< Yohana 9 >
1 U Yesu ka si hi, nato iguri u fyen wa ndi a yar shishi tu rji ni wa ba ngrji'a.
tataH paraM yIzurgacchan mArgamadhye janmAndhaM naram apazyat|
2 U almajere ma ba miyen wu, “Mala, ahi nha mba latre, ahi gu'a ka a ba Itma ba Iyimma, wa ba ngrji ti fyen naki?”
tataH ziSyAstam apRcchan he guro naroyaM svapApena vA svapitrAH pApenAndho'jAyata?
3 Yesu hla ni bawu, ana igu'a na a na, Itima bi Iyima na wa ba la tre na, ani ndu iIti Irji tsira.
tataH sa pratyuditavAn etasya vAsya pitroH pApAd etAdRzobhUda iti nahi kintvanena yathezvarasya karmma prakAzyate taddhetoreva|
4 A gbigbi ndu ta ki ti ndu wa a ton me rji ni mumla. Ichu ni ye iwa idiori na tindu na.
dine tiSThati matprerayituH karmma mayA karttavyaM yadA kimapi karmma na kriyate tAdRzI nizAgacchati|
5 Ni wa mi he ni gbungbulu'a ime yi mi ikpan u gbungbulu'a.
ahaM yAvatkAlaM jagati tiSThAmi tAvatkAlaM jagato jyotiHsvarUposmi|
6 Ni kogon wa Yesu hla ikpi biyi a ti ten yo meme, na tsie iten ni meme'a, na vu gban ni shishi gu'a.
ityukttA bhUmau niSThIvaM nikSipya tena paGkaM kRtavAn
7 Na hla niwu hi, ni hi ngla ni takpo ma u Siloan (wa ani hla ndi mi ton).” Igu'a luhi na ka ngla, a kaban ye na ni to.
pazcAt tatpaGkena tasyAndhasya netre pralipya tamityAdizat gatvA zilohe 'rthAt preritanAmni sarasi snAhi| tatondho gatvA tatrAsnAt tataH prannacakSu rbhUtvA vyAghuTyAgAt|
8 U indji bi igon kanhlan mba ni bi wa ba zi to rji ni sisenmu'a ani bre, u ba tre, “ana igu yi'i wa ani son na ni bre'a na?”
aparaJca samIpavAsino lokA ye ca taM pUrvvamandham apazyan te bakttum Arabhanta yondhaloko vartmanyupavizyAbhikSata sa evAyaM janaH kiM na bhavati?
9 Bari ba tre, a wawuyi, bari ba tisan, 'A'a, a rju wawu yi,' iwawu tre, ahime wawuyi.”
kecidavadan sa eva kecidavocan tAdRzo bhavati kintu sa svayamabravIt sa evAhaM bhavAmi|
10 U ba tre niwu, ba bu'u shishi'a ni he?
ataeva te 'pRcchan tvaM kathaM dRSTiM pAptavAn?
11 I wa sa ni bawu, iguri wa ba yo ni Yesu a hu meme na gban ni mu shishi na hla nimu, hi ni ne Siluwan ni ngla u mi hi ka ngla, u shishi lu ni to.
tataH sovadad yIzanAmaka eko jano mama nayane paGkena pralipya ityAjJApayat zilohakAsAraM gatvA tatra snAhi| tatastatra gatvA mayi snAte dRSTimahaM labdhavAn|
12 U ba miyen, “Ahe ni tsen?” wa hla, mina to na.”
tadA te 'vadan sa pumAn kutra? tenokttaM nAhaM jAnAmi|
13 U ba nji igu hi iwa ana indji u fyen ni Farisawa.
aparaM tasmin pUrvvAndhe jane phirUzinAM nikaTam AnIte sati phirUzinopi tamapRcchan kathaM dRSTiM prAptosi?
