< Yohana 21 >

1 Ni kogon bi kima, Yesu hla ka tsro Itu Ma ni almajere ma ni nyu nne Tiberiyas. Gen ya nda a tsro tuma:
tata. h para. m tibiriyaajaladhesta. te yii"su. h punarapi "si. syebhyo dar"sana. m dattavaan dar"sanasyaakhyaanamidam|
2 Siman Bitrus he mba Toma wa ba yo ni dan tagwai, ni Nataniyel, ni Kana u Galili, ni mri Zabadi, ni almajere Yesu hari bari ngari.
"simonpitara. h yamajathomaa gaaliiliiyakaannaanagaranivaasii nithanel sivade. h putraavanyau dvau "si. syau caite. svekatra milite. su "simonpitaro. akathayat matsyaan dhartu. m yaami|
3 Siman Bitrus hla bawu, “mi hi vu lambe.” U ba tre, “Kita me, ki huwu hi me.” U ba lu rju hi naka ri ni mi ingyu'a, ni chu chachuki bana vu kperi na.
tataste vyaaharan tarhi vayamapi tvayaa saarddha. m yaama. h tadaa te bahirgataa. h santa. h k. sipra. m naavam aarohan kintu tasyaa. m rajanyaam ekamapi na praapnuvan|
4 Se imble ni kpan, u Yesu kri ki ni nye nne, u almajere bana to me nda a Yesu na.
prabhaate sati yii"susta. te sthitavaan kintu sa yii"suriti "si. syaa j naatu. m naa"saknuvan|
5 U Yesu tre ni ba, “Mri nze, bi he ni kpe wa bi ri'a?” U ba ti san na tre, “A'a.”
tadaa yii"surap. rcchat, he vatsaa sannidhau ki ncit khaadyadravyam aaste? te. avadan kimapi naasti|
6 A hla ni bawu, “ta walawa u bu lambe hi ni wo kori ni gyu'a, bi vu bari.” U ba ta walawa mba, yo ni mma, na chu wo kran nitu wa lambe ba ku babran.
tadaa so. avadat naukaayaa dak. si. napaar"sve jaala. m nik. sipata tato lapsyadhve, tasmaat tai rnik. sipte jaale matsyaa etaavanto. apatan yena te jaalamaak. r.sya nottolayitu. m "saktaa. h|
7 U almajere ma wa Yesu ni son zan ba hla ni Bitrus, “Ahi Bachi.” U Siman Bitrus a wo naki Ashe ahi Irji, na lu sru kpi ma u ko tu'a (ana son ni kpa kuklu), na ton ku ni mi nne.
tasmaad yii"so. h priyatama"si. sya. h pitaraayaakathayat e. sa prabhu rbhavet, e. sa prabhuriti vaaca. m "srutvaiva "simon nagnataaheto rmatsyadhaari. na uttariiyavastra. m paridhaaya hrada. m pratyudalamphayat|
8 Imbru almajere ba ba ye ni mi gyu vi tsitsa, (nitu wa bana gbonron gon ni bubu'a na, ina kamu deri ha hi ni ko tu), wa chu walawa shu ni lambe rju ni mi mma.
apare "si. syaa matsyai. h saarddha. m jaalam aakar. santa. h k. sudranaukaa. m vaahayitvaa kuulamaanayan te kuulaad atiduure naasan dvi"satahastebhyo duura aasan ityanumiiyate|
9 Ni ka walawa yo kora ni lambe'a, u ba to kla nu ni lambe ni tuma ni bredi.
tiira. m praaptaistaistatra prajvalitaagnistadupari matsyaa. h puupaa"sca d. r.s. taa. h|
10 Yesu bla nji bari ye ni mi lambe'a niwa bi vu zizan.”
tato yii"surakathayad yaan matsyaan adharata te. saa. m katipayaan aanayata|
11 U Siman Bitrus a hon, na gbi walawa shu ni lambe deri ni hamsi don tra. Ni bran mba me, walwa na ya ba na.
ata. h "simonpitara. h paraav. rtya gatvaa b. rhadbhistripa ncaa"sadadhika"satamatsyai. h paripuur. na. m tajjaalam aak. r.syodatolayat kintvetaavadbhi rmatsyairapi jaala. m naachidyata|
12 U Yesu hla ni bawu, ye ni ye kle ye.” U riri me ni mi almajere ma me na ya miyen na, “A wu nha?” Ba to nda Yesu.
anantara. m yii"sustaan avaadiit yuuyamaagatya bhu. mgdhva. m; tadaa saeva prabhuriti j naatatvaat tva. m ka. h? iti pra. s.tu. m "si. syaa. naa. m kasyaapi pragalbhataa naabhavat|
13 Yesu ye, na ban bredi'a, na ga ba, nilambe me.
tato yii"suraagatya puupaan matsyaa. m"sca g. rhiitvaa tebhya. h paryyave. sayat|
14 Iki a hi gyu u tra mba Yesu ni tsro tu ma ni almajere ma ni kogon wa a lunde ni be.
ittha. m "sma"saanaadutthaanaat para. m yii"su. h "si. syebhyast. rtiiyavaara. m dar"sana. m dattavaan|
15 Ni kogon wa ba kle ya, Yesu hla ni Siman Bitrus, Bitrus vren Yohana, u son me zan biyie?” Bitrus hla niwu, “Ee Bachi, U to ndi mi son wu.” Yesu hla niwu ndi, “No ntma mu ba biri.”
