< Yohana 6 >

1 Ni kogon biyi, Yesu rugran ba-ne Galili iwa ba yo ndji mba-ne Tibaniya.
tata. h para. m yii"su rgaaliil prade"siiyasya tiviriyaanaamna. h sindho. h paara. m gatavaan|
2 Gbirjubu ndji gbugbuu ba lu ni hu ni kpe wa asi tie'a ni bi lilo ba.
tato vyaadhimallokasvaasthyakara. naruupaa. ni tasyaa"scaryyaa. ni karmmaa. ni d. r.s. tvaa bahavo janaastatpa"scaad agacchan|
3 Yesu lu hon hi ka son ni tu ngbulu ba-ba almajeran ma.
tato yii"su. h parvvatamaaruhya tatra "si. syai. h saakam|
4 (Gan ri igan idin u za gran igan Yahudawa a te whir).
tasmin samaya nistaarotsavanaamni yihuudiiyaanaama utsava upasthite
5 Yesu zun tu hon na toh gbugbu ndji ba gyen klan si ye niwu na hla ni filibu, “ni tsen ki fe bredi, wa ki no indji biyi?”
yii"su rnetre uttolya bahulokaan svasamiipaagataan vilokya philipa. m p. r.s. tavaan ete. saa. m bhojanaaya bhojadravyaa. ni vaya. m kutra kretu. m "sakruma. h?
6 (A tre naki na tsar to ni tu iwa wawu me a toh ikpe iwa ani tie.)
vaakyamida. m tasya pariik. saartham avaadiit kintu yat kari. syati tat svayam ajaanaat|
7 Filibu ka ha sa niwu “bredi dena rii deri hari me ana zrani ndji fie fie me na.”
philipa. h pratyavocat ete. saam ekaiko yadyalpam alpa. m praapnoti tarhi mudraapaadadvi"satena kriitapuupaa api nyuunaa bhavi. syanti|
8 Iri ni mi Almajere ma Andarawus, vayi siman Bitrus, hla ni Yesu,
"simon pitarasya bhraataa aandriyaakhya. h "si. syaa. naameko vyaah. rtavaan
9 Ige Ivren ri a nji igbele ton u shai'ir ni lambe hari. a geri iwa yi ni tie ni gbugbu indji bi yi?”
atra kasyacid baalakasya samiipe pa nca yaavapuupaa. h k. sudramatsyadvaya nca santi kintu lokaanaa. m etaavaataa. m madhye tai. h ki. m bhavi. syati?
10 Yesu tre ndu indji kuson.” (Bubu'a me a tie gega.) U lilon ba ba kusun, tsra indji dubu ton.
pa"scaad yii"suravadat lokaanupave"sayata tatra bahuyavasasattvaat pa ncasahastrebhyo nyuunaa adhikaa vaa puru. saa bhuumyaam upaavi"san|
11 U Yesu a ban bredi ni kogon wa, a gira na ga bi wa ba kusun meme na la ga lambe naki, na wa ba ba son.
tato yii"sustaan puupaanaadaaya ii"svarasya gu. naan kiirttayitvaa "si. sye. su samaarpayat tataste tebhya upavi. s.talokebhya. h puupaan yathe. s.tamatsya nca praadu. h|
12 Niwa indji ba-ba whurji wa hla ni almajere ma, “ni ndu ba vu gburugbuma iwa a don ba shutie, ni ndu na tie meme na (asara na).”
