< James 4 >
1 a hinge ni ji vii ni hama ni katu kabi ye ni mi mbi/
yu. smaaka. m madhye samaraa ra. na"sca kuta utpadyante? yu. smada"nga"sibiraa"sritaabhya. h sukhecchaabhya. h ki. m notpadyante?
2 son ndi na nafe na bi wuundu tiengu bina fena bi tsi ni vii u zizan bina fena don bina mye na
yuuya. m vaa nchatha kintu naapnutha, yuuya. m narahatyaam iir. syaa nca kurutha kintu k. rtaarthaa bhavitu. m na "saknutha, yuuya. m yudhyatha ra. na. m kurutha ca kintvapraaptaasti. s.thatha, yato heto. h praarthanaa. m na kurutha|
3 bi bre ndi na fe na don bina bre ni kon ndindi ma na bi son ndi bi tie ndu niwu ni kon meme ma
yuuya. m praarthayadhve kintu na labhadhve yato heto. h svasukhabhoge. su vyayaartha. m ku praarthayadhve|
4 biyi bii tie kan binato na tie kpan ni ngbungblu ahi kwatre rji?
he vyabhicaari. no vyabhicaari. nya"sca, sa. msaarasya yat maitrya. m tad ii"svarasya "saatravamiti yuuya. m ki. m na jaaniitha? ata eva ya. h ka"scit sa. msaarasya mitra. m bhavitum abhila. sati sa eve"svarasya "satru rbhavati|
5 bisi ya ndi ikpe wa nasi hla ahe megen? ibrji tsratsra wa a he ni i mbua nitie ngu kpukpo me?
yuuya. m ki. m manyadhve? "saastrasya vaakya. m ki. m phalahiina. m bhavet? asmadantarvaasii ya aatmaa sa vaa kim iir. syaartha. m prema karoti?
6 irji nno zizi babran itre rji tre ndi irji ni kamani ndrji u sentu ani tie zizi ni ndrji u katugyi
tannahi kintu sa pratula. m vara. m vitarati tasmaad uktamaaste yathaa, aatmaabhimaanalokaanaa. m vipak. so bhavatii"svara. h| kintu tenaiva namrebhya. h prasaadaad diiyate vara. h||
7 nnotumbi ni rji kambi ni shetan ani tsutsu di kon yuwuu
ataeva yuuyam ii"svarasya va"syaa bhavata "sayataana. m sa. mrundha tena sa yu. smatta. h palaayi. syate|
8 whie ye ni rji u wawu me ni whie ni yi ngla wo mbi biyi bi latre ngla sron mbi biyi bi sron ha
ii"svarasya samiipavarttino bhavata tena sa yu. smaaka. m samiipavarttii bhavi. syati| he paapina. h, yuuya. m svakaraan pari. skurudhva. m| he dvimanolokaa. h, yuuya. m svaanta. hkara. naani "suciini kurudhva. m|
9 losron kpukpome losron yi ndu nza mbi kati losron ngyri mbi ndu kati yi
yuuyam udvijadhva. m "socata vilapata ca, yu. smaaka. m haasa. h "sokaaya, aananda"sca kaatarataayai parivarttetaa. m|
10 ka tu mbi gji ni shishi rji u wawu ni nzuyi wlunde.
prabho. h samak. sa. m namraa bhavata tasmaat sa yu. smaan ucciikari. syati|
11 na tretre meme nitu vayi me na mrlivayi indji wa a tretre meme ma nitu vayima ko atron nitu vayi ma ani tretre meme ma nitu du nda ni bla tre nitu du a tsro ndi u na to ni nfutu na ukati indji u bla
he bhraatara. h, yuuya. m paraspara. m maa duu. sayata| ya. h ka"scid bhraatara. m duu. sayati bhraatu rvicaara nca karoti sa vyavasthaa. m duu. sayati vyavasthaayaa"sca vicaara. m karoti| tva. m yadi vyavasthaayaa vicaara. m karo. si tarhi vyavasthaapaalayitaa na bhavasi kintu vicaarayitaa bhavasi|
12 indji riri nno du nda tretre wawuyi nito kpa cuwo nda kpa tie meme
advitiiyo vyavasthaapako vicaarayitaa ca sa evaaste yo rak. situ. m naa"sayitu nca paarayati| kintu kastva. m yat parasya vicaara. m karo. si?
13 wo mba biyi a bi tre ndi iuwa komble ki hi ni gbu mu ndi tie se ri nikima ndi le ndi fe gbugbuu
adya "svo vaa vayam amukanagara. m gatvaa tatra var. sameka. m yaapayanto vaa. nijya. m kari. syaama. h laabha. m praapsyaama"sceti kathaa. m bhaa. samaa. naa yuuyam idaanii. m "s. r.nuta|
14 ahi nhato kpe wa ni te imblea ka son me ni he ni he u he na kpalu wa ani rij niton fie me nda ka kadoa
"sva. h ki. m gha. ti. syate tad yuuya. m na jaaniitha yato jiivana. m vo bhavet kiid. rk tattu baa. spasvaruupaka. m, k. sa. namaatra. m bhaved d. r"sya. m lupyate ca tata. h para. m|
15 nawa u katre ndi baci nita kpa yine u ki he ni mi bi vrli ki tie wayi ndi tie wamu
tadanuktvaa yu. smaakam ida. m kathaniiya. m prabhoricchaato vaya. m yadi jiivaamastarhyetat karmma tat karmma vaa kari. syaama iti|
16 zizan u wuro ni san ni kpe wa uyo nimi sron mea bi bi wuro ni san kima ahi kpe memema
kintvidaanii. m yuuya. m garvvavaakyai. h "slaaghana. m kurudhve taad. r"sa. m sarvva. m "slaaghana. m kutsitameva|
17 u indji wa ato kpe wa abi ndutiea nda na tieu na a hi latre ni wuu
ato ya. h ka"scit satkarmma kartta. m viditvaa tanna karoti tasya paapa. m jaayate|