+ Matiyu 1 >
1 Vuvu u Yesu Kristi ivren Dauda, ivren u Ibrahim.
ibraahiima. h santaano daayuud tasya santaano yii"sukhrii. s.tastasya puurvvapuru. sava. m"sa"sre. nii|
2 Ibrahim a ngrji Ishaku, Ishaku ka ngrji Yakubu, u Yakubu a ngrji Yahuda ni ba mrli vayi ma.
ibraahiima. h putra ishaak tasya putro yaakuub tasya putro yihuudaastasya bhraatara"sca|
3 Yahuda a ngrji Perez mba Zerah ngrji u Tamar, Perez ngrji Hezron, u Hezron ngrji Ram.
tasmaad yihuudaatastaamaro garbhe perasserahau jaj naate, tasya perasa. h putro hi. sro. n tasya putro. araam|
4 Ram ngrji Amminadah, Amminadah ngrji Nahshon, u Nahshon ngrji Salmon.
tasya putro. ammiinaadab tasya putro naha"son tasya putra. h salmon|
5 Salmon ngrji Boaz ngrji Rahab, Baoz ngrji Obadiya ngrji u Rautha, Obadiya ngrji Jesse.
tasmaad raahabo garbhe boyam jaj ne, tasmaad ruuto garbhe obed jaj ne, tasya putro yi"saya. h|
6 U Jesse ngrji ichu Dauda. Ichu Dauda ngrji Suleman wa iyima ana wa Uraya
tasya putro daayuud raaja. h tasmaad m. rtoriyasya jaayaayaa. m sulemaan jaj ne|
7 Suleman a nu ngrji Rehoboam, Rehoboam a ngrji Abijah u Abijah ngrji Asa.
tasya putro rihabiyaam, tasya putro. abiya. h, tasya putra aasaa: |
8 Asa ngrji Jehoshafat, Jehoshafat ngrji Joram, Joram ngrji Uzziya.
tasya suto yiho"saapha. t tasya suto yihoraama tasya suta u. siya. h|
9 Uzziya ngrji Jotham, Jotham ngrji Ahaz u Ahaz ngrji Hezekaya.
tasya suto yotham tasya suta aaham tasya suto hi. skiya. h|
10 Hazekaya a ngrji Manaseh, Manaseh a ngrji Amon u Amon ngrji Yosiya.
tasya suto mina"si. h, tasya suta aamon tasya suto yo"siya. h|
11 Yosiya ngrji Yekoniya ni mrli vayi ma wiere me ni nton wa ba vu ba hi ni Babila.
baabilnagare pravasanaat puurvva. m sa yo"siyo yikhaniya. m tasya bhraat. r.m"sca janayaamaasa|
12 U wa ba nji ye Babila, Yekoniya ngrji Shealtiel u Shealtiel ngrji Yerubabel.
tato baabili pravasanakaale yikhaniya. h "saltiiyela. m janayaamaasa, tasya suta. h sirubbaavil|
13 Yerubabel ngrji Abuid, Abuid ngrji Eliakim, u Eliakim ngrji Azor.
tasya suto. abohud tasya suta iliiyaakiim tasya suto. asor|
14 Azor ngrji Zadok, Zadok ngrji Achim u Achim ngrji Eliud.
asora. h suta. h saadok tasya suta aakhiim tasya suta iliihuud|
15 Eliud ngrji Eleazer, Eleazer
tasya suta iliyaasar tasya suto mattan|
16 ngrji Matthan, u Matthan ngrji Yakubu. U Yakubu ngrji Yusufu illon Maryamu wa a ngrji Yesu wa ba yo'u din Kristi.
tasya suto yaakuub tasya suto yuu. saph tasya jaayaa mariyam; tasya garbhe yii"surajani, tameva khrii. s.tam (arthaad abhi. sikta. m) vadanti|
17 To inzan ba wawu rji ni Ibrahim hi Dauda ba wlon don zia, rji ni Dauda hi ntton wa ba vu hi ni Babila bahi izan zia, u rji ni ni ntton u wa bahe ni Babila hi ni ye Kristi ba nzan wlon don zia.
ittham ibraahiimo daayuuda. m yaavat saakalyena caturda"sapuru. saa. h; aa daayuuda. h kaalaad baabili pravasanakaala. m yaavat caturda"sapuru. saa bhavanti| baabili pravaasanakaalaat khrii. s.tasya kaala. m yaavat caturda"sapuru. saa bhavanti|
18 Ingrji Yesu Kristi ahe towa: wa ba nna yima Maryamu ni Yusufu gben ntton wa baka gran kpa, u nne Ruhu tsatsar ye riwu.
yii"sukhrii. s.tasya janma kaththate| mariyam naamikaa kanyaa yuu. saphe vaagdattaasiit, tadaa tayo. h sa"ngamaat praak saa kanyaa pavitre. naatmanaa garbhavatii babhuuva|
19 U Yusufu illon ma indi u klu Rji, nda na son nno shan na, a cu sron ma rju ni gran nda kama ni wu niyay'bi (aboye)
tatra tasyaa. h pati ryuu. saph saujanyaat tasyaa. h kala"nga. m prakaa"sayitum anicchan gopanene taa. m paarityaktu. m mana"scakre|
20 Amma, asi tamre towa, u malaika Baci ka ye niwu ni rah nda tre, “Yusufu, ivren Dauda, na klu sisri ban wame Maryamu na, don ikpie a wrji anne ma, a u Ruhu tsatsar.
sa tathaiva bhaavayati, tadaanii. m parame"svarasya duuta. h svapne ta. m dar"sana. m dattvaa vyaajahaara, he daayuuda. h santaana yuu. saph tva. m nijaa. m jaayaa. m mariyamam aadaatu. m maa bhai. sii. h|
21 Ani ngrji vrenlon wa u yowu ndi Yesu, don ani kpa ndi ma cuwo ni gbugbu latre mba.
yatastasyaa garbha. h pavitraadaatmano. abhavat, saa ca putra. m prasavi. syate, tadaa tva. m tasya naama yii"sum (arthaat traataara. m) karii. syase, yasmaat sa nijamanujaan te. saa. m kalu. sebhya uddhari. syati|
22 To, ahe to yi don ndu tre Baci he na wa a hla din.
ittha. m sati, pa"sya garbhavatii kanyaa tanaya. m prasavi. syate| immaanuuyel tadiiya nca naamadheya. m bhavi. syati|| immaanuuyel asmaaka. m sa"ngii"svaraityartha. h|
23 “To mba, vivren wa ri wa ana to lillona ani ye he nne nda ngrji vrenlon wa ba yo wa ndi Imanuwal” wa hi riri ni “Irji he nita”
iti yad vacana. m purvva. m bhavi. syadvaktraa ii"svara. h kathaayaamaasa, tat tadaanii. m siddhamabhavat|
24 U Yusufu, gbla sh'me ni nah tie ikpie wa Malaika hla niwu nda hi ka ban wa-a hi ni kpama.
anantara. m yuu. saph nidraato jaagarita utthaaya parame"svariiyaduutasya nide"saanusaare. na nijaa. m jaayaa. m jagraaha,
25 Ana rlihe toh wa-a sai wa a ngrji vren ma u mumla. Ayo nde ma di Yesu.
kintu yaavat saa nija. m prathamasuta. m a su. suve, taavat taa. m nopaagacchat, tata. h sutasya naama yii"su. m cakre|