te. su t. rpte. su sa taanavocad ete. saa. m ki ncidapi yathaa naapaciiyate tathaa sarvvaa. nyava"si. s.taani sa. mg. rhliita|
13 U ba vu shu ni sisen wulon don hari gburugbu bredi u sisen iton wa ba don mbru ma, ni kogon wa bari whrji.
tata. h sarvve. saa. m bhojanaat para. m te te. saa. m pa ncaanaa. m yaavapuupaanaa. m ava"si. s.taanyakhilaani sa. mg. rhya dvaada"sa. dallakaan apuurayan|
14 U indji ba toh gban iwa a tie, u ba tre, “A njanji iwa yi ahi anabin iwa ani ye ni gbungbunluyi.”
apara. m yii"soretaad. r"siim aa"scaryyakriyaa. m d. r.s. tvaa lokaa mitho vaktumaarebhire jagati yasyaagamana. m bhavi. syati sa evaayam ava"sya. m bhavi. syadvakttaa|
15 U Yesu toh ndi ba lu ni ye ban wuni gbengbenle na nye-wu tie Ichu, na lu k'ban hi ni tu gbulu kima.
ataeva lokaa aagatya tamaakramya raajaana. m kari. syanti yii"suste. saam iid. r"sa. m maanasa. m vij naaya puna"sca parvvatam ekaakii gatavaan|
16 U yalu tie almajere ma ba lu grji hi ni teku.
saaya. mkaala upasthite "si. syaa jaladhita. ta. m vrajitvaa naavamaaruhya nagaradi"si sindhau vaahayitvaagaman|
17 Na ri ni mi ghu, na rugran hi ni Kafarnahum, (ni ton wa ibwu tie ye, Yesu na ye ni ba rina.)
tasmin samaye timira upaati. s.that kintu yii. suste. saa. m samiipa. m naagacchat|
18 Gyugyu ri u gbengbenle ma u njanji ni rhi, teku ni lu ni kinkir.
tadaa prabalapavanavahanaat saagare mahaatara"ngo bhavitum aarebhe|
19 Nikogon wa ba dran ghu hi na mil ashiri don ton ko talatin, u ba kushi ni Yesu a zren nitu teku siye na te whiwhir ni jirgi'a, u ba ti sisir.
tataste vaahayitvaa dvitraan kro"saan gataa. h pa"scaad yii"su. m jaladherupari padbhyaa. m vrajanta. m naukaantikam aagacchanta. m vilokya traasayuktaa abhavan
20 Iwa hla ni ba wu, ahi me, na tisisir na.”
kintu sa taanukttavaan ayamaha. m maa bhai. s.ta|
21 Niki u ba kpayenmen na kpa ni jirgi'a, hihari me jirgi ka ri ni gacci (bubu u jundi zi'a).
tadaa te ta. m svaira. m naavi g. rhiitavanta. h tadaa tatk. sa. naad uddi. s.tasthaane naurupaasthaat|
22 Ni ivi u ha ibrun klan ndi wa ba krhi ni gran teku ni korima ba tra andi jirgi ri na la don gan na niki se iri, iwa ndi Yesu na ri hu almajeran ma na u ba luhi ni grji ba.
yayaa naavaa "si. syaa agacchan tadanyaa kaapi naukaa tasmin sthaane naasiit tato yii"su. h "si. syai. h saaka. m naagamat kevalaa. h "si. syaa agaman etat paarasthaa lokaa j naatavanta. h|
23 Se jirgi bari wa ba rji ni Tibariya whiewhir ni bubu wa indi ba son na tan gurasa ni kogon wa Yesu a ngiri'a.
kintu tata. h para. m prabhu ryatra ii"svarasya gu. naan anukiirttya lokaan puupaan abhojayat tatsthaanasya samiipasthativiriyaayaa aparaastara. naya aagaman|
24 Niwa indji ba ye toh andi Yesu ni almajaren ma ba he ni ba niki na, ni tie tu mba ba lu ri ni mi jirgi ba na hi ni Kafarnahum ni wa Yesu.
yii"sustatra naasti "si. syaa api tatra naa santi lokaa iti vij naaya yii"su. m gave. sayitu. m tara. nibhi. h kapharnaahuum pura. m gataa. h|
25 Na ka toh ni gran teku'a, na miyen “Mallam, anitan mba u ye ni wayi?”
tataste saritpate. h paare ta. m saak. saat praapya praavocan he guro bhavaan atra sthaane kadaagamat?
