< Mark 11 >

1 da baye ni urshalima baye wiewiere ni bethphage mba Bethany ni gbuku olives u yesu ton mrikoh ma hari
anantaraṁ teṣu yirūśālamaḥ samīpasthayo rbaitphagībaithanīyapurayorantikasthaṁ jaitunanāmādrimāgateṣu yīśuḥ preṣaṇakāle dvau śiṣyāvidaṁ vākyaṁ jagāda,
2 da hla ni hawu hi ni vi gbumu wakisiya biti rhi bi toh ba lo vre wadi idro na honni wu to na siwu ngrji mu
yuvāmamuṁ sammukhasthaṁ grāmaṁ yātaṁ, tatra praviśya yo naraṁ nāvahat taṁ garddabhaśāvakaṁ drakṣyathastaṁ mocayitvānayataṁ|
3 idan itro miyei yi di bichninu nha tre bachi hu niwa ida akle ki ji kamye hari
kintu yuvāṁ karmmedaṁ kutaḥ kuruthaḥ? kathāmimāṁ yadi kopi pṛcchati tarhi prabhoratra prayojanamastīti kathite sa śīghraṁ tamatra preṣayiṣyati|
4 se ha rhi ni vi gbua da ba to vre
tatastau gatvā dvimārgamelane kasyacid dvārasya pārśve taṁ garddabhaśāvakaṁ prāpya mocayataḥ,
5 da si ndi bari ba mie ba bisi tigye?
etarhi tatropasthitalokānāṁ kaścid apṛcchat, garddabhaśiśuṁ kuto mocayathaḥ?
6 u ba hla bawu bachi ni wa indi ba bana tre kpe na
tadā yīśorājñānusāreṇa tebhyaḥ pratyudite tatkṣaṇaṁ tamādātuṁ te'nujajñuḥ|
7 ba ji vre ye no yesu da ju nklon ba sur niwu du kusun ni tuma
atha tau yīśoḥ sannidhiṁ garddabhaśiśum ānīya tadupari svavastrāṇi pātayāmāsatuḥ; tataḥ sa tadupari samupaviṣṭaḥ|
8 gbugbu ndi bari ba ju nklon ba sur ni wu du nzere zu nituma bari ba wa vuvu sur niwu du nzre zunituma
tadāneke pathi svavāsāṁsi pātayāmāsuḥ, paraiśca taruśākhāśchitavā mārge vikīrṇāḥ|
9 biwa bana huba ba ya sei da guluzan da nitre hosanna lulu hei nitu ndia wadi a niye ni mi de bachi
aparañca paścādgāmino'gragāminaśca sarvve janā ucaiḥsvareṇa vaktumārebhire, jaya jaya yaḥ parameśvarasya nāmnāgacchati sa dhanya iti|
10 ite bu Dauda akpa lulu ni mulkima Hossana nimi shulu
tathāsmākamaṁ pūrvvapuruṣasya dāyūdo yadrājyaṁ parameśvaranāmnāyāti tadapi dhanyaṁ, sarvvasmāducchrāye svarge īśvarasya jayo bhavet|
11 da yesu rhi nimi urushalima da hi nitra irji da ya konitsen da yaluti wa ka rhu hi ni Bethany baba mrikohma ulon don ha
itthaṁ yīśu ryirūśālami mandiraṁ praviśya caturdiksthāni sarvvāṇi vastūni dṛṣṭavān; atha sāyaṁkāla upasthite dvādaśaśiṣyasahito baithaniyaṁ jagāma|
12 ni vi uha ni bethanu u iyoun tiu
aparehani baithaniyād āgamanasamaye kṣudhārtto babhūva|
13 wa toh chi kukro ri ni gbugba n mu da hi ko ani fe iwo kukro a ni to ma da ahi dana toh kpei na sei vuvu migye ana hei niton u klomana
tato dūre sapatramuḍumbarapādapaṁ vilokya tatra kiñcit phalaṁ prāptuṁ tasya sannikṛṣṭaṁ yayau, tadānīṁ phalapātanasya samayo nāgacchati| tatastatropasthitaḥ patrāṇi vinā kimapyaparaṁ na prāpya sa kathitavān,
14 wa ka tre indio na ka ri klo mana u mri koh ma baka woh (aiōn g165)
adyārabhya kopi mānavastvattaḥ phalaṁ na bhuñjīta; imāṁ kathāṁ tasya śiṣyāḥ śuśruvuḥ| (aiōn g165)
15 da baye ni urushalima da ri hi ni tra irji da zu bi le kpei nitra irji da zu ruron ba hle ga ni bi sran klen nibi le gu
tadanantaraṁ teṣu yirūśālamamāyāteṣu yīśu rmandiraṁ gatvā tatrasthānāṁ baṇijāṁ mudrāsanāni pārāvatavikretṛṇām āsanāni ca nyubjayāñcakāra sarvvān kretṛn vikretṛṁśca bahiścakāra|
16 ana kpanyeim duba ji kpei ule rinikina
aparaṁ mandiramadhyena kimapi pātraṁ voḍhuṁ sarvvajanaṁ nivārayāmāsa|
17 q hlatre rbawu bana han na ba you ikoh mu di ikoh u bre ni gbugbuku bi kan iko bi yib
