< Mark 10 >
1 a luye ni migbu yahuda u kle kle ni gran gbu urdu indi gbugbuu bla ye niwu wa soma bla tre rji ni bawu nawa a ni ti chachia
anantara. m sa tatsthaanaat prasthaaya yarddananadyaa. h paare yihuudaaprade"sa upasthitavaan, tatra tadantike lokaanaa. m samaagame jaate sa nijariityanusaare. na punastaan upadide"sa|
2 Farisawa baluye niwu na miyen a hi hlatre ndu lilon zuwama basun wokpie wa anitre
tadaa phiruu"sinastatsamiipam etya ta. m pariik. situ. m papraccha. h svajaayaa manujaanaa. m tyajyaa na veti?
3 wa miye ba ani musa a hla ni yiwu nige?
tata. h sa pratyavaadiit, atra kaaryye muusaa yu. smaan prati kimaaj naapayat?
4 u ba tre ani musa kparyemen nduba nhan takada u ga gram na kachuwo
ta uucu. h tyaagapatra. m lekhitu. m svapatnii. m tyaktu nca muusaa. anumanyate|
5 yes bawa ani kawo tre biyi atre ndu ba nhan
tadaa yii"su. h pratyuvaaca, yu. smaaka. m manasaa. m kaa. thinyaaddheto rmuusaa nide"samimam alikhat|
6 rji mummla irji tie lilon ba iwa
kintu s. r.s. teraadau ii"svaro naraan pu. mruupe. na striiruupe. na ca sasarja|
7 ni tukima lilon ni ka itie ma ba yima don da shi sun hamba
"tata. h kaara. naat pumaan pitara. m maatara nca tyaktvaa svajaayaayaam aasakto bhavi. syati,
8 ha mbaa ba zama inaman kpa riri anaki bana harina ni koshishi ama inaman riri
tau dvaav ekaa"ngau bhavi. syata. h|" tasmaat tatkaalamaarabhya tau na dvaav ekaa"ngau|
9 ipie wa irji tie di diori naga tie hari na
ata. h kaara. naad ii"svaro yadayojayat kopi narastanna viyejayet|
10 ni mikoma almagerema ba hla miyen itre kima
atha yii"su rg. rha. m pravi. s.tastadaa "si. syaa. h punastatkathaa. m ta. m papracchu. h|
11 wa hla nibawu du indi wa a zu wama na kpari a si yi zina
tata. h sovadat ka"scid yadi svabhaaryyaa. m tyaktavaanyaam udvahati tarhi sa svabhaaryyaayaa. h praatikuulyena vyabhicaarii bhavati|
12 naki ni iwa wa a kama ni lonma na gran irir wawume a si yi zina
kaacinnaarii yadi svapati. m hitvaanyapu. msaa vivaahitaa bhavati tarhi saapi vyabhicaari. nii bhavati|
13 baka ji miri bi zizah ma ye niwu ni ndu bre wo niba almajere ba zuba
atha sa yathaa "si"suun sp. r"set, tadartha. m lokaistadantika. m "si"sava aaniiyanta, kintu "si. syaastaanaaniitavatastarjayaamaasu. h|
14 yesu toh naki isuron lude nivu wa hla bawu diba bre mirizizah di ye mime na zuba na na iriba mulki rji ahae
yii"sustad d. r.s. tvaa krudhyan jagaada, mannika. tam aagantu. m "si"suun maa vaarayata, yata etaad. r"saa ii"svararaajyaadhikaari. na. h|
15 njaji tre mi hla yiwu indi wa ana kpa mulki rji na vieveren tsitsana ana rimulki na
