< Hebrews 7 >

1 iwayi hi malkisadak ichu salem irji ukon gye iwandi astra ni ibrahim arji ni bubu taku baba ichu bari nikima ati lulu yoniwu
zAlamasya rAjA sarvvoparisthasyezvarasya yAjakazca san yo nRpatInAM mAraNAt pratyAgatam ibrAhImaM sAkSAtkRtyAziSaM gaditavAn,
2 ibrahim a nuh toh nitu vukpintrame a fea indema hi malkisadak itutre kima andi ichu dindi tokima ichu salem tutre ki ahi ichu kau u chuwo
yasmai cebrAhIm sarvvadravyANAM dazamAMzaM dattavAn sa malkISedak svanAmno'rthena prathamato dharmmarAjaH pazcAt zAlamasya rAjArthataH zAntirAjo bhavati|
3 ana he ni itina ana heni yina anaheni gyirzina anaheni mumla zrena a heni kle nrli na wawu ahi chu ukase kase wwu he to vrerji
aparaM tasya pitA mAtA vaMzasya nirNaya AyuSa Arambho jIvanasya zeSazcaiteSAm abhAvo bhavati, itthaM sa Izvaraputrasya sadRzIkRtaH, sa tvanantakAlaM yAvad yAjakastiSThati|
4 ziza a tob minko iwandi idji yi aheni wua iti utiti mbu ibrahim anu ri nimyi iwlou ni kpi iwandi aka fe umegye uma ni bubu taku uma
ataevAsmAkaM pUrvvapuruSa ibrAhIm yasmai luThitadravyANAM dazamAMzaM dattavAn sa kIdRk mahAn tad Alocayata|
5 ngarli igirji iawi iwandi ba kpa ndu biti ndu trairji bahe nitre iwandi arji ni bubuu blatrerija andi dubakpa iri ni myi iwloa niwondji wato niwo imrli vayimba isra lawa koda ike bahem gyizji Ibrahim me
yAjakatvaprAptA leveH santAnA vyavasthAnusAreNa lokebhyo'rthata ibrAhImo jAtebhyaH svIyabhrAtRbhyo dazamAMzagrahaNasyAdezaM labdhavantaH|
6 wawu malkisadak ana he ni gyrji lawi na akpa iri ni myi iwolu niwo Ibrahim nati lulu yoniwu wawu iwandi aheni youyua
kintvasau yadyapi teSAM vaMzAt notpannastathApIbrAhImo dazamAMzaM gRhItavAn pratijJAnAm adhikAriNam AziSaM gaditavAMzca|
7 ana gbra sromana tsitsa mba ni kpa lulu niwo iwandi ahinikon ni wa
aparaM yaH zreyAn sa kSudratarAyAziSaM dadAtItyatra ko'pi sandeho nAsti|
8 iwayi hi trendji biwandi bakpa iri nimyi wlon niviri uloba kwu ama ni kauli ri indji iwandi akpa iri ni myi wlon mbubu ibrahim andi ba vrinka har ye luwa
aparam idAnIM ye dazamAMzaM gRhlanti te mRtyoradhInA mAnavAH kintu tadAnIM yo gRhItavAn sa jIvatItipramANaprAptaH|
9 ngarli nitu tre lawi indji iwandi ani kpari ni myi wloa ndu wawu me nu ibrahim zaka
aparaM dazamAMzagrAhI levirapIbrAhImdvArA dazamAMzaM dattavAn etadapi kathayituM zakyate|
10 lawi ahe myi biwandi tsatson ibrahim ninton iwandi malkisadak aye kbu tu ni ibrahim
yato yadA malkISedak tasya pitaraM sAkSAt kRtavAn tadAnIM sa leviH pitururasyAsIt|
11 zizaa ani bi mudu kiwa kle ni myi firistanci bi iwaiyawa to ina bi iwandi firist aye nitu kpe uti otli biwu malkisadak bana tre nitu kpi uti Haruna na?
aparaM yasya sambandhe lokA vyavasthAM labdhavantastena levIyayAjakavargeNa yadi siddhiH samabhaviSyat tarhi hAroNasya zreNyA madhyAd yAjakaM na nirUpyezvareNa malkISedakaH zreNyA madhyAd aparasyaikasya yAjakasyotthApanaM kuta Avazyakam abhaviSyat?