lokānupadiśan jagāda, mama gṛhaṁ sarvvajātīyānāṁ prārthanāgṛham iti nāmnā prathitaṁ bhaviṣyati etat kiṁ śāstre likhitaṁ nāsti? kintu yūyaṁ tadeva corāṇāṁ gahvaraṁ kurutha|
18 binna baba bi ti du irji ba wa nkon u wuu amma ba klu ndi ba, Gbugbu ndi ba wohtrea
imāṁ vāṇīṁ śrutvādhyāpakāḥ pradhānayājakāśca taṁ yathā nāśayituṁ śaknuvanti tathopāyaṁ mṛgayāmāsuḥ, kintu tasyopadeśāt sarvve lokā vismayaṁ gatā ataste tasmād bibhyuḥ|
19 niwa yalu a tin a rhu don gbua
atha sāyaṁsamaya upasthite yīśurnagarād bahirvavrāja|
20 da ba zu da toh kunkro wadi yesu lau a klu rhini njama ba bwu nyu yo ni woho daya
anantaraṁ prātaḥkāle te tena mārgeṇa gacchantastamuḍumbaramahīruhaṁ samūlaṁ śuṣkaṁ dadṛśuḥ|
21 Bitrus a rimre da tre malla wu toh kukro wawu lau? a kuq wawu
tataḥ pitaraḥ pūrvvavākyaṁ smaran yīśuṁ babhāṣaṁ, he guro paśyatu ya uḍumbaraviṭapī bhavatā śaptaḥ sa śuṣko babhūva|
22 yesu ka sa u you suron irji
tato yīśuḥ pratyavādīt, yūyamīśvare viśvasita|
23 jaji me hla yuwu ndi wa a you suron ni irji da hla ni ghu gbulu du grji joku ani joku
yuṣmānahaṁ yathārthaṁ vadāmi kopi yadyetadgiriṁ vadati, tvamutthāya gatvā jaladhau pata, proktamidaṁ vākyamavaśyaṁ ghaṭiṣyate, manasā kimapi na sandihya cedidaṁ viśvaset tarhi tasya vākyānusāreṇa tad ghaṭiṣyate|
24 naki mi hla yuu di ikpei wa bi mie di kpa gyeim bikpa ana kam ti u me
ato hetorahaṁ yuṣmān vacmi, prārthanākāle yadyadākāṁkṣiṣyadhve tattadavaśyaṁ prāpsyatha, itthaṁ viśvasita, tataḥ prāpsyatha|
25 da u kri di bre wuka kpayiem di wur hle duka ndia da lah u don du iti bi u shulu ni wur latre me hle niwu game
aparañca yuṣmāsu prārthayituṁ samutthiteṣu yadi kopi yuṣmākam aparādhī tiṣṭhati, tarhi taṁ kṣamadhvaṁ, tathā kṛte yuṣmākaṁ svargasthaḥ pitāpi yuṣmākamāgāṁmi kṣamiṣyate|
26 ihan Mark ana hla duta wur hle na
kintu yadi na kṣamadhve tarhi vaḥ svargasthaḥ pitāpi yuṣmākamāgāṁsi na kṣamiṣyate|
27 baye ni urushalima gari yesu si nzre ni mikoh irji
anantaraṁ te puna ryirūśālamaṁ praviviśuḥ, yīśu ryadā madhyemandiram itastato gacchati, tadānīṁ pradhānayājakā upādhyāyāḥ prāñcaśca tadantikametya kathāmimāṁ papracchuḥ,
28 bi han ibe ni bi bla be ni baba bini koh baye niu da mie ni gbrgbrnlen han wu si ti kpe bi yi ahan nuu gbegbeblen u tiba
tvaṁ kenādeśena karmmāṇyetāni karoṣi? tathaitāni karmmāṇi karttāṁ kenādiṣṭosi?
29 yesu ka sa du tre mime yi kpe ri bi ti ne tre a i mi hla u koni gbegbenlen nhami si ti kpi biyi
tato yīśuḥ pratigaditavān ahamapi yuṣmān ekakathāṁ pṛcchāmi, yadi yūyaṁ tasyā uttaraṁ kurutha, tarhi kayājñayāhaṁ karmmāṇyetāni karomi tad yuṣmabhyaṁ kathayiṣyāmi|
30 sukpa Yohana agri ri nishu ko ani ni meme
yohano majjanam īśvarāt jātaṁ kiṁ mānavāt? tanmahyaṁ kathayata|
31 baka san iyue ni kpaba da tre kita tre a irji ni shulu wa ani tre ngye sa kina kpa jiem ni u na
te parasparaṁ vivektuṁ prārebhire, tad īśvarād babhūveti ced vadāmastarhi kutastaṁ na pratyaita? kathametāṁ kathayiṣyati|
32 ama kika tre arji ni ndi ba klu sisir wa di batre si yohana ana ndi u ton du irji u ba hla ni yesu bana toh na
mānavād abhavaditi ced vadāmastarhi lokebhyo bhayamasti yato hetoḥ sarvve yohanaṁ satyaṁ bhaviṣyadvādinaṁ manyante|
33 yesu ka tre meme mina hla ni yiwu ko ni gbengbenlen nha misi ti kpi bi yi
ataeva te yīśuṁ pratyavādiṣu rvayaṁ tad vaktuṁ na śaknumaḥ| yīśuruvāca, tarhi yenādeśena karmmāṇyetāni karomi, ahamapi yuṣmabhyaṁ tanna kathayiṣyāmi|

< Mark 11 >