< Yohana 19 >
1 U Bilatus tsi Yesu ni panlan.
piilaato yii"sum aaniiya ka"sayaa praahaarayat|
2 Soja ba chan inchon tie na u bi ta chu. Ba ban son ni Yesu nitu nda sru nklon u bi chu niwu.
pa"scaat senaaga. na. h ka. n.takanirmmita. m muku. ta. m tasya mastake samarpya vaarttaakiivar. na. m raajaparicchada. m paridhaapya,
3 Ba wlu ye niwu, nda tre, “Ndu Irji ziwu gbron nkon, Ichu Yahudawa!” nda wru'u.
he yihuudiiyaanaa. m raajan namaskaara ityuktvaa ta. m cape. tenaahantum aarabhata|
4 U Bilatus la kma rju ye ra nda hla, “To mba, mi nji wu ni ye ni yiwu ni ra ndu yi toh ndi mi na vu ni lahtre na.”
tadaa piilaata. h punarapi bahirgatvaa lokaan avadat, asya kamapyaparaadha. m na labhe. aha. m, pa"syata tad yu. smaan j naapayitu. m yu. smaaka. m sannidhau bahirenam aanayaami|
5 U Yesu a rju hi ni ra ni nchon tu chu'a ni tuma. Bilatus a tre, “Toyi, ngye ndji'a yi.”
tata. h para. m yii"su. h ka. n.takamuku. tavaan vaarttaakiivar. navasanavaa. m"sca bahiraagacchat| tata. h piilaata uktavaan ena. m manu. sya. m pa"syata|
6 Ni Pristoci bi ninkon-ninkon ma ni bi no chu'a mren ba to Yesu, u ba lu ni tre gbangban me, u du ba giciye wu, ndu ba giciye wu.” U Bilatus hla bawu, “Ban hi giciye, ime me mina to ni lahtre ni kpeti na.”
tadaa pradhaanayaajakaa. h padaataya"sca ta. m d. r.s. tvaa, ena. m kru"se vidha, ena. m kru"se vidha, ityuktvaa ravitu. m aarabhanta| tata. h piilaata. h kathitavaan yuuya. m svayam ena. m niitvaa kru"se vidhata, aham etasya kamapyaparaadha. m na praaptavaan|
7 U Yahudawa ba hla niwu, “Ai ki he ni tron, ni du tron abi ni ndu kwu ni tu wa ka tuma tie Vren Irji.”
yihuudiiyaa. h pratyavadan asmaaka. m yaa vyavasthaaste tadanusaare. naasya praa. nahananam ucita. m yatoya. m svam ii"svarasya putramavadat|
8 Wa Bilatus a wo naki na tie sissri kpukpome.
piilaata imaa. m kathaa. m "srutvaa mahaatraasayukta. h
9 Wa la lu ri hi ni trangon, u gona minye Yesu, “U rji ni ntsen?” u Yesu na la sa niwu ngana.
san punarapi raajag. rha aagatya yii"su. m p. r.s. tavaan tva. m kutratyo loka. h? kintu yii"sastasya kimapi pratyuttara. m naavadat|
10 U Bilatus tre ni wu, u na sa nimu na? Una to ndi me he ni gbengblen wa mi kpa'u chuwo a na, ni la giciye niwu na?
tata. h piilaat kathitavaana tva. m ki. m mayaa saarddha. m na sa. mlapi. syasi? tvaa. m kru"se vedhitu. m vaa mocayitu. m "sakti rmamaaste iti ki. m tva. m na jaanaasi? tadaa yii"su. h pratyavadad ii"svare. naada. m mamopari tava kimapyadhipatitva. m na vidyate, tathaapi yo jano maa. m tava haste samaarpayat tasya mahaapaataka. m jaatam|
11 Yesu hla niwu, “Ai u na he ni gbengble na se ka ba no gbengble rji ni shu. Niti ki, indji wa a ka nowu a zan ni lahtre.”
