःखिता बभूवः।
24 Wa baye ri ni Kapanahum a, bi kpa bhan inghama shekel baye ni Bitru nda tre, “Mala (Baci) bi a ni han bhan ignhama shekel a?”
तदनन्तरं तेषु कफर्नाहूम्नगरमागतेषु करसंग्राहिणः पितरान्तिकमागत्य पप्रच्छुः, युष्माकं गुरुः किं मन्दिरार्थं करं न ददाति? ततः पितरः कथितवान् ददाति।
25 A tre “e” U wa Bitrus a ye ni koh a, Yesu a tre niwa nda hla ndi, “A ngye mba hi mre me sima? Bi chu ngbungblu ba kpa bhan mba ni ba nha? Rji ni mrli mba kaa rji ni ba ri?
ततस्तस्मिन् गृहमध्यमागते तस्य कथाकथनात् पूर्व्वमेव यीशुरुवाच, हे शिमोन्, मेदिन्या राजानः स्वस्वापत्येभ्यः किं विदेशिभ्यः केभ्यः करं गृह्लन्ति? अत्र त्वं किं बुध्यसे? ततः पितर उक्तवान्, विदेशिभ्यः।
26 Bitru a saa wu “Rji ni bari” Yesu ka tre, “Ka mrli ba bana han bhan na”
तदा यीशुरुक्तवान्, तर्हि सन्ताना मुक्ताः सन्ति।
27 U ni ndu ta na yo bi kpa bhan ba tie latre na, hi ni nne, ndi ta ngron ri yomi ndi gbi lambe wa ngron vu ni mumla rju. U ti bwu nyu ma u toh shekel ri. Cuu ka nno bi kpa bhan ba u nyu mu ni wu”
तथापि यथास्माभिस्तेषामन्तरायो न जन्यते, तत्कृते जलधेस्तीरं गत्वा वडिशं क्षिप, तेनादौ यो मीन उत्थास्यति, तं घृत्वा तन्मुखे मोचिते तोलकैकं रूप्यं प्राप्स्यसि, तद् गृहीत्वा तव मम च कृते तेभ्यो देहि।

< Matiyu 17 >