26 Yesu a sa ni bawu andi, “Njanji, bi si wame yi, ana ni tu wa bi toh igban ikpe wa mi tie'a ni ye na, a nitu wa bi tan gurasar ni wherji.
tadaa yii"sustaan pratyavaadiid yu. smaanaha. m yathaarthatara. m vadaami aa"scaryyakarmmadar"sanaaddheto rna kintu puupabhojanaat tena t. rptatvaa nca maa. m gave. sayatha|
27 Ban chuwo ni tie kpabi ya ni bubu wa biri wa ani tie meme na, se bi ka wa biri iwa ani son kubon na nji yi hi ni viri (re) u tunturu iwa vren ndi ni no yin'a. (aiōnios g166)
k. saya. niiyabhak. syaartha. m maa "sraami. s.ta kintvantaayurbhak. syaartha. m "sraamyata, tasmaat taad. r"sa. m bhak. sya. m manujaputro yu. smaabhya. m daasyati; tasmin taata ii"svara. h pramaa. na. m praadaat| (aiōnios g166)
28 Bika miyen, “ahi geri ki tie iwa ani hu son u Rji'a?
tadaa te. ap. rcchan ii"svaraabhimata. m karmma karttum asmaabhi. h ki. m karttavya. m?
29 Yesu sa ni bawu, “iwa yi a hi ndu Rji, ni ndu yi kpayenmen ni indi iwa a ton'a.
tato yii"suravadad ii"svaro ya. m prairayat tasmin vi"svasanam ii"svaraabhimata. m karmma|
30 U ba miyen, “ahi nkpan geri u tie, ni ndu ta toh, u ni kpayenmen ni wu'a?
tadaa te vyaaharan bhavataa ki. m lak. sa. na. m dar"sita. m yadd. r.s. tvaa bhavati vi"svasi. syaama. h? tvayaa ki. m karmma k. rta. m?
31 Ahi geri u tie? Ba tietie-mbu ba tan manna ni miji nawa ba nhan, “Iwa no ba gurasar rji ni shu ni ndu ba tan.'”
asmaaka. m puurvvapuru. saa mahaapraantare maannaa. m bhokttu. m praapu. h yathaa lipiraaste| svargiiyaa. ni tu bhak. syaa. ni pradadau parame"svara. h|
32 Yesu hla ni bawu, “Njanji, mi si hla ni yiwu, ana Musa yi noyi gurasar rji ni shuna ahi Itie mu mba a no yi gurasar u njanji rji ni shulu.
tadaa yii"suravadad aha. m yu. smaanatiyathaartha. m vadaami muusaa yu. smaabhya. m svargiiya. m bhak. sya. m naadaat kintu mama pitaa yu. smaabhya. m svargiiya. m parama. m bhak. sya. m dadaati|
33 Gurasar u Rji ani krji rji ni shu na no iviri ni gbungbulu'a.”
ya. h svargaadavaruhya jagate jiivana. m dadaati sa ii"svaradattabhak. syaruupa. h|
34 U ba hla niwu, “mallam, ta nota gurasar bi kima ko ni ton rime.”
tadaa te praavocan he prabho bhak. syamida. m nityamasmabhya. m dadaatu|
35 Yesu hla ni bawu, ahi meyi mi gurasar iwa ani ano iviri (re) indji wa a ye ni me iyon na tiwu na, indji wa a kpa yenmen ni me hlan ma nala tie wu gana.