tadaa yii"su. h pratyavadad ii"svare. naadatta. m mamopari tava kimapyadhipatitva. m na vidyate, tathaapi yo jano maa. m tava haste samaarpayat tasya mahaapaataka. m jaatam|
12 Niwo wu naki, u Bilatus ni wa gon wa ani chuwu chuwo, u Yahudawa ba ba lu tre ngban me andi, “U ta ka guyi chuwo, una ikpan Kaisar na, indji wa a ka tuma tie chu, a kpa Kaisar tsri.”
tadaarabhya piilaatasta. m mocayitu. m ce. s.titavaan kintu yihuudiiyaa ruvanto vyaaharan yadiima. m maanava. m tyajasi tarhi tva. m kaisarasya mitra. m na bhavasi, yo jana. h sva. m raajaana. m vakti saeva kaimarasya viruddhaa. m kathaa. m kathayati|
13 Ni wa Bilatus a wo bi tre mba wa ba si tre'a, na nji Yesu rju ni hra na kuson ni riron ma ni bubu wa ba yo ndi, tragon u bla tre ni Yahudawa ba yo, “Gabbata.”
etaa. m kathaa. m "srutvaa piilaato yii"su. m bahiraaniiya nistaarotsavasya aasaadanadinasya dvitiiyapraharaat puurvva. m prastarabandhananaamni sthaane. arthaat ibriiyabhaa. sayaa yad gabbithaa kathyate tasmin sthaane vicaaraasana upaavi"sat|
14 U ni vi kima ba mla ki ti ni gben idin u za gran, ni nton krifi tanne mba ni gbengbe rji. Bilatus hla ni Yahudawa “yayi, ingye Ichu mbi!”
anantara. m piilaato yihuudiiyaan avadat, yu. smaaka. m raajaana. m pa"syata|
15 U ba lu yra gro, ndu ba njiwu hi, ndu ba njiwu hi, ndu ba giciye niwu, Bilatus minye ba, “Mi giciye ni Chu mbi?” Pristoci bi ninkon ba tre, “Kina he ni ichu rina se Kaisar.”
kintu ena. m duuriikuru, ena. m duuriikuru, ena. m kru"se vidha, iti kathaa. m kathayitvaa te ravitum aarabhanta; tadaa piilaata. h kathitavaan yu. smaaka. m raajaana. m ki. m kru"se vedhi. syaami? pradhaanayaajakaa uttaram avadan kaisara. m vinaa kopi raajaasmaaka. m naasti|
16 U Bilatus a ka Yesu chuwo ni bawu ni ndu ba hi giciye wu.
tata. h piilaato yii"su. m kru"se vedhitu. m te. saa. m haste. su samaarpayat, tataste ta. m dh. rtvaa niitavanta. h|
17 U ba nji Yesu na hi, na ban giciye'a kima, ni hi ni bubu wa ba yo, “Bubu kwukwu ni Yahudawa mba (Golgota).”
tata. h para. m yii"su. h kru"sa. m vahan "sira. hkapaalam arthaad yad ibriiyabhaa. sayaa gulgaltaa. m vadanti tasmin sthaana upasthita. h|
18 U ba giciye niki, ni indji hari bari, iri ni ko ni nhama ko rime, Yesu mba he ni tsutsu.
tataste madhyasthaane ta. m tasyobhayapaar"sve dvaavaparau kru"se. avidhan|
19 Bilatus mba nha yo gban nitu giciye. Niki ba nha ndi: “YESU U NAZARET, ICHU YAHUDAWA.
aparam e. sa yihuudiiyaanaa. m raajaa naasaratiiyayii"su. h, iti vij naapana. m likhitvaa piilaatastasya kru"sopari samayojayat|
20 Yahudawa gbugbuwu ba krawu igban nitu bubu wa giciye Yesu i whewhre ni mi gbu. Yo gban a he ni l'be Yahudawa, ni Romawa, ni Helenawa.
saa lipi. h ibriiyayuunaaniiyaromiiyabhaa. saabhi rlikhitaa; yii"so. h kru"savedhanasthaana. m nagarasya samiipa. m, tasmaad bahavo yihuudiiyaastaa. m pa. thitum aarabhanta|
21 U Pristoci bi ninkon bi Yahudawa ba ndi, ndu na nha ndi Ichu Yahudawa na, u tre, 'Iwa yi tre ndi, “Ime yi Mi Chu Yahudawa.'””