yu. smaanaha. m yathaartha. m vacmi, ya. h ka"scit "si"suvad bhuutvaa raajyamii"svarasya na g. rhliiyaat sa kadaapi tadraajya. m prave. s.tu. m na "saknoti|
16 a vuba na brewoba ba na tie lulu yo bawu
ananatara. m sa "si"suuna"nke nidhaaya te. saa. m gaatre. su hastau dattvaa"si. sa. m babhaa. se|
17 da alude hi ni tukon iguri a lutsuts ye ni shishima na kuquegbarju na miyen mala u ndi ndi mi tiege nife mulkime? (aiōnios )
atha sa vartmanaa yaati, etarhi jana eko dhaavan aagatya tatsammukhe jaanunii paatayitvaa p. r.s. tavaan, bho. h paramaguro, anantaayu. h praaptaye mayaa ki. m karttavya. m? (aiōnios )
18 yesu miyen age sa u yome mala u ndi ndi? irji kagrjima ani tie ndi ndi
tadaa yii"suruvaaca, maa. m parama. m kuto vadasi? vine"svara. m kopi paramo na bhavati|
19 u toh dokoki u na hla di na u na yi zina na u na mimre diona na kpa tieme ba yime tsiri na
parastrii. m naabhigaccha; nara. m maa ghaataya; steya. m maa kuru; m. r.saasaak. sya. m maa dehi; hi. msaa nca maa kuru; pitarau sammanyasva; nide"saa ete tvayaa j naataa. h|
20 wa hla niwu mala nima tie bi bana tun mi hie ni verenze
tatastana pratyukta. m, he guro baalyakaalaadaha. m sarvvaanetaan aacaraami|
21 yesu kahya na gir ni suronma ni kpie wa atiea wa hla niwu ikpie riri a ridonhi ko ni vugbime wawu lea ni kah nkle ga bi tie ya
tadaa yii"susta. m vilokya snehena babhaa. se, tavaikasyaabhaava aaste; tva. m gatvaa sarvvasva. m vikriiya daridrebhyo vi"sraa. naya, tata. h svarge dhana. m praapsyasi; tata. h param etya kru"sa. m vahan madanuvarttii bhava|
22 ama isurinma joku nitu tre ki wa hi nifu ni suron ma nitu wa a hi ndi u wo
kintu tasya bahusampadvidyamaanatvaat sa imaa. m kathaamaakar. nya vi. sa. no du. hkhita"sca san jagaama|
23 yesu kahya kagon ni almajere ma da tre adi a he niyah ndu indi u wo du ri ni tarji
atha yii"su"scaturdi"so niriik. sya "si. syaan avaadiit, dhanilokaanaam ii"svararaajyaprave"sa. h kiid. rg du. skara. h|
24 Almajere ma ba hanyue ni wotre ki i yesu lar tre burbru adi a hei niyah do ndi u wo du ri tar rji
tasya kathaata. h "si. syaa"scamaccakru. h, kintu sa punaravadat, he baalakaa ye dhane vi"svasanti te. saam ii"svararaajyaprave"sa. h kiid. rg du. skara. h|
25 lakurimi niri ni ndo noron gbalame niwa indi u wo ni ri nitarji
ii"svararaajye dhaninaa. m prave"saat suucirandhre. na mahaa"ngasya gamanaagamana. m sukara. m|
26 u ba hahyue da miyen a nhan ni nawo ke na?
tadaa "si. syaa atiiva vismitaa. h paraspara. m procu. h, tarhi ka. h paritraa. na. m praaptu. m "saknoti?
