< Hebrews 12 >
1 ahei naki undi gbugbuu ba kata ni yiri shubi yi u kle ni tre ukika ko gye cuwo wa ani nawa ita ni tau ni nla tre wa anigba ta uni son bu vu sur ni tsar wa a hei ni koshishibu
atO hEtOrEtAvatsAkSimEghai rvESTitAH santO vayamapi sarvvabhAram AzubAdhakaM pApanjca nikSipyAsmAkaM gamanAya nirUpitE mArgE dhairyyENa dhAvAma|
2 uki ka yo shishi mbu ni irji wa wau yi wu mumla utaba ace tere ujaji ugyawa hei ni koshishima wa vu sur ni giciye da wur sur le ni shan wakuson niwo kori wukur siyi allah
yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|
3 naki bika rhimre ma uwa vu sur yiri adawana nla tere ni na du yi wuton ko bika bacuwo na
yaH pApibhiH svaviruddham EtAdRzaM vaiparItyaM sOPhavAn tam AlOcayata tEna yUyaM svamanaHsu zrAntAH klAntAzca na bhaviSyatha|
4 bina kle gbangba ni gbi sur ni nla tr wa tsar wa ukayi bi le rina wu bikparisu ni tere wa ba hla nitere ni mini
yUyaM pApEna saha yudhyantO'dyApi zONitavyayaparyyantaM pratirOdhaM nAkuruta|
5 vur mu na banhoron rji ni ro na wu bi yi me na se niton wa bano horonma
tathA ca putrAn pratIva yuSmAn prati ya upadEza uktastaM kiM vismRtavantaH? "parEzEna kRtAM zAstiM hE matputra na tucchaya| tEna saMbhartsitazcApi naiva klAmya kadAcana|
6 anaki ba wu irji ani horon ni biwa wa kpayeme ni ba wani hukunta ni biwa a kpa ba
parEzaH prIyatE yasmin tasmai zAstiM dadAti yat| yantu putraM sa gRhlAti tamEva praharatyapi|"
7 vusur niya ni son wu horo irji ni tei ni na bi minima u vur rime wa tema na no horo na?
yadi yUyaM zAstiM sahadhvaM tarhIzvaraH putrairiva yuSmAbhiH sArddhaM vyavaharati yataH pitA yasmai zAstiM na dadAti tAdRzaH putraH kaH?
8 wubi tana hei ni horona na ind bariba hei niwu bishegukena ubina minina
sarvvE yasyAH zAstEraMzinO bhavanti sA yadi yuSmAkaM na bhavati tarhi yUyam AtmajA na kintu jArajA AdhvE|
9 u hei na kiki hei ni bate ugbugbuu wa ba hurance nita wuki no ba daraja ba wa ana wa kiyi ni ubanmu wu ruhuniya ni sona na
aparam asmAkaM zArIrikajanmadAtArO'smAkaM zAstikAriNO'bhavan tE cAsmAbhiH sammAnitAstasmAd ya AtmanAM janayitA vayaM kiM tatO'dhikaM tasya vazIbhUya na jIviSyAmaH?
10 u ba tembu ba no ta horo wu ton zizama ubi ma urji wa ani hurace nita nikon wu bimawa ki fe rabo ni mitsarkinma
tE tvalpadinAni yAvat svamanO'matAnusArENa zAstiM kRtavantaH kintvESO'smAkaM hitAya tasya pavitratAyA aMzitvAya cAsmAn zAsti|
11 u ba horo wa abi ni ton ma u hei ni loma u yar sur uani gni mini u ruhaniya ni adalci ni du biwa ba gni ba nimi
zAstizca varttamAnasamayE kEnApi nAnandajanikA kintu zOkajanikaiva manyatE tathApi yE tayA vinIyantE tEbhyaH sA pazcAt zAntiyuktaM dharmmaphalaM dadAti|
12 wu anaki u bika mla wo bi tei wa ani reto ni kpanubi wa ba kaduwa
ataEva yUyaM zithilAn hastAn durbbalAni jAnUni ca sabalAni kurudhvaM|
13 bika wu kon wa gegere me wu kpe wa a vu kuma ni ko san dunazina waka se
yathA ca durbbalasya sandhisthAnaM na bhajyEta svasthaM tiSThEt tathA svacaraNArthaM saralaM mArgaM nirmmAta|
14 bika wa son se ni kpabi nirayuwa wutsarki wa ana hei tokina bandi wa ani to rji
aparanjca sarvvaiH sArtham EkyabhAvaM yacca vinA paramEzvarasya darzanaM kEnApi na lapsyatE tat pavitratvaM cESTadhvaM|
15 mla tumbi tei ni du ri na fe alheri Allah na u du kpe u tushe wu rima dutsiro ni yi da gyi kpe wu fitina wa gbugbuu nikpabi baka gurbata ni tumba