yihuudiiyaanaa. m pradhaanayaajakaa. h piilaatamiti nyavedayan yihuudiiyaanaa. m raajeti vaakya. m na kintu e. sa sva. m yihuudiiyaanaa. m raajaanam avadad ittha. m likhatu|
22 Bilatus tre, “Ikpe wa mi nha mi nha naki.”
tata. h piilaata uttara. m dattavaan yallekhaniiya. m tallikhitavaan|
23 Ni kogon wa soja ba giciye Yesu, u ba ban nklon ma, nda y'ba ga'u tie nhama nzah, ko nha niwu ma, ngbala, u nklon ba na wran na ba ka klo ki klo ni shu ye ni meme.
ittha. m senaaga. no yii"su. m kru"se vidhitvaa tasya paridheyavastra. m caturo bhaagaan k. rtvaa ekaikasenaa ekaikabhaagam ag. rhlat tasyottariiyavastra ncaag. rhlat| kintuuttariiyavastra. m suucisevana. m vinaa sarvvam uuta. m|
24 U ba hla ni kpamba, kina y'ba nklon na, ye ki ta chacha ni tuma ni to indji wa ani ban wu. Ba tie naki ni ndu lan tre Irji ndu shu wa a tre ndi, “Ba ga nklon Mu ni kpamba, na ta chacha nitu nklon Mu.” Wayi a kpe wa Sojoji ba tie.
tasmaatte vyaaharan etat ka. h praapsyati? tanna kha. n.dayitvaa tatra gu. tikaapaata. m karavaama| vibhajante. adhariiya. m me vasana. m te paraspara. m| mamottariiyavastraartha. m gu. tikaa. m paatayanti ca| iti yadvaakya. m dharmmapustake likhitamaaste tat senaaga. nenettha. m vyavahara. naat siddhamabhavat|
25 Iyii Yesu, u vayi yima vren wa, Maryamu iwa Klofas, ni Maryamu Magdaliya ba kri whi ni giciye u Yesu'a.
tadaanii. m yii"so rmaataa maatu rbhaginii ca yaa kliyapaa bhaaryyaa mariyam magdaliinii mariyam ca etaastasya kru"sasya sannidhau samati. s.than|
26 Niwa Yesu a toh yima ni vren koh ma wa ani son'a, ba kri whewhre, a hla ni Yi Ma, “Iwa, toh Vren me!”
tato yii"su. h svamaatara. m priyatama"si. sya nca samiipe da. n.daayamaanau vilokya maataram avadat, he yo. sid ena. m tava putra. m pa"sya,
27 Nda hla ni almajiri, “To, Iyi me!” Rji ni nton kima ivren koh ma a njiwu nda hi ni koh ma.
"si. syantvavadat, enaa. m tava maatara. m pa"sya| tata. h sa "si. syastadgha. tikaayaa. m taa. m nijag. rha. m niitavaan|
28 Ni kogon kima, ni toh ndi ko ngyeri a tie kleye, u ni ndu lantre Irji'a he towa ba hla, Yesu a tre ndi, “Hlan mma ni tie Me.”
anantara. m sarvva. m karmmaadhunaa sampannamabhuut yii"suriti j naatvaa dharmmapustakasya vacana. m yathaa siddha. m bhavati tadartham akathayat mama pipaasaa jaataa|
29 Ni ngbala ko mba imma inabi a he ngbala shu ni gbu lan nda sa yra, u ba ka soso sun ni mi imma inabi wa'a sayra na lowu ni kpala na zu ka sun ni wu ni nyu.
tatastasmin sthaane amlarasena puur. napaatrasthityaa te spa njameka. m tadamlarasenaardriik. rtya esobnale tad yojayitvaa tasya mukhasya sannidhaavasthaapayan|
30 Niwa Yesu mah imma wa a sayra, na tre, “A kle.” Na ka tu ma ti grji na chu vri ma.
tadaa yii"suramlarasa. m g. rhiitvaa sarvva. m siddham iti kathaa. m kathayitvaa mastaka. m namayan praa. naan paryyatyajat|
31 U Yahudawa, ba to a hi vi u mlati mati, bana son ni ndu kpon'a kru ni giciye'a na, ni nton u idin na (idin'a a vi u ndindima) (special), u ba bre Bilatus ni ndu nzi za mba ni grji ba zi.