14 Ahe ni ivi u asabar wa Yesu a hu meme na bu'u shishi niwu.
tataH sa kathitavAn sa paGkena mama netre 'limpat pazcAd snAtvA dRSTimalabhe|
15 U Farisawa ba la miyen ngari ya da a fe nito bubu, a hla bawu, a yo meme ni mu shishi u mi nglau zizan ni to.”
kintu yIzu rvizrAmavAre karddamaM kRtvA tasya nayane prasanne'karod itikAraNAt katipayaphirUzino'vadan
16 Ba ni mi Farisawa ba tre, iguyi a indji Rji na, ana ni to ivi u asabar na.” U bari ba tre, “Indji u latre ni ti ni heri na to ti gban biki?” ba ga kpa ti hari.
sa pumAn IzvarAnna yataH sa vizrAmavAraM na manyate| tatonye kecit pratyavadan pApI pumAn kim etAdRzam AzcaryyaM karmma karttuM zaknoti?
17 U ba la miyen indji u fyen ngari, “U tre ni ngeri ni tuma'a tu rji chachu iwa a bu'u shishi me?” Indji nfyen tre, ahi Anebi.”
itthaM teSAM parasparaM bhinnavAkyatvam abhavat| pazcAt te punarapi taM pUrvvAndhaM mAnuSam aprAkSuH yo janastava cakSuSI prasanne kRtavAn tasmin tvaM kiM vadasi? sa ukttavAn sa bhavizadvAdI|
18 Ye zizan me Farisawa ba me ba na kpa yeme nda ahi wawuyi indji u nfyen na wa ba bu'u shishima na se wa ba yo ba Time ni ba Iyi ma iwa a shishima bu'a.
sa dRSTim AptavAn iti yihUdIyAstasya dRSTiM prAptasya janasya pitro rmukhAd azrutvA na pratyayan|
19 U ba miyen ba Tima ni Yima, iwa yi ahi vren bi wa bi tre bi ngrji ni fifyen? Ani he mba ani to zizan?”
ataeva te tAvapRcchan yuvayo ryaM putraM janmAndhaM vadathaH sa kimayaM? tarhIdAnIM kathaM draSTuM zaknoti?
20 U ba Tima ba hla, “Ki to iwa yi a vren mbu wa ki ngrji ni fyen.
tatastasya pitarau pratyavocatAm ayam AvayoH putra A janerandhazca tadapyAvAM jAnIvaH
21 Ati ni nani ya, kina to na, miyen a sen ndi, ani ya tre kima.”
kintvadhunA kathaM dRSTiM prAptavAn tadAvAM n jAnIvaH kosya cakSuSI prasanne kRtavAn tadapi na jAnIva eSa vayaHprApta enaM pRcchata svakathAM svayaM vakSyati|
22 Ba tima ba tre biyi, nitu wa ba si tie sisir Yahudawa. Yahudawa ba ba riga zi indji iwa a tre ikpe wa ani hu gon ma andi ahi Kristi, ba ban ta yo ni mi ta kpoma.
yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kopi manuSyo yadi yIzum abhiSiktaM vadati tarhi sa bhajanagRhAd dUrIkAriSyate yihUdIyA iti mantraNAm akurvvan
23 Nitu kima, ba itima ba tre, “A sen ndi ye, miyen.”
atastasya pitarau vyAharatAm eSa vayaHprApta enaM pRcchata|
24 Ngari ba la yo u gyu u ha ba la yo igu fyen na hla niwu, “No Rji ni kon. Ki to igu yi a ndi u latre.”
tadA te punazca taM pUrvvAndham AhUya vyAharan Izvarasya guNAn vada eSa manuSyaH pApIti vayaM jAnImaH|
25 I gu ki hla bawu, mina to na ka a hi ndji u latre na. Ikpe riri mi to na'a mina ndji u fyen, u zizan mi to.”
tadA sa ukttavAn sa pApI na veti nAhaM jAne pUrvAmandha Asamaham adhunA pazyAmIti mAtraM jAnAmi|
26 U ba tre ahi geri a ti niwu?” ani he a bu'u shishi niwu?
te punarapRcchan sa tvAM prati kimakarot? kathaM netre prasanne 'karot?
