< Yohana 20 >
1 Ni bu'u bu'u mble ni vi u mumla, ni mi sati'a u bubu ri tie bu'u ri, Maryamu Magdaliya aye ni nyu be, aye to ba ban tita wa ahe ni ny be rju ye.
anantaraṁ saptāhasya prathamadine 'tipratyūṣe 'ndhakāre tiṣṭhati magdalīnī mariyam tasya śmaśānasya nikaṭaṁ gatvā śmaśānasya mukhāt prastaramapasāritam apaśyat|
2 Nda kma tsutsu hi ni ba Siman Bitrus mba almajere mba wa Yesu ni son'a, na hla bawu, “Ba ban Bachi ni mi be, ki na to bubu wa ba ka yo'a na.”
paścād dhāvitvā śimonpitarāya yīśoḥ priyatamaśiṣyāya cedam akathayat, lokāḥ śmaśānāt prabhuṁ nītvā kutrāsthāpayan tad vaktuṁ na śaknomi|
3 U ba Bitrus ni almajere mba ba rju na hi ni be'a.
ataḥ pitaraḥ sonyaśiṣyaśca barhi rbhutvā śmaśānasthānaṁ gantum ārabhetāṁ|
4 Wawu mba wu ba tsutsu me, u almajiri ri ma a kari guchi ni Bitrus ni be'a.
ubhayordhāvatoḥ sonyaśiṣyaḥ pitaraṁ paścāt tyaktvā pūrvvaṁ śmaśānasthāna upasthitavān|
5 Wa kudran na kloto ya, na to ipri nkinkla re me ni bubu'a, nda na ri hi ni mi na.
tadā prahvībhūya sthāpitavastrāṇi dṛṣṭavān kintu na prāviśat|
6 U Siman Bitrus a ye ri ni kogon na ri hi ni mi be'a, na to ipri nkinklan re me a kri
aparaṁ śimonpitara āgatya śmaśānasthānaṁ praviśya
7 ni vi pre wa a he ni tuma. Ani he ni bubu riri ni pre na, na ch'bi kpama kuru kan.
sthāpitavastrāṇi mastakasya vastrañca pṛthak sthānāntare sthāpitaṁ dṛṣṭavān|
8 U almajiri wa a guchi hi ni nyu be'a ngame, lu ri hi ni mi be'a na ka to, na kpanyeme.
tataḥ śmaśānasthānaṁ pūrvvam āgato yonyaśiṣyaḥ sopi praviśya tādṛśaṁ dṛṣṭā vyaśvasīt|
9 Hra ye ni nton kime, bana ya to tre Irji wa a hla, ani la ta sh'me ni kwu.
yataḥ śmaśānāt sa utthāpayitavya etasya dharmmapustakavacanasya bhāvaṁ te tadā voddhuṁ nāśankuvan|
10 U almajere ba ba kma hi koh ngari.
anantaraṁ tau dvau śiṣyau svaṁ svaṁ gṛhaṁ parāvṛtyāgacchatām|
11 U Maryamu kri nyu be na siyi. Niwa a siyi, na kudran ya mi be'a.
tataḥ paraṁ mariyam śmaśānadvārasya bahiḥ sthitvā roditum ārabhata tato rudatī prahvībhūya śmaśānaṁ vilokya
12 Iwa to Maleku hari ba son ni nklon nkinklan, iri kotu u iri ni ko za ni bubu wa ba ka Yesu yo.
yīśoḥ śayanasthānasya śiraḥsthāne padatale ca dvayo rdiśo dvau svargīyadūtāvupaviṣṭau samapaśyat|
13 U ba hla niwu, “Iwa ni nko u yi ni tu ngye? Wa hla, nitu wa ba ban Bachi mu, mina to bubu wa ba ka zi'a na.
tau pṛṣṭavantau he nāri kuto rodiṣi? sāvadat lokā mama prabhuṁ nītvā kutrāsthāpayan iti na jānāmi|
14 A tre kle, nikogon ki, na k'ma ya na to Yesu kri niki, nda na to ndi a Yesu na.
ityuktvā mukhaṁ parāvṛtya yīśuṁ daṇḍāyamānam apaśyat kintu sa yīśuriti sā jñātuṁ nāśaknot|
15 Yesu tre niwu, “Iwa u yi ngye? Wu si wa nha yi?” A ban andi ahi indji wa ani tie ndu ni rju'a, (labu). U wa hla niwu, “Iti ko u tie ban wu, u ka hla wurji wa u ka zi'a, ni ndu mi ban wu.”
tadā yīśustām apṛcchat he nāri kuto rodiṣi? kaṁ vā mṛgayase? tataḥ sā tam udyānasevakaṁ jñātvā vyāharat, he maheccha tvaṁ yadītaḥ sthānāt taṁ nītavān tarhi kutrāsthāpayastad vada tatsthānāt tam ānayāmi|
16 Yesu hla niwu, “Maryamu.” Wa kma ya, na hla niwu ni Armaniyanci, “Rabboni” andi mala.
tadā yīśustām avadat he mariyam| tataḥ sā parāvṛtya pratyavadat he rabbūnī arthāt he guro|
17 Yesu hla niwu, na bre wo ni me na, mi na hon hi ni Ti'a rina, hi ni mri vayi Mu ni hla bawu, mi hi ni Timu ni Timbi, Irji mu ni Irji mbi.