yathA kazcid IzvarasyAnugrahAt na patEt, yathA ca tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavEt tEna ca bahavO'pavitrA na bhavEyuH,
16 bika tzir sereme ni duba nato bi wamba niyi na nibi wa bana hei ni ibada niyi na Isuwa wa don biri wa ka le ni son wu ver wu mumla
yathA ca kazcit lampaTO vA EkakRtva AhArArthaM svIyajyESThAdhikAravikrEtA ya ESaustadvad adharmmAcArI na bhavEt tathA sAvadhAnA bhavata|
17 bika to ni kpayeme nawa a tei yo sur waani son za u albarka u koshishi u bana kpayena anafe ton wu bre nla tere mana wa naki obre ni yimashi
yataH sa ESauH pazcAd AzIrvvAdAdhikArI bhavitum icchannapi nAnugRhIta iti yUyaM jAnItha, sa cAzrupAtEna matyantaraM prArthayamAnO'pi tadupAyaM na lEbhE|
18 bi na ye nigbilu wa ba sawo na wa gbulu wu rilu ni bwu ni tukuki ni tsin wubwu ni hadari
aparanjca spRzyaH parvvataH prajvalitO vahniH kRSNAvarNO mEghO 'ndhakArO jhanjbhza tUrIvAdyaM vAkyAnAM zabdazca naitESAM sannidhau yUyam AgatAH|
19 bina ye ni vri kpunu u no se sir ni nla wu no sesir na wu bi sere ton ba bre nidu ba na wo gana
taM zabdaM zrutvA zrOtArastAdRzaM sambhASaNaM yat puna rna jAyatE tat prArthitavantaH|
20 u bana son u vu sur na nikpa wa ba yo doka ni tuma na uko daba a taba nigbulu ani ta ni teta
yataH pazurapi yadi dharAdharaM spRzati tarhi sa pASANAghAtai rhantavya ityAdEzaM sOPhuM tE nAzaknuvan|
21 wa kpe wu sesir gbugbuu wa musa tere me son sesir me firgita
tacca darzanam EvaM bhayAnakaM yat mUsasOktaM bhItastrAsayuktazcAsmIti|
22 wa hei naki u biye ni gbulu zron ni mi gbuu wa rji wu rai wu shu ni wu urushalimo ni wulo dubu mini ba gyir
kintu sIyOnparvvatO 'marEzvarasya nagaraM svargasthayirUzAlamam ayutAni divyadUtAH
23 wu biye ni shubi mini bi mumla waba nha nha wu shulu bi kaye ni rji wa wau yi u bla kogye naki he ni ruhu wu dalai wa ba riga da tsrkake
svargE likhitAnAM prathamajAtAnAm utsavaH samitizca sarvvESAM vicArAdhipatirIzvaraH siddhIkRtadhArmmikAnAm AtmAnO
24 wu wa u kpa rji u wa wau a matsakanci wu sabon alkawari ni yi wa babwa wa tere zun ni yi Habila
nUtananiyamasya madhyasthO yIzuH, aparaM hAbilO raktAt zrEyaH pracArakaM prOkSaNasya raktanjcaitESAM sannidhau yUyam AgatAH|
25 na kabi ni wa asi tere ubana gbiju na wa ba kaba niwa ba ba gbi ton na ni nigbugbuu u feme ba tsira i kita kama gon tei wa ase gbiton mbu ni shu
sAvadhAnA bhavata taM vaktAraM nAvajAnIta yatO hEtOH pRthivIsthitaH sa vaktA yairavajnjAtastai ryadi rakSA nAprApi tarhi svargIyavaktuH parAgmukhIbhUyAsmAbhiH kathaM rakSA prApsyatE?
26 uni ton ri ikro ma a guru gbugbuu u zizaa a yi alkawali da tere iton a hei wa me guru ana gbugbuu me gye na du ni shulu
tadA tasya ravAt pRthivI kampitA kintvidAnIM tEnEdaM pratijnjAtaM yathA, "ahaM punarEkakRtvaH pRthivIM kampayiSyAmi kEvalaM tannahi gaganamapi kampayiSyAmi|"
27 u nla tere bayi har ila zizaa a tsor cunu kpe biwa gunu wa to kpe wa ba tei du kpe wa bana gunu wa ba hei
sa EkakRtvaH zabdO nizcalaviSayANAM sthitayE nirmmitAnAmiva canjcalavastUnAM sthAnAntarIkaraNaM prakAzayati|
28 wa naki fe bubu son wa ana guru bana wuji ka son u gir ni iri son wu zizaa wa ki yi sujadani rji ni kpa ye niwu ni wu ni na son ma wu bima
ataEva nizcalarAjyaprAptairasmAbhiH sO'nugraha AlambitavyO yEna vayaM sAdaraM sabhayanjca tuSTijanakarUpENEzvaraM sEvituM zaknuyAma|
29 ana ji irjimbu a lu wu gon
yatO'smAkam IzvaraH saMhArakO vahniH|