yii"suravadad ahameva jiivanaruupa. m bhak. sya. m yo jano mama sannidhim aagacchati sa jaatu k. sudhaartto na bhavi. syati, tathaa yo jano maa. m pratyeti sa jaatu t. r.saartto na bhavi. syati|
36 Ndi mi hla ni yiwu, njanji bi toh me, naki me bina kpayenmen na.
maa. m d. r.s. tvaapi yuuya. m na vi"svasitha yu. smaanaham ityavoca. m|
37 Indji wa Itie a ne niwu'a ani ye nime, iwa a ye nimea mina zu menmelen mu na.
pitaa mahya. m yaavato lokaanadadaat te sarvva eva mamaantikam aagami. syanti ya. h ka"scicca mama sannidhim aayaasyati ta. m kenaapi prakaare. na na duuriikari. syaami|
38 Mina grji rji ni shu ye, nitu mi tie ikpe iwa me son ki mu na, se de ikpe u son Indji iwa a ton Me.
nijaabhimata. m saadhayitu. m na hi kintu prerayiturabhimata. m saadhayitu. m svargaad aagatosmi|
39 A hi wa yiyi ikpe u son indji wa a ton me, ni ndu mina wa kperi hanma ni mi biyina niwa ani se mika taba shimen ni vi u klakla'a.
sa yaan yaan lokaan mahyamadadaat te. saamekamapi na haarayitvaa "se. sadine sarvvaanaham utthaapayaami ida. m matprerayitu. h piturabhimata. m|
40 Ahi wayi, i ahi son Itiemu, ndi indji iwa a toh vren na kpayenmen wu ani fe viri u son kuk'bon. Ime ni tashimen ni vi u klakla'a. (aiōnios g166)
ya. h ka"scin maanavasuta. m vilokya vi"svasiti sa "se. sadine mayotthaapita. h san anantaayu. h praapsyati iti matprerakasyaabhimata. m| (aiōnios g166)
41 Yahudawa balu ni chaba gburgbu ni tuma, nitu iwa atra, “Ahi meyi mi Gurasar iwa grji ni shu'a.
tadaa svargaad yad bhak. syam avaarohat tad bhak. syam ahameva yihuudiiyalokaastasyaitad vaakye vivadamaanaa vakttumaarebhire
42 Ba tre ana wayi, i ahi Yesu Ivren Yusufu, iwa Itima ni Iyima wa ki toh ba na? A ni he ri zizan ani tre andi mi grji rji ni shu?
yuu. sapha. h putro yii"su ryasya maataapitarau vaya. m jaaniima e. sa ki. m saeva na? tarhi svargaad avaaroham iti vaakya. m katha. m vaktti?
43 Yesu hla ni bawu, “Ba chuwo ni chaba mlama ni kpabi.
tadaa yii"sustaan pratyavadat paraspara. m maa vivadadhva. m
44 Ba iri iwa ani ya ye ni me, se Iti mu wa a ton me ye a njiwu ye, mit tawu shimechachu u kekle.
matprerake. na pitraa naak. r.s. ta. h kopi jano mamaantikam aayaatu. m na "saknoti kintvaagata. m jana. m carame. ahni protthaapayi. syaami|
45 Ba nha nyi nha zi ni mi littatafe ana bawa andi, wawu mbawu Irji Bachi ni tsoro ba, u indji wa a wo ni tie, ani ye ni me.
te sarvva ii"svare. na "sik. sitaa bhavi. syanti bhavi. syadvaadinaa. m granthe. su lipiritthamaaste ato ya. h ka"scit pitu. h sakaa"saat "srutvaa "sik. sate sa eva mama samiipam aagami. syati|
46 Niwa idiori ti bre to ni tie'ana, se wawu iwa a rji ni Bachi - a to Bachi.
ya ii"svaraad ajaayata ta. m vinaa kopi manu. syo janaka. m naadar"sat kevala. h saeva taatam adraak. siit|
47 Njanji, njanji, indji wa a kpawu nyeme ahe ni iviri u tuntru. (aiōnios g166)
aha. m yu. smaan yathaarthatara. m vadaami yo jano mayi vi"svaasa. m karoti sonantaayu. h praapnoti| (aiōnios g166)
