< Yohana 21 >

1 Ni kogon bi kima, Yesu hla ka tsro Itu Ma ni almajere ma ni nyu nne Tiberiyas. Gen ya nda a tsro tuma:
tataH paraM tibiriyAjaladhestaTe yIzuH punarapi ziSyebhyo darzanaM dattavAn darzanasyAkhyAnamidam|
2 Siman Bitrus he mba Toma wa ba yo ni dan tagwai, ni Nataniyel, ni Kana u Galili, ni mri Zabadi, ni almajere Yesu hari bari ngari.
zimonpitaraH yamajathomA gAlIlIyakAnnAnagaranivAsI nithanel sivadeH putrAvanyau dvau ziSyau caiteSvekatra militeSu zimonpitaro'kathayat matsyAn dhartuM yAmi|
3 Siman Bitrus hla bawu, “mi hi vu lambe.” U ba tre, “Kita me, ki huwu hi me.” U ba lu rju hi naka ri ni mi ingyu'a, ni chu chachuki bana vu kperi na.
tataste vyAharan tarhi vayamapi tvayA sArddhaM yAmaH tadA te bahirgatAH santaH kSipraM nAvam Arohan kintu tasyAM rajanyAm ekamapi na prApnuvan|
4 Se imble ni kpan, u Yesu kri ki ni nye nne, u almajere bana to me nda a Yesu na.
prabhAte sati yIzustaTe sthitavAn kintu sa yIzuriti ziSyA jJAtuM nAzaknuvan|
5 U Yesu tre ni ba, “Mri nze, bi he ni kpe wa bi ri'a?” U ba ti san na tre, “A'a.”
tadA yIzurapRcchat, he vatsA sannidhau kiJcit khAdyadravyam Aste? te'vadan kimapi nAsti|
6 A hla ni bawu, “ta walawa u bu lambe hi ni wo kori ni gyu'a, bi vu bari.” U ba ta walawa mba, yo ni mma, na chu wo kran nitu wa lambe ba ku babran.
tadA so'vadat naukAyA dakSiNapArzve jAlaM nikSipata tato lapsyadhve, tasmAt tai rnikSipte jAle matsyA etAvanto'patan yena te jAlamAkRSya nottolayituM zaktAH|
7 U almajere ma wa Yesu ni son zan ba hla ni Bitrus, “Ahi Bachi.” U Siman Bitrus a wo naki Ashe ahi Irji, na lu sru kpi ma u ko tu'a (ana son ni kpa kuklu), na ton ku ni mi nne.
tasmAd yIzoH priyatamaziSyaH pitarAyAkathayat eSa prabhu rbhavet, eSa prabhuriti vAcaM zrutvaiva zimon nagnatAheto rmatsyadhAriNa uttarIyavastraM paridhAya hradaM pratyudalamphayat|
8 Imbru almajere ba ba ye ni mi gyu vi tsitsa, (nitu wa bana gbonron gon ni bubu'a na, ina kamu deri ha hi ni ko tu), wa chu walawa shu ni lambe rju ni mi mma.
apare ziSyA matsyaiH sArddhaM jAlam AkarSantaH kSudranaukAM vAhayitvA kUlamAnayan te kUlAd atidUre nAsan dvizatahastebhyo dUra Asan ityanumIyate|
9 Ni ka walawa yo kora ni lambe'a, u ba to kla nu ni lambe ni tuma ni bredi.
tIraM prAptaistaistatra prajvalitAgnistadupari matsyAH pUpAzca dRSTAH|
10 Yesu bla nji bari ye ni mi lambe'a niwa bi vu zizan.”
tato yIzurakathayad yAn matsyAn adharata teSAM katipayAn Anayata|
11 U Siman Bitrus a hon, na gbi walawa shu ni lambe deri ni hamsi don tra. Ni bran mba me, walwa na ya ba na.
ataH zimonpitaraH parAvRtya gatvA bRhadbhistripaJcAzadadhikazatamatsyaiH paripUrNaM tajjAlam AkRSyodatolayat kintvetAvadbhi rmatsyairapi jAlaM nAchidyata|
12 U Yesu hla ni bawu, ye ni ye kle ye.” U riri me ni mi almajere ma me na ya miyen na, “A wu nha?” Ba to nda Yesu.
anantaraM yIzustAn avAdIt yUyamAgatya bhuMgdhvaM; tadA saeva prabhuriti jJAtatvAt tvaM kaH? iti praSTuM ziSyANAM kasyApi pragalbhatA nAbhavat|
13 Yesu ye, na ban bredi'a, na ga ba, nilambe me.
tato yIzurAgatya pUpAn matsyAMzca gRhItvA tebhyaH paryyaveSayat|
14 Iki a hi gyu u tra mba Yesu ni tsro tu ma ni almajere ma ni kogon wa a lunde ni be.
itthaM zmazAnAdutthAnAt paraM yIzuH ziSyebhyastRtIyavAraM darzanaM dattavAn|
15 Ni kogon wa ba kle ya, Yesu hla ni Siman Bitrus, Bitrus vren Yohana, u son me zan biyie?” Bitrus hla niwu, “Ee Bachi, U to ndi mi son wu.” Yesu hla niwu ndi, “No ntma mu ba biri.”