bhojane samaapte sati yii"su. h "simonpitara. m p. r.s. tavaan, he yuunasa. h putra "simon tva. m kim etebhyodhika. m mayi priiyase? tata. h sa uditavaan satya. m prabho tvayi priiye. aha. m tad bhavaan jaanaati; tadaa yii"surakathayat tarhi mama me. sa"saavakaga. na. m paalaya|
16 Ala tre niwu ngari ni nkpu u ha, Siman ivren Yohana, U son me? Bitrus hla niwu, “E, ana Bachi, U to ndi mi son wu.” Yesu hla niwu, “krju ntma mu.”
tata. h sa dvitiiyavaara. m p. r.s. tavaan he yuunasa. h putra "simon tva. m ki. m mayi priiyase? tata. h sa uktavaan satya. m prabho tvayi priiye. aha. m tad bhavaan jaanaati; tadaa yii"surakathayata tarhi mama me. saga. na. m paalaya|
17 Ala tre niwu u gyu u tra, “Siman ivren Yohana, u son Me?” U Bitrus a ku niri mre nitu wa Yesu a hla tre niwu u gyu tra, “U son Me?” A hla niwu “Bachi, U to wawu kpi, U to ndi mi son wu.” Yesu hla niwu, “No ntma mu biri.
pa"scaat sa t. rtiiyavaara. m p. r.s. tavaan, he yuunasa. h putra "simon tva. m ki. m mayi priiyase? etadvaakya. m t. rtiiyavaara. m p. r.s. tavaan tasmaat pitaro du. hkhito bhuutvaa. akathayat he prabho bhavata. h kimapyagocara. m naasti tvayyaha. m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me. saga. na. m paalaya|
18 Njanji, njanji, Mi hla ni yiwu, ni wa u na he ni nze me, U ta zon kpame, ni hi wurji iwa u son'a, u ta cheye, u nme wo ba me son, u ndji ri mu ni zon kpa ni wu na ban wu hi ni wurji wa u na son hi'a na.
aha. m tubhya. m yathaartha. m kathayaami yauvanakaale svaya. m baddhaka. ti ryatrecchaa tatra yaatavaan kintvita. h para. m v. rddhe vayasi hasta. m vistaarayi. syasi, anyajanastvaa. m baddhvaa yatra gantu. m tavecchaa na bhavati tvaa. m dh. rtvaa tatra ne. syati|
19 Yesu hla naki nitu bibi ikwu wa Bitrus ni kwu'a ni ndu Irji kpa gbre san, ni kogon wa a hla naki, na ni Bitrus, hu me.
phalata. h kiid. r"sena mara. nena sa ii"svarasya mahimaana. m prakaa"sayi. syati tad bodhayitu. m sa iti vaakya. m proktavaan| ityukte sati sa tamavocat mama pa"scaad aagaccha|
20 Bitrus ka ban ya na to almajiri wa Yesu ni son asi hu ba, ni wa a ku yeren ni san Yesu ni ton wa ba si ta ri jibi wa tre, “Bachi, a nha mba ni ka wu le'a?”
yo jano raatrikaale yii"so rvak. so. avalambya, he prabho ko bhavanta. m parakare. su samarpayi. syatiiti vaakya. m p. r.s. tavaan, ta. m yii"so. h priyatama"si. sya. m pa"scaad aagacchanta. m
21 Wa Bitrus a to'a na tre Yesu, “Bachi, ahi ngye igu mu ni ti?”
pitaro mukha. m paraavarttya vilokya yii"su. m p. r.s. tavaan, he prabho etasya maanavasya kiid. r"sii gati rbhavi. syati?
22 U Yesu tre, “Mi ti ni son ni ndu son gben Me niwayi hi ni nton wa Mi kma ye, ume hi ngye? Ye hu Me.”
sa pratyavadat, mama punaraagamanaparyyanta. m yadi ta. m sthaapayitum icchaami tatra tava ki. m? tva. m mama pa"scaad aagaccha|
23 Itre ki yra shu ni mi Yahudawa andi, almajiri ki na kwu na. U wana naki na Yesu hla ni Bitrus na, almajiri mba ana kwu na, a tre Mita ni son ndu san, u ime ahi ngye?”
tasmaat sa "si. syo na mari. syatiiti bhraat. rga. namadhye ki. mvadantii jaataa kintu sa na mari. syatiiti vaakya. m yii"su rnaavadat kevala. m mama punaraagamanaparyyanta. m yadi ta. m sthaapayitum icchaami tatra tava ki. m? iti vaakyam uktavaan|
24 A wawu yi almajere wa asi sheda ikpi biyi, iwa a nha ba, u ki to gbigbi sheda ma njanji.
yo jana etaani sarvvaa. ni likhitavaan atra saak. sya nca dattavaan saeva sa "si. sya. h, tasya saak. sya. m pramaa. namiti vaya. m jaaniima. h|
25 U mbrun ikpi bari gbugbuwu wa Yesu atie, u ba ni nha ba ni yiyri, mi hla ni yiwu, gbungblu wawu ani na ya ban nvunvu wa ba nha ni ba na.
yii"suretebhyo. aparaa. nyapi bahuuni karmmaa. ni k. rtavaan taani sarvvaa. ni yadyekaika. m k. rtvaa likhyante tarhi granthaa etaavanto bhavanti te. saa. m dhaara. ne p. rthivyaa. m sthaana. m na bhavati| iti||

< Yohana 21 >