tadvinam aasaadanadina. m tasmaat pare. ahani vi"sraamavaare dehaa yathaa kru"sopari na ti. s.thanti, yata. h sa vi"sraamavaaro mahaadinamaasiit, tasmaad yihuudiiyaa. h piilaatanika. ta. m gatvaa te. saa. m paadabha njanasya sthaanaantaranayanasya caanumati. m praarthayanta|
32 U soja ba ye nzi za indji u mumla na nzi wu ha waba giciye ba baba Yesu.
ata. h senaa aagatya yii"sunaa saha kru"se hatayo. h prathamadvitiiyacorayo. h paadaan abha njan;
33 U ba ye nitu Yesu na to nda a kwu ye, u bana nzi za mana.
kintu yii"so. h sannidhi. m gatvaa sa m. rta iti d. r.s. tvaa tasya paadau naabha njan|
34 Naki me, iri ni mi soja ba, akama na tu bu ni mashi ni san, hihari me iyi mba mma ba rju.
pa"scaad eko yoddhaa "suulaaghaatena tasya kuk. sim avidhat tatk. sa. naat tasmaad rakta. m jala nca niragacchat|
35 Indji wa to iki'a, wawu yi shaida, shaida ma a u njanji. A to ndi ikpe wa a tre a njanji ni ndu yi me kpa nyeme.
yo jano. asya saak. sya. m dadaati sa svaya. m d. r.s. tavaan tasyeda. m saak. sya. m satya. m tasya kathaa yu. smaaka. m vi"svaasa. m janayitu. m yogyaa tat sa jaanaati|
36 Ba ti naki ni ndu lantre ma, ndi shu, “kwukwu ma riri me bana mre na.”
tasyaikam asdhyapi na bha. mk. syate,
37 U lan tre ri tre, “Ba ya indji wa ba t'bu'a.”
tadvad anya"saastrepi likhyate, yathaa, "d. r.s. tipaata. m kari. syanti te. avidhan yantu tamprati|"
38 Ni kogon biyi, Yusufu igu u Arimatiya, wa ahi almajiri Yesu (A riri, nitu sissri Yahudawa) a bre Bilatus ndu wawu gon ndu wawu ban k'mo Yesu. Bilatus no gon, u Yusufu ye ban ik'mo'a.
arimathiiyanagarasya yuu. saphnaamaa "si. sya eka aasiit kintu yihuudiiyebhyo bhayaat prakaa"sito na bhavati; sa yii"so rdeha. m netu. m piilaatasyaanumati. m praarthayata, tata. h piilaatenaanumate sati sa gatvaa yii"so rdeham anayat|
39 Nikodimus ngame aye, wa ni mumla a ye ni Yesu ni chu. A nji turare u myrrh mba aloes, a tiewhre lita deri ni ron ma.
apara. m yo nikadiimo raatrau yii"so. h samiipam agacchat sopi gandharasena mi"srita. m praaye. na pa ncaa"satse. takamaguru. m g. rhiitvaagacchat|
40 U ba ban kmo Yesu na nyewu, ni pri ni kpi be nyen whi riro, ni ndu ba rju na wa du Yahudawa he.
tataste yihuudiiyaanaa. m "sma"saane sthaapanariityanusaare. na tatsugandhidravye. na sahita. m tasya deha. m vastre. naave. s.tayan|
41 Ni bubu wa ba giciye niwu la bu ri he niki, ni mi labu'a ibe ri a he ni ki wa bana rju ndrjori to na.
apara nca yatra sthaane ta. m kru"se. avidhan tasya nika. tasthodyaane yatra kimapi m. rtadeha. m kadaapi naasthaapyata taad. r"sam eka. m nuutana. m "sma"saanam aasiit|
42 Nitu wa a hi vi u mlati-mlati u Yahudawa, ibe'a he whewhre, u ba ka Yesu yo ni mi.
yihuudiiyaanaam aasaadanadinaagamanaat te tasmin samiipastha"sma"saane yii"sum a"saayayan|