bhojane samApte sati yIzuH zimonpitaraM pRSTavAn, he yUnasaH putra zimon tvaM kim etebhyodhikaM mayi prIyase? tataH sa uditavAn satyaM prabho tvayi prIye'haM tad bhavAn jAnAti; tadA yIzurakathayat tarhi mama meSazAvakagaNaM pAlaya|
16 Ala tre niwu ngari ni nkpu u ha, Siman ivren Yohana, U son me? Bitrus hla niwu, “E, ana Bachi, U to ndi mi son wu.” Yesu hla niwu, “krju ntma mu.”
tataH sa dvitIyavAraM pRSTavAn he yUnasaH putra zimon tvaM kiM mayi prIyase? tataH sa uktavAn satyaM prabho tvayi prIye'haM tad bhavAn jAnAti; tadA yIzurakathayata tarhi mama meSagaNaM pAlaya|
17 Ala tre niwu u gyu u tra, “Siman ivren Yohana, u son Me?” U Bitrus a ku niri mre nitu wa Yesu a hla tre niwu u gyu tra, “U son Me?” A hla niwu “Bachi, U to wawu kpi, U to ndi mi son wu.” Yesu hla niwu, “No ntma mu biri.
pazcAt sa tRtIyavAraM pRSTavAn, he yUnasaH putra zimon tvaM kiM mayi prIyase? etadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitaro duHkhito bhUtvA'kathayat he prabho bhavataH kimapyagocaraM nAsti tvayyahaM prIye tad bhavAn jAnAti; tato yIzuravadat tarhi mama meSagaNaM pAlaya|
18 Njanji, njanji, Mi hla ni yiwu, ni wa u na he ni nze me, U ta zon kpame, ni hi wurji iwa u son'a, u ta cheye, u nme wo ba me son, u ndji ri mu ni zon kpa ni wu na ban wu hi ni wurji wa u na son hi'a na.
ahaM tubhyaM yathArthaM kathayAmi yauvanakAle svayaM baddhakaTi ryatrecchA tatra yAtavAn kintvitaH paraM vRddhe vayasi hastaM vistArayiSyasi, anyajanastvAM baddhvA yatra gantuM tavecchA na bhavati tvAM dhRtvA tatra neSyati|
19 Yesu hla naki nitu bibi ikwu wa Bitrus ni kwu'a ni ndu Irji kpa gbre san, ni kogon wa a hla naki, na ni Bitrus, hu me.
phalataH kIdRzena maraNena sa Izvarasya mahimAnaM prakAzayiSyati tad bodhayituM sa iti vAkyaM proktavAn| ityukte sati sa tamavocat mama pazcAd Agaccha|
20 Bitrus ka ban ya na to almajiri wa Yesu ni son asi hu ba, ni wa a ku yeren ni san Yesu ni ton wa ba si ta ri jibi wa tre, “Bachi, a nha mba ni ka wu le'a?”
yo jano rAtrikAle yIzo rvakSo'valambya, he prabho ko bhavantaM parakareSu samarpayiSyatIti vAkyaM pRSTavAn, taM yIzoH priyatamaziSyaM pazcAd AgacchantaM
21 Wa Bitrus a to'a na tre Yesu, “Bachi, ahi ngye igu mu ni ti?”
pitaro mukhaM parAvarttya vilokya yIzuM pRSTavAn, he prabho etasya mAnavasya kIdRzI gati rbhaviSyati?
22 U Yesu tre, “Mi ti ni son ni ndu son gben Me niwayi hi ni nton wa Mi kma ye, ume hi ngye? Ye hu Me.”
sa pratyavadat, mama punarAgamanaparyyantaM yadi taM sthApayitum icchAmi tatra tava kiM? tvaM mama pazcAd Agaccha|
23 Itre ki yra shu ni mi Yahudawa andi, almajiri ki na kwu na. U wana naki na Yesu hla ni Bitrus na, almajiri mba ana kwu na, a tre Mita ni son ndu san, u ime ahi ngye?”
tasmAt sa ziSyo na mariSyatIti bhrAtRgaNamadhye kiMvadantI jAtA kintu sa na mariSyatIti vAkyaM yIzu rnAvadat kevalaM mama punarAgamanaparyyantaM yadi taM sthApayitum icchAmi tatra tava kiM? iti vAkyam uktavAn|
24 A wawu yi almajere wa asi sheda ikpi biyi, iwa a nha ba, u ki to gbigbi sheda ma njanji.
yo jana etAni sarvvANi likhitavAn atra sAkSyaJca dattavAn saeva sa ziSyaH, tasya sAkSyaM pramANamiti vayaM jAnImaH|
25 U mbrun ikpi bari gbugbuwu wa Yesu atie, u ba ni nha ba ni yiyri, mi hla ni yiwu, gbungblu wawu ani na ya ban nvunvu wa ba nha ni ba na.
yIzuretebhyo'parANyapi bahUni karmmANi kRtavAn tAni sarvvANi yadyekaikaM kRtvA likhyante tarhi granthA etAvanto bhavanti teSAM dhAraNe pRthivyAM sthAnaM na bhavati| iti||

< Yohana 21 >