< Luke 3 >

1 Ni mi ise u tso don tra wa Tiberia Caesar - Chu, u, Pontiyus Bilatus ana gomna Judiya, Hiridus ka Chu ni Galili, vayima Filibus ka chu ni Ituriyada Tarakunitas, mba Lasaniyas ana Chu ni Abaliya.
anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśē vatsarē sati yadā pantīyapīlātō yihūdādēśādhipati rhērōd tu gālīlpradēśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhōnītiyāpradēśasya ca rājāsīt luṣānīyanāmā avilīnīdēśasya rājāsīt
2 Ni nton wa Hanana ba kayafa bana bi ninkoh bitun tre Irji kaye ni Yahaya vren Zakariya ni miji.
hānan kiyaphāścēmau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yōhanē madhyēprāntaram īśvarasya vākyē prakāśitē sati
3 Sei ka zren kagon gbugbulu mi yie'u nei u urdu, dani hla tre Irji ni bawu, a yo'u ba duba ye kpa Irji nda dun ba sukpa ni ba wu, duba wru lah tre mba hle ni bawu.
sa yarddana ubhayataṭapradēśān samētya pāpamōcanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārēbhē|
4 Na wa ba na nha nvunvu u tre Anabi Ishaya ndi llan di ri si yo ni miji, mlan koh Bachi tie dun koh ma hi yreyre.
yiśayiyabhaviṣyadvaktr̥granthē yādr̥śī lipirāstē yathā, paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
5 Ko san ngbulu ba shu, u ngbulu ba ba gble tita ba kma ti fime, u nkoh bi tie memme ba kma bi ba ba shu, ni ngbulu baba tita ba ba yra ba nda kma me nkoh ni bubu biwa be gblegble me'a.
kāriṣyantē samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyantē natāḥ sarvvē parvvatāścōpaparvvatāḥ| kāriṣyantē ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyantē samānāstā yā uccanīcabhūmayaḥ|
6 U bi he nimi kpa ba to Ceto u Irji.
īśvarēṇa kr̥taṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityētat prāntarē vākyaṁ vadataḥ kasyacid ravaḥ||
7 Sai Yohana a hla ni gbugbu ndji wa ba si ye dun sukpa bawu'a. Yohana yo ba ndi “biyi mri iwan, anha hla ni yiwu dun yi tsutsu ni nfu wa ani ye ni yiwu'a?”
yē yē lōkā majjanārthaṁ bahirāyayustān sōvadat rē rē sarpavaṁśā āgāminaḥ kōpāt palāyituṁ yuṣmān kaścētayāmāsa?
8 Nitu kii, kma tie klo kunkro wa ndi ba bre dun ba wru lla tre hle bawu dana ta tre ni kpamba ndi ki he ni Ibrahim wa a iti mbu, mi hla niwu Irji hei ni gbengble wa ani zu titi biyi kma tie mri ni Ibrahim rji ni tita bi yi.
tasmād ibrāhīm asmākaṁ pitā kathāmīdr̥śīṁ manōbhi rna kathayitvā yūyaṁ manaḥparivarttanayōgyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇēbhya ētēbhya īśvara ibrāhīmaḥ santānōtpādanē samarthaḥ|
9 Ko zizan ba mlan gla tie nitu nja bi ba kunkro. U wawu kunkro bi wandi bana klo bi na ba gen ba nda vu ba sru ni lu.”
aparañca tarumūlē'dhunāpi paraśuḥ saṁlagnōsti yastaruruttamaṁ phalaṁ na phalati sa chidyatē'gnau nikṣipyatē ca|
10 U gbugbu ndji baki mye'u ndi, “Zizan ki tie ni he?”
tadānīṁ lōkāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
11 A kasa nda tre “Indji wandi a he ni nklon ha, ka ban rhi ni ndji wandi ana he ni rhi na, u ndji wa ahe ni lah ka tie naki ngame.
tataḥ sōvādīt yasya dvē vasanē vidyētē sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyatē sōpi tathaiva karōtu|
12 Bi kpa ban ba ye du ba sukpa ni bawu, nda tre, “Ndji-u-tsro, ki tie ni he?”
tataḥ paraṁ karasañcāyinō majjanārtham āgatya papracchuḥ hē gurō kiṁ karttavyamasmābhiḥ?