48 Ihe me nyi mi bredi u viri.
ahameva tajjiivanabhak. sya. m|
49 Ba ti bi ba ri mana ni miji, na kwu.
yu. smaaka. m puurvvapuru. saa mahaapraantare mannaabhak. sya. m bhuukttaapi m. rtaa. h
50 I wa nyi ahi bredi u wa a grji rji ni shu ndi indji wa a ri ngbala ma wa ka na kwu na.
kintu yadbhak. sya. m svargaadaagacchat tad yadi ka"scid bhu"nktte tarhi sa na mriyate|
51 Ime nyi mi gurasa u re (iviri) wa a grji rji ni shu. Indji iwa a ri ni mi gurasa, ani son hi tuntru gurasa yi wa mi no ahi kpamu nitu kpa gbungbulu chu wo.” (aiōn g165)
yajjiivanabhak. sya. m svargaadaagacchat sohameva ida. m bhak. sya. m yo jano bhu"nktte sa nityajiivii bhavi. syati| puna"sca jagato jiivanaarthamaha. m yat svakiiyapi"sita. m daasyaami tadeva mayaa vitarita. m bhak. syam| (aiōn g165)
52 Yahudawa ba tifu nimi mba na ni sen nyu ni kpamba'a andi ani he iguyi ani ya nota inan ma kpama ki tan?
tasmaad yihuudiiyaa. h paraspara. m vivadamaanaa vakttumaarebhire e. sa bhojanaartha. m sviiya. m palala. m katham asmabhya. m daasyati?
53 U Yesu hla bawu, “Njanji, njanji, bita na tan inanma kpa ivren indji na ni nan so iyin mana, bi na fe iviri ni mi bina.
tadaa yii"sustaan aavocad yu. smaanaha. m yathaarthatara. m vadaami manu. syaputrasyaami. se yu. smaabhi rna bhuktte tasya rudhire ca na piite jiivanena saarddha. m yu. smaaka. m sambandho naasti|
54 Indji iwa a tan nanma mu na so inyi mu ani Iviri tuntru, mila zun lude ni ivi u kekle. (aiōnios g166)
yo mamaami. sa. m svaadati mama sudhira nca pivati sonantaayu. h praapnoti tata. h "se. se. ahni tamaham utthaapayi. syaami| (aiōnios g166)
55 A hla bawu, “Ikisa mi nhla ni yiwu. Nitu inanma mu ahi biri u njanji, iyi mu me ahi ikpe u so u njanji.
yato madiiyamaami. sa. m parama. m bhak. sya. m tathaa madiiya. m "so. nita. m parama. m peya. m|
56 Indji iwa a tan nanma mu, na so iyi mu a son ni mi mu, imeme mi son niwu.
yo jano madiiya. m palala. m svaadati madiiya. m rudhira nca pivati sa mayi vasati tasminnaha nca vasaami|
57 Na wa itimbu u iviri a ton me, naki mi zren na ti'a, ana ki indji iwa a tan nmma mu, ani son nitu mu.
matprerayitraa jiivataa taatena yathaaha. m jiivaami tadvad ya. h ka"scin maamatti sopi mayaa jiivi. syati|
58 Iwa yi ahi gurasa iwa a grji rji ni shulu, ana iri u ba tibi wa ba tan na kwu na, indji iwa a tan gurasa ani son tuntru.” (aiōn g165)
yadbhak. sya. m svargaadaagacchat tadida. m yanmaannaa. m svaaditvaa yu. smaaka. m pitaro. amriyanta taad. r"sam ida. m bhak. sya. m na bhavati ida. m bhak. sya. m yo bhak. sati sa nitya. m jiivi. syati| (aiōn g165)
59 Yesu hla kpi biyi ni mi ma, njamiya niwa a si tsoro ba ni Kafarnahum.
yadaa kapharnaahuum puryyaa. m bhajanagehe upaadi"sat tadaa kathaa etaa akathayat|
60 Ni wo naki, gbugbuwu ni mi almajaranma ba tre, itre yi a hi ni krifi, i he nha ani ya wo wu?”
tadettha. m "srutvaa tasya "si. syaa. naam aneke parasparam akathayan ida. m gaa. dha. m vaakya. m vaakyamiid. r"sa. m ka. h "srotu. m "sakruyaat?
