< Yohana 17 >

1 Ni kogon wa Yesu tre yi, a nzu shishi hi ni shulu na tre, “Iti, inton yeye, no Vren Me ninkonni ndu Vren Me ndu no'u ninkon -
tataH paraM yIzuretAH kathAH kathayitvA svargaM vilokyaitat prArthayat, he pitaH samaya upasthitavAn; yathA tava putrastava mahimAnaM prakAzayati tadarthaM tvaM nijaputrasya mahimAnaM prakAzaya|
2 ni wa u no gbengblen nitu bi nama kpa wawu ni ndu no re (ivri) u son hi ni tuntur ko indji ri me wa wu no'a. (aiōnios g166)
tvaM yollokAn tasya haste samarpitavAn sa yathA tebhyo'nantAyu rdadAti tadarthaM tvaM prANimAtrANAm adhipatitvabhAraM tasmai dattavAn| (aiōnios g166)
3 Iwa ahi re (ivri) u tuntur, wa ba to, ba to wuyi nkrji Me Wu Irji, niwa u ton Yesu Kristi. (aiōnios g166)
yastvam advitIyaH satya IzvarastvayA preritazca yIzuH khrISTa etayorubhayoH paricaye prApte'nantAyu rbhavati| (aiōnios g166)
4 Mi no ninkon me ni meme, Mi kle indu wa u ne ndi Mi tiwu'a.
tvaM yasya karmmaNo bhAraM mahyaM dattavAn, tat sampannaM kRtvA jagatyasmin tava mahimAnaM prAkAzayaM|
5 Zizan, “Bachi ne ninkon wa me he niwu rji niwu ri ni ndu ba me gbungblu'a.
ataeva he pita rjagatyavidyamAne tvayA saha tiSThato mama yo mahimAsIt samprati tava samIpe mAM taM mahimAnaM prApaya|
6 Mi ye yar inde rju ni ndi biwa u ne ba ni gbungblu'a. Bana bi Me u wu ne ba, u ba nji tre me.
anyacca tvam etajjagato yAllokAn mahyam adadA ahaM tebhyastava nAmnastattvajJAnam adadAM, te tavaivAsan, tvaM tAn mahyamadadAH, tasmAtte tavopadezam agRhlan|
7 Zizan, ba to ndi ikpe wa u ne wawu ba rji ni wu yi,
tvaM mahyaM yat kiJcid adadAstatsarvvaM tvatto jAyate ityadhunAjAnan|
8 Mi no ba wawu lan tre Me wa wu ne. Ba kpa ba na to nda a njanji Mi rji ni Wu, na kpa nyeme ndi a wu u ton me.
mahyaM yamupadezam adadA ahamapi tebhyastamupadezam adadAM tepi tamagRhlan tvattohaM nirgatya tvayA preritobhavam atra ca vyazvasan|
9 Mi tre niwu bawu (addu'a), Mi tre niwu ni bi gbungblu'a na, se ni bi wa u ne ni ba, biki babi Me.
teSAmeva nimittaM prArthaye'haM jagato lokanimittaM na prArthaye kintu yAllokAn mahyam adadAsteSAmeva nimittaM prArthaye'haM yataste tavaivAsate|
10 Ikpe wawu wa ahi u Mu'a, a hi u Me. U Me ahi u Mu. Mi kpa ninkon ni ba.
ye mama te tava ye ca tava te mama tathA tai rmama mahimA prakAzyate|
11 Mi na la u gbungblu'a ngana, u ba ndji biyi ba he ni gbungblu'a, u Mi si yi niwu. Tsatsra Ti, zi ba ni mi nde Me wa u ne ni ndu ba riri, nawa kita me ki riri.
sAmpratam asmin jagati mamAvasthiteH zeSam abhavat ahaM tava samIpaM gacchAmi kintu te jagati sthAsyanti; he pavitra pitarAvayo ryathaikatvamAste tathA teSAmapyekatvaM bhavati tadarthaM yAllokAn mahyam adadAstAn svanAmnA rakSa|
12 Niwa mina he ni ba, Mi ziba pyan me ni mi nde Me, ni wa u ne, Mi ka ba, u riri ni mi mbu ana yra tu na, se mri bi zyi bubu'a, ni ndu lantre'a shu.
yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAni tAn tava nAmnAhaM rakSitavAn; yAllokAn mahyam adadAstAn sarvvAn ahamarakSaM, teSAM madhye kevalaM vinAzapAtraM hAritaM tena dharmmapustakasya vacanaM pratyakSaM bhavati|
13 Zizan Mi si ye niwu, Mi si tre kpi biyi ni gbungblu'a ni ndu ingyiri Mu ndu shu ni ba.
kintvadhunA tava sannidhiM gacchAmi mayA yathA teSAM sampUrNAnando bhavati tadarthamahaM jagati tiSThan etAH kathA akathayam|
14 Mi no ba lan tre Me'a, u gbungblu'a kama ni ba nitu wa ba u lantre na, na wa Mi na u gbungblu'a na.
tavopadezaM tebhyo'dadAM jagatA saha yathA mama sambandho nAsti tathA jajatA saha teSAmapi sambandhAbhAvAj jagato lokAstAn RtIyante|
15 Mi tre ni ndu vu ba rju ni gbungblu'a na ni ndu zi ba zizyime ni mi bi meme ba.
tvaM jagatastAn gRhANeti na prArthaye kintvazubhAd rakSeti prArthayeham|
16 Ba na bi gbungblu'a na, na wa mina u gbungblu'a na.
ahaM yathA jagatsambandhIyo na bhavAmi tathA tepi jagatsambandhIyA na bhavanti|
17 Zi ba nkan nitu Me u njanji lantre Me a njanji.
tava satyakathayA tAn pavitrIkuru tava vAkyameva satyaM|
18 Na niwa u ton Me ni gbungblu'a, naki Mi ton ba hi ni gbungblu'a.
tvaM yathA mAM jagati prairayastathAhamapi tAn jagati prairayaM|
19 Mi mla tu Mu zi niwu nitu mba, ni ndu ba mla tu-mba zi me niwu ni mi njanji.
teSAM hitArthaM yathAhaM svaM pavitrIkaromi tathA satyakathayA tepi pavitrIbhavantu|
20 Mina tre niwu nitu iwa kankrji ma na, ani biwa ba kpa nyeme ni Me nitu tre mba'a
kevalaM eteSAmarthe prArthaye'ham iti na kintveteSAmupadezena ye janA mayi vizvasiSyanti teSAmapyarthe prArtheye'ham|
21 ni ndu ba wawu mba hi ririi, nawu, Bachi, Wu he nimi Mu, u Ime nimi Me. Mi bre ni ndu ba he nimi Mbu, ni ndu gbungblu'a kpa nyeme ndi u ton Me.
he pitasteSAM sarvveSAm ekatvaM bhavatu tava yathA mayi mama ca yathA tvayyekatvaM tathA teSAmapyAvayorekatvaM bhavatu tena tvaM mAM preritavAn iti jagato lokAH pratiyantu|
22 Ninkon wa U ne'a, Ime me Mi ka no ba, ni ndu ba hi ririi, nawa kita me ki riri'a:
yathAvayorekatvaM tathA teSAmapyekatvaM bhavatu teSvahaM mayi ca tvam itthaM teSAM sampUrNamekatvaM bhavatu, tvaM preritavAn tvaM mayi yathA prIyase ca tathA teSvapi prItavAn etadyathA jagato lokA jAnanti
23 Ime nimi mba, u Wu nimi Mu - ndi dun ba nji tu-mba ye katu bi, ni ndi dun gbungblu'a ni to ndi u ton Me, andi U son ba na wa U son Me.
tadarthaM tvaM yaM mahimAnaM mahyam adadAstaM mahimAnam ahamapi tebhyo dattavAn|
24 Iti, Mi son biwa U kaba ne ndu ba he ni Me ni wurji wa Mi he yi, na to ninkon Mu, ninkon wa U Ne u nitu U son Me ri kuko ndi zi nchi gbungblu'a.
he pita rjagato nirmmANAt pUrvvaM mayi snehaM kRtvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA te pazyanti tadarthaM yAllokAn mahyaM dattavAn ahaM yatra tiSThAmi tepi yathA tatra tiSThanti mamaiSA vAJchA|
25 Tsatsra Ti, gbungblu'a na to Wu na, Ime Mi to'u, u ba ton nda ahi Wu yi U ton Me.
he yathArthika pita rjagato lokaistvayyajJAtepi tvAmahaM jAne tvaM mAM preritavAn itIme ziSyA jAnanti|
26 Mi hla bawu inde Me, Mi la hla ni bawu nitu son Me wa U ndu he ni Me ni mi mba.
yathAhaM teSu tiSThAmi tathA mayi yena premnA premAkarostat teSu tiSThati tadarthaM tava nAmAhaM tAn jJApitavAn punarapi jJApayiSyAmi|

< Yohana 17 >