12 kongya ninton iwandi ba vuba ba sru ni kanka tokima me ibla tre ni he ni kanka
yato yAjakavargasya vinimayena sutarAM vyavasthAyA api vinimayo jAyate|
13 indji iwandi batretre biyi nituma a hidji uwgburunka iwandi idiori na taba kukurlini koshshi trarji
aparaJca tad vAkyaM yasyoddezyaM so'pareNa vaMzena saMyuktA'sti tasya vaMzasya ca ko'pi kadApi vedyAH karmma na kRtavAn|
14 iwayi heni kirji ji itumbu irji ni myi igrji yaluza nigrji iwandi musa na taba yoba nitu tre firistoci bana
vastutastu yaM vaMzamadhi mUsA yAjakatvasyaikAM kathAmapi na kathitavAn tasmin yihUdAvaMze'smAkaM prabhu rjanma gRhItavAn iti suspaSTaM|
15 ikpewandi kizitrea aheni kirji ndi idan frist ri aba shishi malkisadak
tasya spaSTataram aparaM pramANamidaM yat malkISedakaH sAdRzyavatApareNa tAdRzena yAjakenodetavyaM,
16 iwandi hi frist sisama anahi frist iwandi a wlude nitu andi ka ida ugrji mirli adamu a na aheni myi frist biwandi bana shabrjiana
yasya nirUpaNaM zarIrasambandhIyavidhiyuktayA vyavasthAyA na bhavati kintvakSayajIvanayuktayA zaktyA bhavati|
17 don ban nygan ni myi mbe rji nituma iwu uhi priest ukase kase nitu iti malkisadak (aiōn g165)
yata Izvara idaM sAkSyaM dattavAn, yathA, "tvaM maklISedakaH zreNyAM yAjako'si sadAtanaH|" (aiōn g165)
18 doka ufari ba kauzi ni kosari don ahi sanko iwandi ana bina
anenAgravarttino vidhe durbbalatAyA niSphalatAyAzca hetorarthato vyavasthayA kimapi siddhaM na jAtamitihetostasya lopo bhavati|
19 domi tro na kamaita kperina ama kpen yosron dindi mko shishi iwandi nituma ki fenkon uhu trairji
yayA ca vayam Izvarasya nikaTavarttino bhavAma etAdRzI zreSThapratyAzA saMsthApyate|
20 iwayi iyosron ndidima anadi se shirjina don firisloci bimu bana shirjina
aparaM yIzuH zapathaM vinA na niyuktastasmAdapi sa zreSThaniyamasya madhyastho jAtaH|
21 ama irji a shirji ni yesu ndi bachi a shirji ana kadona uhi ninko kase kase (aiōn g165)
yataste zapathaM vinA yAjakA jAtAH kintvasau zapathena jAtaH yataH sa idamuktaH, yathA,
22 nibubu kima yesu anu kpan yeme na la sekpah
"parameza idaM zepe na ca tasmAnnivartsyate| tvaM malkISedakaH zreNyAM yAjako'si sadAtanaH|" (aiōn g165)
23 ngarli ikwu azu firistociba nitin har kase kase iwayimba sa fristochi gbugbwu iri ni kogwori
te ca bahavo yAjakA abhavan yataste mRtyunA nityasthAyitvAt nivAritAH,
24 ahelokima yesu heni sisre kase kase indu ma utreji bana srahuna sam (aiōn g165)
kintvasAvanantakAlaM yAvat tiSThati tasmAt tasya yAjakatvaM na parivarttanIyaM| (aiōn g165)
25 nitu tukima aheni ngblegle u gbujbu iwandi ahe hwuye hwuye nirji ni u me ngarli don ahe ni sisre asi briirji nitu mba
tato heto rye mAnavAstenezvarasya sannidhiM gacchanti tAn sa zeSaM yAvat paritrAtuM zaknoti yatasteSAM kRte prArthanAM karttuM sa satataM jIvati|
26 nitu iri bikima nikhon ni myi bi tindu ni korji wawuyi bini ta ana he ni latrena uka ti meme tsatrama iwandi aheni hrah uimyi bii latre ahe ni shushuluwa wuu
aparam asmAkaM tAdRzamahAyAjakasya prayojanamAsId yaH pavitro 'hiMsako niSkalaGkaH pApibhyo bhinnaH svargAdapyuccIkRtazca syAt|
27 ana hem gbujbuna na binkohn nindu rji ba iwandi ba sruyi nivi nivi ni mumla ma ahi mtu latre utu mba kimba ngarli nitutatre ndji wawuu ama vrerji ati tombaimkpu ri megye ana youygah niko nygah ni yanda kpe wandi akba tuma nya
aparaM mahAyAjakAnAM yathA tathA tasya pratidinaM prathamaM svapApAnAM kRte tataH paraM lokAnAM pApAnAM kRte balidAnasya prayojanaM nAsti yata AtmabalidAnaM kRtvA tad ekakRtvastena sampAditaM|
28 nitu blatre iwandi indji biwandi ba gazawa nikohn firistoci ama itre shirji iwandi ayeni kokwon blatre anu iwandi wawuyi nison kase kase (aiōn g165)
yato vyavasthayA ye mahAyAjakA nirUpyante te daurbbalyayuktA mAnavAH kintu vyavasthAtaH paraM zapathayuktena vAkyena yo mahAyAjako nirUpitaH so 'nantakAlArthaM siddhaH putra eva| (aiōn g165)

< Hebrews 7 >