13 A hla ni bawu ndi, “Nata kpa inklen zan kpe wandi ba tre dun yi kpa na.”
tataḥ sōkathayat nirūpitādadhikaṁ na gr̥hlita|
14 Sojoji bari ngame ba mye, ndi, “U kita na? Ki tie ni he?” A bla hla ni bawu, “Na kpa nkleh niwo njo ni gbengble na, ndi na tie ce ti ndrjo na. Nji kpe-andi bi u mbi dun mla yi.”
anantaraṁ sēnāgaṇa ētya papraccha kimasmābhi rvā karttavyam? tataḥ sōbhidadhē kasya kāmapi hāniṁ mā kārṣṭa tathā mr̥ṣāpavādaṁ mā kuruta nijavētanēna ca santuṣya tiṣṭhata|
15 Zizan wa ba ndji ba si ya nkoh ye u Kristi'a, wawu mba ba si rhimre ni suron mba nitu Yohana, ko wawu mba hi Kristi'a.
aparañca lōkā apēkṣayā sthitvā sarvvēpīti manōbhi rvitarkayāñcakruḥ, yōhanayam abhiṣiktastrātā na vēti?
16 Yohana a kasa ni bawu nda tre ndi, “Ime mi si sukpa ni yiwu ni mma, u ndji waa si ye ni koshi mu, a zan me ni gbengble, u mina tsra wa mi sie rjirji lagban u zama na. Wawu ni sukpa ni yiwu ni Ruhu Tsratsra ni lu.
tadā yōhan sarvvān vyājahāra, jalē'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi tādr̥śa ēkō mattō gurutaraḥ pumān ēti, sa yuṣmān vahnirūpē pavitra ātmani majjayiṣyati|
17 Ahei ni mumu ni wo ma wandi ani tie ndu niwu nda zen memme bie nda ka waa bi zi nimi iwron. U ani gon biwa ba tie meme'a ni lu wa ana y'bi na.”
aparañca tasya hastē śūrpa āstē sa svaśasyāni śuddharūpaṁ prasphōṭya gōdhūmān sarvvān bhāṇḍāgārē saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
18 Ni mi tsro mba Yohana a hla tre ndindi ni ndji ba.
yōhan upadēśēnētthaṁ nānākathā lōkānāṁ samakṣaṁ pracārayāmāsa|
19 Hiridus wa ana Chu, a son gran wa vayi ma Hiridiya, ni mbru meme kpie wa Hiridus azi tie'a,
aparañca hērōd rājā philipnāmnaḥ sahōdarasya bhāryyāṁ hērōdiyāmadhi tathānyāni yāni yāni kukarmmāṇi kr̥tavān tadadhi ca
20 a ka biyi suru nhaa, ndi a ka Yohana tro ni brusuna.
yōhanā tiraskr̥tō bhūtvā kārāgārē tasya bandhanād aparamapi kukarmma cakāra|
21 Inton wa ba sukpa ba ndji wawu, Yesu me ba sukpa'a niwu ngame, wa asi he ni mi bre wa ka toh shulu bu'u,
itaḥ pūrvvaṁ yasmin samayē sarvvē yōhanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
22 wa toh Ruhu Tsatsar ka grji ye son nitu ma na ngyu, wa ka wo lan Irji ni shu, “Iwu yi wu vren mu wandi isuron mu a kpa wu. Suron mu ku si ni wu.”
tadanantaraṁ tēna prārthitē mēghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapōtavat taduparyyavarurōha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santōṣa ityākāśavāṇī babhūva|
23 Yesu ahe ni sei wlon nkpu tra nda vu tie ndu Irji. Nimi kpa, Yesu hi vren Isuwu wa ba yo tima ndi Heli,
tadānīṁ yīśuḥ prāyēṇa triṁśadvarṣavayaska āsīt| laukikajñānē tu sa yūṣaphaḥ putraḥ,
24 ivren Matat, ivren u Levi, ivren u Melki, ivren u janai, ivrn u Isuwu.
