< Mark 11 >
1 da baye ni urshalima baye wiewiere ni bethphage mba Bethany ni gbuku olives u yesu ton mrikoh ma hari
anantaraM tESu yirUzAlamaH samIpasthayO rbaitphagIbaithanIyapurayOrantikasthaM jaitunanAmAdrimAgatESu yIzuH prESaNakAlE dvau ziSyAvidaM vAkyaM jagAda,
2 da hla ni hawu hi ni vi gbumu wakisiya biti rhi bi toh ba lo vre wadi idro na honni wu to na siwu ngrji mu
yuvAmamuM sammukhasthaM grAmaM yAtaM, tatra pravizya yO naraM nAvahat taM garddabhazAvakaM drakSyathastaM mOcayitvAnayataM|
3 idan itro miyei yi di bichninu nha tre bachi hu niwa ida akle ki ji kamye hari
kintu yuvAM karmmEdaM kutaH kuruthaH? kathAmimAM yadi kOpi pRcchati tarhi prabhOratra prayOjanamastIti kathitE sa zIghraM tamatra prESayiSyati|
4 se ha rhi ni vi gbua da ba to vre
tatastau gatvA dvimArgamElanE kasyacid dvArasya pArzvE taM garddabhazAvakaM prApya mOcayataH,
5 da si ndi bari ba mie ba bisi tigye?
Etarhi tatrOpasthitalOkAnAM kazcid apRcchat, garddabhazizuM kutO mOcayathaH?
6 u ba hla bawu bachi ni wa indi ba bana tre kpe na
tadA yIzOrAjnjAnusArENa tEbhyaH pratyuditE tatkSaNaM tamAdAtuM tE'nujajnjuH|
7 ba ji vre ye no yesu da ju nklon ba sur niwu du kusun ni tuma
atha tau yIzOH sannidhiM garddabhazizum AnIya tadupari svavastrANi pAtayAmAsatuH; tataH sa tadupari samupaviSTaH|
8 gbugbu ndi bari ba ju nklon ba sur ni wu du nzere zu nituma bari ba wa vuvu sur niwu du nzre zunituma
tadAnEkE pathi svavAsAMsi pAtayAmAsuH, paraizca taruzAkhAzchitavA mArgE vikIrNAH|
9 biwa bana huba ba ya sei da guluzan da nitre hosanna lulu hei nitu ndia wadi a niye ni mi de bachi
aparanjca pazcAdgAminO'gragAminazca sarvvE janA ucaiHsvarENa vaktumArEbhirE, jaya jaya yaH paramEzvarasya nAmnAgacchati sa dhanya iti|
10 ite bu Dauda akpa lulu ni mulkima Hossana nimi shulu
tathAsmAkamaM pUrvvapuruSasya dAyUdO yadrAjyaM paramEzvaranAmnAyAti tadapi dhanyaM, sarvvasmAducchrAyE svargE Izvarasya jayO bhavEt|
11 da yesu rhi nimi urushalima da hi nitra irji da ya konitsen da yaluti wa ka rhu hi ni Bethany baba mrikohma ulon don ha
itthaM yIzu ryirUzAlami mandiraM pravizya caturdiksthAni sarvvANi vastUni dRSTavAn; atha sAyaMkAla upasthitE dvAdazaziSyasahitO baithaniyaM jagAma|
12 ni vi uha ni bethanu u iyoun tiu
aparEhani baithaniyAd AgamanasamayE kSudhArttO babhUva|
13 wa toh chi kukro ri ni gbugba n mu da hi ko ani fe iwo kukro a ni to ma da ahi dana toh kpei na sei vuvu migye ana hei niton u klomana
tatO dUrE sapatramuPumbarapAdapaM vilOkya tatra kinjcit phalaM prAptuM tasya sannikRSTaM yayau, tadAnIM phalapAtanasya samayO nAgacchati| tatastatrOpasthitaH patrANi vinA kimapyaparaM na prApya sa kathitavAn,
14 wa ka tre indio na ka ri klo mana u mri koh ma baka woh (aiōn )
adyArabhya kOpi mAnavastvattaH phalaM na bhunjjIta; imAM kathAM tasya ziSyAH zuzruvuH| (aiōn )
15 da baye ni urushalima da ri hi ni tra irji da zu bi le kpei nitra irji da zu ruron ba hle ga ni bi sran klen nibi le gu
tadanantaraM tESu yirUzAlamamAyAtESu yIzu rmandiraM gatvA tatrasthAnAM baNijAM mudrAsanAni pArAvatavikrEtRNAm AsanAni ca nyubjayAnjcakAra sarvvAn krEtRn vikrEtRMzca bahizcakAra|
16 ana kpanyeim duba ji kpei ule rinikina
aparaM mandiramadhyEna kimapi pAtraM vOPhuM sarvvajanaM nivArayAmAsa|
17 q hlatre rbawu bana han na ba you ikoh mu di ikoh u bre ni gbugbuku bi kan iko bi yib
