< Galatiyawa 1 >

1 Bulus, indji u toh du toh du mu, ana rji ni ndji na, naki a rji ni Yesu Almasihu ni Irji Bachi wa a rju'u ni mi be -
मनुष्येभ्यो नहि मनुष्यैरपि नहि किन्तु यीशुख्रीष्टेन मृतगणमध्यात् तस्योत्थापयित्रा पित्रेश्वरेण च प्रेरितो योऽहं पौलः सोऽहं
2 Ime ni mri vayi mu wa ba hei ni me ni wayi, misi han ni yu'u iklisiyoyi wa ba heini Galatiya.
मत्सहवर्त्तिनो भ्रातरश्च वयं गालातीयदेशस्थाः समितीः प्रति पत्रं लिखामः।
3 Zizi ye ni yu'u ni sun si rji ni Irji Bachi mbu ni Bachi mbu Yesu Almasihu.
पित्रेश्वरेणास्मांक प्रभुना यीशुना ख्रीष्टेन च युष्मभ्यम् अनुग्रहः शान्तिश्च दीयतां।
4 Wa ano tuma nitu lahtre mbu, nda chu ta rju ni meme ngbungblu yi, ni mri Irji ni Bachi mbu. (aiōn g165)
अस्माकं तातेश्वरेस्येच्छानुसारेण वर्त्तमानात् कुत्सितसंसाराद् अस्मान् निस्तारयितुं यो (aiōn g165)
5 Ninkon he uma hi klekle. Amin. (aiōn g165)
यीशुरस्माकं पापहेतोरात्मोत्सर्गं कृतवान् स सर्व्वदा धन्यो भूयात्। तथास्तु। (aiōn g165)
6 Mi manji ma wokran kpukpome wa bi kma hu nkon ri gbagbla me hi ni itre ri kan naki mi manji ma wokran yada bi kabi ni wa ayo yi ni zizi u Almasihu.
ख्रीष्टस्यानुग्रहेण यो युष्मान् आहूतवान् तस्मान्निवृत्य यूयम् अतितूर्णम् अन्यं सुसंवादम् अन्ववर्त्तत तत्राहं विस्मयं मन्ये।
7 Itre ri na hei na naki, indji bari wa ba jin wa yu ni ye, ba son nda kpah tre Almasihu ti meme.
सोऽन्यसुसंवादः सुसंवादो नहि किन्तु केचित् मानवा युष्मान् चञ्चलीकुर्व्वन्ति ख्रीष्टीयसुसंवादस्य विपर्य्ययं कर्त्तुं चेष्टन्ते च।
8 Naki kita ni u to ndu Irji rjini shu nda hla tre ri kan ni yu ni wa kita ki duba ni yu'u, ba hla ndi kima.
युष्माकं सन्निधौ यः सुसंवादोऽस्माभि र्घोषितस्तस्माद् अन्यः सुसंवादोऽस्माकं स्वर्गीयदूतानां वा मध्ये केनचिद् यदि घोष्यते तर्हि स शप्तो भवतु।
9 Na yada ki hla ni yiwu ni mumla, zizan mi si hla ni yiwu, inde ndji ri a la dub itre ri kan ni wa bi kpa ba hla'u.
पूर्व्वं यद्वद् अकथयाम, इदानीमहं पुनस्तद्वत् कथयामि यूयं यं सुसंवादं गृहीतवन्तस्तस्माद् अन्यो येन केनचिद् युष्मत्सन्निधौ घोष्यते स शप्तो भवतु।
10 Zizan misi wa shaida ndi ko u Irji? misi wa du ndi duba kpa yeim ni me? inde zizan mi sima ndi dun ndji kpa nyeme nime, i mina gran Almasihu na.