61 Yesu ato ni mi soron ma andi almajereanma, basi chabangbu ru ngbu kima, na miyen ba, “Iwa yi kati lahtre?
kintu yii"su. h "si. syaa. naam ittha. m vivaada. m svacitte vij naaya kathitavaan ida. m vaakya. m ki. m yu. smaaka. m vighna. m janayati?
62 Ani he nihe bi ti to ivren indji ni hon ni hi ni bubuma u sen na?
yadi manujasuta. m puurvvavaasasthaanam uurdvva. m gacchanta. m pa"syatha tarhi ki. m bhavi. syati?
63 Ruhu ni iviri, ikpa na ti kperi na. Ahi tre wa mi tre ni yiwu hi Ruhu, u ba ivri.
aatmaiva jiivanadaayaka. h vapu rni. sphala. m yu. smabhyamaha. m yaani vacaa. msi kathayaami taanyaatmaa jiivana nca|
64 Ni naki bari mbi ni wayi bana kpa nyime na.” U Yesu toh rji ni mumla'a wawu biwa bana kpa nyime na nda toh ndji wa ani ka'u no dun ba wu'u.
kintu yu. smaaka. m madhye kecana avi"svaasina. h santi ke ke na vi"svasanti ko vaa ta. m parakare. su samarpayi. syati taan yii"suraaprathamaad vetti|
65 A hla ndi, “A nitu kii mba mi hla ni yiwu ndi ndrjo ri na ye nime na se to Bachi mu no'u nkon dun ye nime.”
aparamapi kathitavaan asmaat kaara. naad akathaya. m pitu. h sakaa"saat "sakttimapraapya kopi mamaantikam aagantu. m na "saknoti|
66 Ni kogon kima, gbugbuu ba k'ban hi ni kogon nimi almajanre ma, bati bre hla zren ni wu ngana.
tatkaale. aneke "si. syaa vyaaghu. tya tena saarddha. m puna rnaagacchan|
67 Yesu minye wulon don hari ba, biyi bi na son hi na, ka nan nakina?
tadaa yii"su rdvaada"sa"si. syaan ukttavaan yuuyamapi ki. m yaasyatha?
68 Bitrus a sa niwu, iwu timbu, ni nha ki hi niwu? Iwu nyi u he ni itre re (ivir) son hi tuntru. (aiōnios g166)
tata. h "simon pitara. h pratyavocat he prabho kasyaabhyar. na. m gami. syaama. h? (aiōnios g166)
69 Kita ki to ni kpanyeme iwu yi u tsatsra ichu u Rji.”
anantajiivanadaayinyo yaa. h kathaastaastavaiva| bhavaan amare"svarasyaabhi. sikttaputra iti vi"svasya ni"scita. m jaaniima. h|
70 Yesu hla bawu, “Ana me mi chu yi na, biyi wulon don hari na, iri ni mi bi ani ahi ibirji?”
tadaa yii"suravadat kimaha. m yu. smaaka. m dvaada"sajanaan manoniitaan na k. rtavaan? kintu yu. smaaka. m madhyepi ka"scideko vighnakaarii vidyate|
71 Asi tre ni Yahuda vivren Siman Iskariyoti, a hi ri ni mi wulon don hari ba, iwa ani ka yesu noba'a.
imaa. m katha. m sa "simona. h putram ii. skariiyotiiya. m yihuudaam uddi"sya kathitavaan yato dvaada"saanaa. m madhye ga. nita. h sa ta. m parakare. su samarpayi. syati|

< Yohana 6 >