yūṣaph ēlēḥ putraḥ, ēlirmattataḥ putraḥ, mattat lēvēḥ putraḥ, lēvi rmalkēḥ putraḥ, malkiryānnasya putraḥ; yānnō yūṣaphaḥ putraḥ|
25 Isuwu ana vren Mattatiyas, ivren Amos, Ivren Nahum, ivren Esli, ivren Naggai,
yūṣaph mattathiyasya putraḥ, mattathiya āmōsaḥ putraḥ, āmōs nahūmaḥ putraḥ, nahūm iṣlēḥ putraḥ iṣlirnagēḥ putraḥ|
26 ivren u Maat, ivren u Mattatiyas, ivren u Semein, ivren u Josech, ivren u Joda.
nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyēḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
27 Joda ana vren u Jowanan, ivren u Resa, ivren u Zerubabel, ivren u Salatiyel, ivren u Neri,
yihūdā yōhānāḥ putraḥ, yōhānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyēlaḥ putraḥ, śaltīyēl nērēḥ putraḥ|
28 ivren u Melki, ivren u Addi, ivren u Cosam, ivren u Elmadam, ivren u Er,
nērirmalkēḥ putraḥ, malkiḥ adyaḥ putraḥ, addī kōṣamaḥ putraḥ, kōṣam ilmōdadaḥ putraḥ, ilmōdad ēraḥ putraḥ|
29 ivren u Joshuwa, ivren u Eliyeza, ivren u Jorim, ivren u Mattat, ivren u Levi.
ēr yōśēḥ putraḥ, yōśiḥ ilīyēṣaraḥ putraḥ, ilīyēṣar yōrīmaḥ putraḥ, yōrīm mattataḥ putraḥ, mattata lēvēḥ putraḥ|
30 Levi ana vren Simiyon, ivren Judah, ivren Isuwu, ivren Jonam, ivren Eliakim,
lēviḥ śimiyōnaḥ putraḥ, śimiyōn yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yōnanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
31 ivren Meliya, ivren Menna, ivren Mattata, ivren Natan, ivren Dawuda,
iliyākīmḥ milēyāḥ putraḥ, milēyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattattō nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
32 ivren Jessi, ivren Obed, ivren Bowaz, ivren Salmon, ivren Nahshon.
dāyūd yiśayaḥ putraḥ, yiśaya ōbēdaḥ putra, ōbēd bōyasaḥ putraḥ, bōyas salmōnaḥ putraḥ, salmōn nahaśōnaḥ putraḥ|
33 Nahshon ana vren Amminadab, ivren Admin, ivren Arni, ivren Hezron, ivren Perez, ivren Judah,
nahaśōn ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣrōṇaḥ putraḥ, hiṣrōṇ pērasaḥ putraḥ, pēras yihūdāḥ putraḥ|
34 ivren Yakubu, ivren Isuwa, ivren Ibrahim, ivren Terah, ivren Nahor,
yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm tērahaḥ putraḥ, tērah nāhōraḥ putraḥ|
35 ivren Serug, ivren Riyu, ivren Peleg, ivren Eba, ivren Shelah.
nāhōr sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pēlagaḥ putraḥ, pēlag ēvaraḥ putraḥ, ēvar śēlahaḥ putraḥ|
36 Shelah ana vren Cayinan, ivren Arfakza, ivren Shem, ivren Noah, ivren Lamech,
śēlah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nōhaḥ putraḥ, nōhō lēmakaḥ putraḥ|
37 ivren Metuselah, ivren Enok, ivren Jared ivren Mahalaleel, ivren Cainan,
lēmak mithūśēlahaḥ putraḥ, mithūśēlah hanōkaḥ putraḥ, hanōk yēradaḥ putraḥ, yērad mahalalēlaḥ putraḥ, mahalalēl kainanaḥ putraḥ|
38 ivren Enos, ivren Seit, ivren Damu, Ivren Irji.
kainan inōśaḥ putraḥ, inōś śētaḥ putraḥ, śēt ādamaḥ putra, ādam īśvarasya putraḥ|

< Luke 3 >