साम्प्रतं कमहम् अनुनयामि? ईश्वरं किंवा मानवान्? अहं किं मानुषेभ्यो रोचितुं यते? यद्यहम् इदानीमपि मानुषेभ्यो रुरुचिषेय तर्हि ख्रीष्टस्य परिचारको न भवामि।
11 Mi son du yi toh fa mri yah, itre wa misi dub ni yiwu, ana hi u indji na.
हे भ्रातरः, मया यः सुसंवादो घोषितः स मानुषान्न लब्धस्तदहं युष्मान् ज्ञापयामि।
12 Mina kpa ni ndji na, indrjori na tsro me na, nakima Yesu Almasihu'a hran ni mu.
अहं कस्माच्चित् मनुष्यात् तं न गृहीतवान् न वा शिक्षितवान् केवलं यीशोः ख्रीष्टस्य प्रकाशनादेव।
13 Bi riga di wo na mina hei nimi Yahudawa, ndi ta ti iklisiya Irji yah kpukpome zan bari di kpa ba tie meme.
पुरा यिहूदिमताचारी यदाहम् आसं तदा यादृशम् आचरणम् अकरवम् ईश्वरस्य समितिं प्रत्यतीवोपद्रवं कुर्व्वन् यादृक् तां व्यनाशयं तदवश्यं श्रुतं युष्माभिः।
14 Mi ta guchi ni Yahudawa ba zan bari fie me ni zren ba tti mbu u sen.
अपरञ्च पूर्व्वपुरुषपरम्परागतेषु वाक्येष्वन्यापेक्षातीवासक्तः सन् अहं यिहूदिधर्म्मते मम समवयस्कान् बहून् स्वजातीयान् अत्यशयि।
15 Naki ma Irji toh a bi du chu me ni ne yi mu rju nda yo me ni mi ndindima.
किञ्च य ईश्वरो मातृगर्भस्थं मां पृथक् कृत्वा स्वीयानुग्रहेणाहूतवान्
16 A tsro ta ivren ma, dume dub ni biwa bana toh Irji na. Gbagbla mi na suron mu ni nanma ni yi na.
स यदा मयि स्वपुत्रं प्रकाशितुं भिन्नदेशीयानां समीपे भया तं घोषयितुञ्चाभ्यलषत् तदाहं क्रव्यशोणिताभ्यां सह न मन्त्रयित्वा
17 Nakima mina hi ni Wurushelima na ni bi wa ba guchi hi toh ndu nimu na. Naki ma mi ka yi ni Arabiya, niki me ka k'ma ye ni Damasku.
पूर्व्वनियुक्तानां प्रेरितानां समीपं यिरूशालमं न गत्वारवदेशं गतवान् पश्चात् तत्स्थानाद् दम्मेषकनगरं परावृत्यागतवान्।
18 Naki ma ise tra a kle, imi hi ni Wurushelima ndi mi toh Kefas, mi sun ni yiwu ivie wulon don ton.
ततः परं वर्षत्रये व्यतीतेऽहं पितरं सम्भाषितुं यिरूशालमं गत्वा पञ्चदशदिनानि तेन सार्द्धम् अतिष्ठं।
19 Niki mina toh ko indji ri na ni mi mbi ton du na, se Yakubu ni kagrji ma vayi Bachi mbu.
किन्तु तं प्रभो र्भ्रातरं याकूबञ्च विना प्रेरितानां नान्यं कमप्यपश्यं।
20 To ba ni k'bu Irji mina si ti ce ni tu ikpe wa mi han ni yiwu na.
यान्येतानि वाक्यानि मया लिख्यन्ते तान्यनृतानि न सन्ति तद् ईश्वरो जानाति।
21 Niki mika hi ni nklan Suriya ba Silisiya.
ततः परम् अहं सुरियां किलिकियाञ्च देशौ गतवान्।
22 Ni nton kima indrjo na toh me ni shishi ni iklisiyoyi Yahudawa wa ba he ni mi Almasihu na.
तदानीं यिहूदादेशस्थानां ख्रीष्टस्य समितीनां लोकाः साक्षात् मम परिचयमप्राप्य केवलं जनश्रुतिमिमां लब्धवन्तः,
23 Nakima baka woh ndi, ndji wa ta ti ta yah, zizan asi dub kponji tre wa ana son da kpa tie meme.
यो जनः पूर्व्वम् अस्मान् प्रत्युपद्रवमकरोत् स तदा यं धर्म्ममनाशयत् तमेवेदानीं प्रचारयतीति।
24 Basi no Irji ninkon nitu mu.
तस्मात् ते मामधीश्वरं धन्यमवदन्।

< Galatiyawa 1 >