lOkAnupadizan jagAda, mama gRhaM sarvvajAtIyAnAM prArthanAgRham iti nAmnA prathitaM bhaviSyati Etat kiM zAstrE likhitaM nAsti? kintu yUyaM tadEva cOrANAM gahvaraM kurutha|
18 binna baba bi ti du irji ba wa nkon u wuu amma ba klu ndi ba, Gbugbu ndi ba wohtrea
imAM vANIM zrutvAdhyApakAH pradhAnayAjakAzca taM yathA nAzayituM zaknuvanti tathOpAyaM mRgayAmAsuH, kintu tasyOpadEzAt sarvvE lOkA vismayaM gatA atastE tasmAd bibhyuH|
19 niwa yalu a tin a rhu don gbua
atha sAyaMsamaya upasthitE yIzurnagarAd bahirvavrAja|
20 da ba zu da toh kunkro wadi yesu lau a klu rhini njama ba bwu nyu yo ni woho daya
anantaraM prAtaHkAlE tE tEna mArgENa gacchantastamuPumbaramahIruhaM samUlaM zuSkaM dadRzuH|
21 Bitrus a rimre da tre malla wu toh kukro wawu lau? a kuq wawu
tataH pitaraH pUrvvavAkyaM smaran yIzuM babhASaM, hE gurO pazyatu ya uPumbaraviTapI bhavatA zaptaH sa zuSkO babhUva|
22 yesu ka sa u you suron irji
tatO yIzuH pratyavAdIt, yUyamIzvarE vizvasita|
23 jaji me hla yuwu ndi wa a you suron ni irji da hla ni ghu gbulu du grji joku ani joku
yuSmAnahaM yathArthaM vadAmi kOpi yadyEtadgiriM vadati, tvamutthAya gatvA jaladhau pata, prOktamidaM vAkyamavazyaM ghaTiSyatE, manasA kimapi na sandihya cEdidaM vizvasEt tarhi tasya vAkyAnusArENa tad ghaTiSyatE|
24 naki mi hla yuu di ikpei wa bi mie di kpa gyeim bikpa ana kam ti u me
atO hEtOrahaM yuSmAn vacmi, prArthanAkAlE yadyadAkAMkSiSyadhvE tattadavazyaM prApsyatha, itthaM vizvasita, tataH prApsyatha|
25 da u kri di bre wuka kpayiem di wur hle duka ndia da lah u don du iti bi u shulu ni wur latre me hle niwu game
aparanjca yuSmAsu prArthayituM samutthitESu yadi kOpi yuSmAkam aparAdhI tiSThati, tarhi taM kSamadhvaM, tathA kRtE yuSmAkaM svargasthaH pitApi yuSmAkamAgAMmi kSamiSyatE|
26 ihan Mark ana hla duta wur hle na
kintu yadi na kSamadhvE tarhi vaH svargasthaH pitApi yuSmAkamAgAMsi na kSamiSyatE|
27 baye ni urushalima gari yesu si nzre ni mikoh irji
anantaraM tE puna ryirUzAlamaM pravivizuH, yIzu ryadA madhyEmandiram itastatO gacchati, tadAnIM pradhAnayAjakA upAdhyAyAH prAnjcazca tadantikamEtya kathAmimAM papracchuH,
28 bi han ibe ni bi bla be ni baba bini koh baye niu da mie ni gbrgbrnlen han wu si ti kpe bi yi ahan nuu gbegbeblen u tiba
tvaM kEnAdEzEna karmmANyEtAni karOSi? tathaitAni karmmANi karttAM kEnAdiSTOsi?
29 yesu ka sa du tre mime yi kpe ri bi ti ne tre a i mi hla u koni gbegbenlen nhami si ti kpi biyi
tatO yIzuH pratigaditavAn ahamapi yuSmAn EkakathAM pRcchAmi, yadi yUyaM tasyA uttaraM kurutha, tarhi kayAjnjayAhaM karmmANyEtAni karOmi tad yuSmabhyaM kathayiSyAmi|
30 sukpa Yohana agri ri nishu ko ani ni meme
yOhanO majjanam IzvarAt jAtaM kiM mAnavAt? tanmahyaM kathayata|
31 baka san iyue ni kpaba da tre kita tre a irji ni shulu wa ani tre ngye sa kina kpa jiem ni u na
tE parasparaM vivEktuM prArEbhirE, tad IzvarAd babhUvEti cEd vadAmastarhi kutastaM na pratyaita? kathamEtAM kathayiSyati|
32 ama kika tre arji ni ndi ba klu sisir wa di batre si yohana ana ndi u ton du irji u ba hla ni yesu bana toh na
mAnavAd abhavaditi cEd vadAmastarhi lOkEbhyO bhayamasti yatO hEtOH sarvvE yOhanaM satyaM bhaviSyadvAdinaM manyantE|
33 yesu ka tre meme mina hla ni yiwu ko ni gbengbenlen nha misi ti kpi bi yi
ataEva tE yIzuM pratyavAdiSu rvayaM tad vaktuM na zaknumaH| yIzuruvAca, tarhi yEnAdEzEna karmmANyEtAni karOmi, ahamapi yuSmabhyaM tanna kathayiSyAmi|