27 yesu kahyaba da tre ni ndi kpic na yina ammma ni rji koge ni yiu
tato yii"sustaan vilokya babhaa. se, tan narasyaasaadhya. m kintu ne"svarasya, yato hetorii"svarasya sarvva. m saadhyam|
28 Bitrus luwulde nitre ndi ga ki kah koge don ndi ni hu
tadaa pitara uvaaca, pa"sya vaya. m sarvva. m parityajya bhavatonugaamino jaataa. h|
29 yesu tre adi njaji tre ba indi wa ani kah iko don ko imimre vayi ma imimre lon ko mimremba ko iyi ko itie ko irjun ko imimrema don ni tumun ba itre mu
tato yii"su. h pratyavadat, yu. smaanaha. m yathaartha. m vadaami, madartha. m susa. mvaadaartha. m vaa yo jana. h sadana. m bhraatara. m bhaginii. m pitara. m maatara. m jaayaa. m santaanaan bhuumi vaa tyaktvaa
30 wa a na kpa dima wulon okpu wulon na ni zami yina (aiōn , aiōnios )
g. rhabhraat. rbhaginiipit. rmaat. rpatniisantaanabhuumiinaamiha "satagu. naan pretyaanantaayu"sca na praapnoti taad. r"sa. h kopi naasti| (aiōn , aiōnios )
31 gbugbuu wa ba hei ni koshi ba kama ye kogon u bi kogon ba kama ye koshishi
kintvagriiyaa aneke lokaa. h "se. saa. h, "se. siiyaa aneke lokaa"scaagraa bhavi. syanti|
32 ba lu hon sihi ni urushelima u yesu guchi ni bawu ni koshishi u ba hannyiu bi wa ba si huba ni kogon kura ba tie sisir wa ala vu iseri a na sibla ni wu iri kpie wa ba toh a ni ye
atha yiruu"saalamyaanakaale yii"suste. saam agragaamii babhuuva, tasmaatte citra. m j naatvaa pa"scaadgaamino bhuutvaa bibhyu. h| tadaa sa puna rdvaada"sa"si. syaan g. rhiitvaa sviiya. m yadyad gha. ti. syate tattat tebhya. h kathayitu. m praarebhe;
33 a latre ige ki sihiyi ni urishelima ba kah vren ndi no firist ni ba nha ba ndu ba wuu na tieu ya nshishi meme ndi
pa"syata vaya. m yiruu"saalampura. m yaama. h, tatra manu. syaputra. h pradhaanayaajakaanaam upaadhyaayaanaa nca kare. su samarpayi. syate; te ca vadhada. n.daaj naa. m daapayitvaa parade"siiyaanaa. m kare. su ta. m samarpayi. syanti|
34 ba weyen niwu na juten sur na tsi ni gbugban na wuu ni vi utra a lude ni rei
te tamupahasya ka"sayaa prah. rtya tadvapu. si ni. s.thiiva. m nik. sipya ta. m hani. syanti, tata. h sa t. rtiiyadine protthaasyati|
35 Yakubu ba yohona mri zabadi ba chibye niwu na tre a ndi ndu tie koge ni tawu wa ki preu
tata. h sivade. h putrau yaakuubyohanau tadantikam etya procatu. h, he guro yad aavaabhyaa. m yaaci. syate tadasmadartha. m bhavaan karotu nivedanamidamaavayo. h|
36 wa tre bi son me tiege yiwu?
tata. h sa kathitavaan, yuvaa. m kimicchatha. h? ki. m mayaa yu. smadartha. m kara. niiya. m?
37 iba hla niwu ba son iri mba disun ni wo kori u ri ni wo kotah ni mi darajame
tadaa tau procatu. h, aavayoreka. m dak. si. napaar"sve vaamapaar"sve caika. m tavai"svaryyapade samupave. s.tum aaj naapaya|
38 yesu hla bawu bina toh kpie wa bisi pre ana bi iya so koko wa ime mi soa? ko ndu ba tie batisma ni batisma yiwu na wa ba yi ni mura?
