< Mark 16 >
1 niwa i vi u asabarchi a wuce Maryamu ba magadaliya mba salome ba ka nji izyi kpa ye nde ba gban ni yesu nikpa
atha viśrāmavārē gatē magdalīnī mariyam yākūbamātā mariyam śālōmī cēmāstaṁ marddayituṁ sugandhidravyāṇi krītvā
2 ni bwubwu ble ni vi mule u satia u ba hi ni beh ni nza hongan
saptāhaprathamadinē'tipratyūṣē sūryyōdayakālē śmaśānamupagatāḥ|
3 u ba myen kpamba a di a nhan ni nyiu tita rju ni tawu ni yiu beh hia?
kintu śmaśānadvārapāṣāṇō'tibr̥han taṁ kō'pasārayiṣyatīti tāḥ parasparaṁ gadanti!
4 u ba nzu shishi ya na toh ba nyiu tita rju ye tita a ki kle ma gbenme
ētarhi nirīkṣya pāṣāṇō dvārō 'pasārita iti dadr̥śuḥ|
5 u ba luri ni mi na toh vren nze ri sur nklo kinkle son ni wo kori uba bwu yiu
paścāttāḥ śmaśānaṁ praviśya śuklavarṇadīrghaparicchadāvr̥tamēkaṁ yuvānaṁ śmaśānadakṣiṇapārśva upaviṣṭaṁ dr̥ṣṭvā camaccakruḥ|
6 wa hla ni bawu na bwu yiu na bi si wa yesu ba nazaraten wa ba giciye niwu alude n a na hei na ya ige bubu wa ba kah yo yi
sō'vadat, mābhaiṣṭa yūyaṁ kruśē hataṁ nāsaratīyayīśuṁ gavēṣayatha sōtra nāsti śmaśānādudasthāt; tai ryatra sa sthāpitaḥ sthānaṁ tadidaṁ paśyata|
7 ama bika hi kpambi ni ha ni almajere ma nie Bitrus a hei koshishi si hi ni galilis ni mun bi toh nawa a hla ni yiua
kintu tēna yathōktaṁ tathā yuṣmākamagrē gālīlaṁ yāsyatē tatra sa yuṣmān sākṣāt kariṣyatē yūyaṁ gatvā tasya śiṣyēbhyaḥ pitarāya ca vārttāmimāṁ kathayata|
8 u ba dorju ni mi beh ni wi likpa ni bwuyiu bana ya tre kpieri me ni kpambana nitu sisir
tāḥ kampitā vistitāśca tūrṇaṁ śmaśānād bahirgatvā palāyanta bhayāt kamapi kimapi nāvadaṁśca|
9 (note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) nta shime ni bwumble ni vi u mumlan u satia da guchi ye rju ni mary magadaliya na ju meme ibrji tar gban rju niwu
(note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) aparaṁ yīśuḥ saptāhaprathamadinē pratyūṣē śmaśānādutthāya yasyāḥ saptabhūtāstyājitāstasyai magdalīnīmariyamē prathamaṁ darśanaṁ dadau|
10 wa hi na kah bla nibi wa ba hei ni wua da katsira ba si ta mre da ni yi
tataḥ sā gatvā śōkarōdanakr̥dbhyō'nugatalōkēbhyastāṁ vārttāṁ kathayāmāsa|
11 i ba wo da hei ni rei u wawu toh ni shishima ama u bana kpa nyeme na
kintu yīśuḥ punarjīvan tasyai darśanaṁ dattavāniti śrutvā tē na pratyayan|
12 wa rju ni babwu ha mba ni kon rimu kan yada ba rju nigbua zren sihi kpamba
paścāt tēṣāṁ dvāyō rgrāmayānakālē yīśuranyavēśaṁ dhr̥tvā tābhyāṁ darśana dadau!
tāvapi gatvānyaśiṣyēbhyastāṁ kathāṁ kathayāñcakratuḥ kintu tayōḥ kathāmapi tē na pratyayan|
14 ni ko ngo ki yesu lu rju ni wolon don ri uba si rila ni tu tebru wa pwa ba tre nitu wa bana kpanyemena da nsei tu da na kpanyemen ni biwa da toh shishi nishishi na hla ba hi wu a ndi alude na
śēṣata ēkādaśaśiṣyēṣu bhōjanōpaviṣṭēṣu yīśustēbhyō darśanaṁ dadau tathōtthānāt paraṁ taddarśanaprāptalōkānāṁ kathāyāmaviśvāsakaraṇāt tēṣāmaviśvāsamanaḥkāṭhinyābhyāṁ hētubhyāṁ sa tāṁstarjitavān|
15 a hla bawu ndu ba hi na hla tre ma ni ndi bi rgbungbulu ba kagon wawusu
atha tānācakhyau yūyaṁ sarvvajagad gatvā sarvvajanān prati susaṁvādaṁ pracārayata|
16 indi wa a kpa nyeme na ndu ba yi batisma niwua ani nawo indi wa ana kpa nyemen na ani rilu
tatra yaḥ kaścid viśvasya majjitō bhavēt sa paritrāsyatē kintu yō na viśvasiṣyati sa daṇḍayiṣyatē|
17 ba toh tie bi yii ni biwa ba kpatre rji ba zu brji ni nde mu ba tre lme sama
kiñca yē pratyēṣyanti tairīdr̥g āścaryyaṁ karmma prakāśayiṣyatē tē mannāmnā bhūtān tyājayiṣyanti bhāṣā anyāśca vadiṣyanti|
18 ba ya vuwam ni wo ana tie ba kpie na ko ba so meme gbugbulu ana tie ba kpie na
aparaṁ taiḥ sarpēṣu dhr̥tēṣu prāṇanāśakavastuni pītē ca tēṣāṁ kāpi kṣati rna bhaviṣyati; rōgiṇāṁ gātrēṣu karārpitē tē'rōgā bhaviṣyanti ca|
19 yesu tre kle ni ba wu uba ban hi ni shulu waka son ni wo ko ri irji
atha prabhustānityādiśya svargaṁ nītaḥ san paramēśvarasya dakṣiṇa upavivēśa|
20 u baluri blatre rji kango gbungbulu a irji ni zo ba na kpanyeme ni tre mba nikpii wa a tre ba tie baa
tatastē prasthāya sarvvatra susaṁvādīyakathāṁ pracārayitumārēbhirē prabhustu tēṣāṁ sahāyaḥ san prakāśitāścaryyakriyābhistāṁ kathāṁ pramāṇavatīṁ cakāra| iti|