tadā yīśuravadat māṁ mā dhara, idānīṁ pituḥ samīpe ūrddhvagamanaṁ na karomi kintu yo mama yuṣmākañca pitā mama yuṣmākañceśvarastasya nikaṭa ūrddhvagamanaṁ karttum udyatosmi, imāṁ kathāṁ tvaṁ gatvā mama bhrātṛgaṇaṁ jñāpaya|
18 Maryamu Magadaliya ahi na ka hla almaere “Mi ka to Bachi” na hla andi a hla wawu ikpe biyi.
tato magdalīnīmariyam tatkṣaṇād gatvā prabhustasyai darśanaṁ dattvā kathā etā akathayad iti vārttāṁ śiṣyebhyo'kathayat|
19 Ni yalu chachuki ni vi u mumla u sati'a almajere ba tro kpamba krju ti ni miko nitu sissri Yahudawa, Yesu ye kukri ni mi tsutsu mba, na tre, “Isi suron ni yi.”
tataḥ paraṁ saptāhasya prathamadinasya sandhyāsamaye śiṣyā ekatra militvā yihūdīyebhyo bhiyā dvāraruddham akurvvan, etasmin kāle yīśusteṣāṁ madhyasthāne tiṣṭhan akathayad yuṣmākaṁ kalyāṇaṁ bhūyāt|
20 Ni kogon wa a hla naki, na ka wo ma tsro ba ni ko san, u almajere ba ngyiri ni wa ba to Bachi'a
ityuktvā nijahastaṁ kukṣiñca darśitavān, tataḥ śiṣyāḥ prabhuṁ dṛṣṭvā hṛṣṭā abhavan|
21 Yesu la hla bawu ngari, “Isi sron niyi, na wa Iti'a a ton me, Ime me mi ton yi.”
yīśuḥ punaravadad yuṣmākaṁ kalyāṇaṁ bhūyāt pitā yathā māṁ praiṣayat tathāhamapi yuṣmān preṣayāmi|
22 Wa Yesu tre naki, na fu vri ma sru ni bawu, na hla bawu kpa Brji Tsatsra (Ruhu) Maitsarki.
ityuktvā sa teṣāmupari dīrghapraśvāsaṁ dattvā kathitavān pavitram ātmānaṁ gṛhlīta|
23 Indji wa bi kpa latre wru hle niwu, ba kpa wru hle niwu indji wa bi nji latrema ba nji latre'a.
yūyaṁ yeṣāṁ pāpāni mocayiṣyatha te mocayiṣyante yeṣāñca pāpāti na mocayiṣyatha te na mocayiṣyante|
24 Toma, iri ni mi wlon don ha, wa ba yo ni vren hlan hen'a, ahe ni bana ninton wa Yesu ye rju ni tuma ni bawu'a na.
dvādaśamadhye gaṇito yamajo thomānāmā śiṣyo yīśorāgamanakālai taiḥ sārddhaṁ nāsīt|
25 Imbru almajere ba hla niwu, “ki to Bachi.” A hla ni bawu, “Se mi toh wrji wa ba kpan ni wo ma ri, ni ka vren wo mu yo nitu wrji'a ri mika kpa nyeme.”
ato vayaṁ prabhūm apaśyāmeti vākye'nyaśiṣyairukte sovadat, tasya hastayo rlauhakīlakānāṁ cihnaṁ na vilokya taccihnam aṅgulyā na spṛṣṭvā tasya kukṣau hastaṁ nāropya cāhaṁ na viśvasiṣyāmi|
26 Niwa a tie vi tandra, mri koh ma ba he nimi ngari, u Toma ahe ni ba. Yesu ka ye ka ba tro ba nkon ba, na kri ni mi mba, nda hla ndi, “Si sron ni yiwu.”
aparam aṣṭame'hni gate sati thomāsahitaḥ śiṣyagaṇa ekatra militvā dvāraṁ ruddhvābhyantara āsīt, etarhi yīśusteṣāṁ madhyasthāne tiṣṭhan akathayat, yuṣmākaṁ kuśalaṁ bhūyāt|
27 U nda hla ni Toma, “Ka vren wo me yo niwayi ndi to wo Mu'a. Ka wo me yo ni wayi ni yo'u ni kosan Mu. Na ka kpa nyeme na, ndi kpa nyeme.
paścāt thāmai kathitavān tvam aṅgulīm atrārpayitvā mama karau paśya karaṁ prasāryya mama kukṣāvarpaya nāviśvasya|
28 Toma ka kpa sa na hla niwu ndi, “Bachi mu ni Irji mu.”
tadā thomā avadat, he mama prabho he madīśvara|
29 Yesu ka hla ni wu ndi, “Nitu wa wu to Me ri, ndi kpa nyeme. Lulu ni ba ndji biwa bana to na, nda kpa nyeme.”
yīśurakathayat, he thomā māṁ nirīkṣya viśvasiṣi ye na dṛṣṭvā viśvasanti taeva dhanyāḥ|
30 Zizan Yesu tie gbugbu gban bari ni shishi mri koh Ma, gban wa bana nha ba sru ni mi nvunvu yi na,
etadanyāni pustake'smin alikhitāni bahūnyāścaryyakarmmāṇi yīśuḥ śiṣyāṇāṁ purastād akarot|
31 ama biyi ba nha ba zi nitu dun yi kpa nyeme ndi Yesu yi a Kristi'a, Ivren Irji, nitu kpa nyeme mbi, bi kpa ivri ni mi nde Ma.
kintu yīśurīśvarasyābhiṣiktaḥ suta eveti yathā yūyaṁ viśvasitha viśvasya ca tasya nāmnā paramāyuḥ prāpnutha tadartham etāni sarvvāṇyalikhyanta|