kintu yii"su. h pratyuvaaca yuvaamaj naatveda. m praarthayethe, yena ka. msenaaha. m paasyaami tena yuvaabhyaa. m ki. m paatu. m "sak. syate? yasmin majjanenaaha. m majji. sye tanmajjane majjayitu. m ki. m yuvaabhyaa. m "sak. syate? tau pratyuucatu. h "sak. syate|
39 u ba kpayeme di ba iya u yes tre koko wa wawu ni soa ndu ba so nibatisma wa ba yi nimua niki ndu ba yi niyiwu
tadaa yii"suravadat yena ka. msenaaha. m paasyaami tenaava"sya. m yuvaamapi paasyatha. h, yena majjanena caaha. m majjiyye tatra yuvaamapi majji. syethe|
40 ama son niwo kori ko wo kotah na u muna niwa minoyi a hi u biwa ba chii ba
kintu ye. saamartham ida. m niruupita. m, taan vihaayaanya. m kamapi mama dak. si. napaar"sve vaamapaar"sve vaa samupave"sayitu. m mamaadhikaaro naasti|
41 i wa iwulo ba bawo isuron ba a lude tie meme u ba tie fu ni tu ba Yakubu ba Yohana
athaanyada"sa"si. syaa imaa. m kathaa. m "srutvaa yaakuubyohanbhyaa. m cukupu. h|
42 yesu yo ba na hla bawu bi kah toh ndi be wa kah indi bi gbugbulun no ba ni woba ba nji ba u zizan
kintu yii"sustaan samaahuuya babhaa. se, anyade"siiyaanaa. m raajatva. m ye kurvvanti te te. saameva prabhutva. m kurvvanti, tathaa ye mahaalokaaste te. saam adhipatitva. m kurvvantiiti yuuya. m jaaniitha|
43 ama a hei naki ni mi bina se de wawuu indi u wa ani zama nigon wa wuyi ni zama gran
kintu yu. smaaka. m madhye na tathaa bhavi. syati, yu. smaaka. m madhye ya. h praadhaanya. m vaa nchati sa yu. smaaka. m sevako bhavi. syati,
44 iwa ni zama mumlan ni mibi ni zama gran
yu. smaaka. m yo mahaan bhavitumicchati sa sarvve. saa. m ki"nkaro bhavi. syati|
45 ni u njaji vren ndi na ye nduba tie yah nitu ma na ama wawu ni tie ya nitu bari da kpa que nitu bari gbugbuu bi latre ndu ba nawo
yato manu. syaputra. h sevyo bhavitu. m naagata. h sevaa. m karttaa. m tathaaneke. saa. m paritraa. nasya muulyaruupasvapraa. na. m daatu ncaagata. h|
46 u ba ye ni jeriko wa ye rju ni mi jeriko ba ba almajere ma ni gbugbu ndi u indi ufyen ba yo niBartimawus vren Timawus a son ni yiu gon
atha te yiriihonagara. m praaptaastasmaat "si. syai rlokai"sca saha yii"so rgamanakaale. tiimayasya putro bar. tiimayanaamaa andhastanmaargapaar"sve bhik. saartham upavi. s.ta. h|
47 da a toh adi a yesu ba nazaratna kpa gro ni yon yesu vren doda ya me ni shishi losuron ni zo me
sa naasaratiiyasya yii"soraagamanavaarttaa. m praapya procai rvaktumaarebhe, he yii"so daayuuda. h santaana maa. m dayasva|
48 indi gbugbu ba yarhan ni wu adi ndu son nigbagbi wa kama na ni yo yesu vren doda yame ni shishi losoron nizome
tatoneke lokaa mauniibhaveti ta. m tarjayaamaasu. h, kintu sa punaradhikamuccai rjagaada, he yii"so daayuuda. h santaana maa. m dayasva|
49 yesu kukre da nduba yo uba indi uyen na hla ni wu ndu gir na tie kinkle soron ni lude
tadaa yii"su. h sthitvaa tamaahvaatu. m samaadide"sa, tato lokaastamandhamaahuuya babhaa. sire, he nara, sthiro bhava, utti. s.tha, sa tvaamaahvayati|
50 wa wume a kah nklon ma taga na dolude hi ni yesu
tadaa sa uttariiyavastra. m nik. sipya protthaaya yii"so. h samiipa. m gata. h|
51 yesu kpa nyimeniwu na myen u son mi tiege niwu?
tato yii"sustamavadat tvayaa ki. m praarthyate? tubhyamaha. m ki. m kari. syaamii? tadaa sondhastamuvaaca, he guro madiiyaa d. r.s. tirbhavet|
52 yesu hla wu lude hi kpa me bangaiskiya a den u wa tsi toh kpan na hu ni tugon
tato yii"sustamuvaaca yaahi tava vi"svaasastvaa. m svasthamakaar. siit, tasmaat tatk. sa. na. m sa d. r.s. ti. m praapya pathaa yii"so. h pa"scaad yayau|