27 Wa hla, “Mi hla ni yiwu ye, bina wo na ahi geri bi son bi wo ngari?
tataH sovAdId ekakRtvokathayaM yUyaM na zRNutha tarhi kutaH punaH zrotum icchatha? yUyamapi kiM tasya ziSyA bhavitum icchatha?
28 U ba mren na hla, u almajerema, ki ta ki almare u Musa.
tadA te taM tiraskRtya vyAharan tvaM tasya ziSyo vayaM mUsAH ziSyAH|
29 Ki to Irji a tre ni mu, ki na to i wurji wa iwayi a rji'a na.”
mUsAvaktreNezvaro jagAda tajjAnImaH kintveSa kutratyaloka iti na jAnImaH|
30 Igu'a sa bawu na tre, iwayi a kpe u shan (mamaki), iwa bina to iwurji iwa a rji'a na, me a bu'u shishi mu.
sovadad eSa mama locane prasanne 'karot tathApi kutratyaloka iti yUyaM na jAnItha etad AzcaryyaM bhavati|
31 Ki to Irji na wo indji bi latre na, indji wa anita no tuma na ni tie ikpe wa ani son, ani wo wu.
IzvaraH pApinAM kathAM na zRNoti kintu yo janastasmin bhaktiM kRtvA tadiSTakriyAM karoti tasyaiva kathAM zRNoti etad vayaM jAnImaH|
32 Rji ni tuntru mu ni gbugbulu'a ki ti bre wo ndi idiori bu'u shishi ni indji wa ba ngrji ni fyen na. (aiōn )
kopi manuSyo janmAndhAya cakSuSI adadAt jagadArambhAd etAdRzIM kathAM kopi kadApi nAzRNot| (aiōn )
33 Ide indji'a ana rji ni Rji na, ana ya ti kperi na.”
asmAd eSa manuSyo yadIzvarAnnAjAyata tarhi kiJcidapIdRzaM karmma karttuM nAzaknot|
34 U ba sa niwu nha hla niwu, wawu'u ba ngrji ni latre, i u la si tsoro ta? U ba ban ta rju ra.
te vyAharan tvaM pApAd ajAyathAH kimasmAn tvaM zikSayasi? pazcAtte taM bahirakurvvan|
35 Yesu a wo andi ba zu rju nimi hekeli'a a wau na tre, u kpayenme ni Vren Ndji?
tadanantaraM yihUdIyaiH sa bahirakriyata yIzuriti vArttAM zrutvA taM sAkSAt prApya pRSTavAn Izvarasya putre tvaM vizvasiSi?
36 Wa sa na tre, “Ahi nha, Bachi, wa mi kpayenme niwu?”
tadA sa pratyavocat he prabho sa ko yat tasminnahaM vizvasimi?
37 Yesu hla niwu, “U to, ahi wawuyi wa a si tre niwu.”
tato yIzuH kathitavAn tvaM taM dRSTavAn tvayA sAkaM yaH kathaM kathayati saeva saH|
38 Igu'a tre, Bachi, mi kpayenme, wa no ninkon ma (kwu gbarju niwu).
tadA he prabho vizvasimItyuktvA sa taM praNAmat|
39 Yesu tre, “A tron miye, miye ni gbungbulu yi ni ndu biwa ba na to na ndu ba to, U bi wa ba ta to ndu ba yarshi (tifyen).”
pazcAd yIzuH kathitavAn nayanahInA nayanAni prApnuvanti nayanavantazcAndhA bhavantItyabhiprAyeNa jagadAham Agaccham|
40 Bari ni Farisawa ba, wa ba heni wu'a ba wo wayi, na miye, “Ki me ki yarshi?”
etat zrutvA nikaTasthAH katipayAH phirUzino vyAharan vayamapi kimandhAH?
41 Yesu hla bawu, bina yarshi, bina to na, zizan bi tre, kito, naki latre bi riheri.
tadA yIzuravAdId yadyandhA abhavata tarhi pApAni nAtiSThan kintu pazyAmIti vAkyavadanAd yuSmAkaM pApAni tiSThanti|