< Ndu Manzaniba 9 >
1 ama shawulu, wa a si gbre que ni mri ko bi hu bacia, hi ni nikon firist
tatkālaparyyanataṁ śaulaḥ prabhoḥ śiṣyāṇāṁ prātikūlyena tāḍanābadhayoḥ kathāṁ niḥsārayan mahāyājakasya sannidhiṁ gatvā
2 nda ka mye'e du nhavunvu ni du njihi ni tra u bre ni Damascus, don anita katon biwa babi nko a, ni lilon ko mmba, ka vu ba lo njiye ni Urishilima.
striyaṁ puruṣañca tanmatagrāhiṇaṁ yaṁ kañcit paśyati tān dhṛtvā baddhvā yirūśālamam ānayatītyāśayena dammeṣaknagarīyaṁ dharmmasamājān prati patraṁ yācitavān|
3 Niwa a si zren nihi, a ye weiweire ni Damascus ilu kpan a kri bwu kpan kawu, ilua rhi ni shului;
gacchan tu dammeṣaknagaranikaṭa upasthitavān; tato'kasmād ākāśāt tasya caturdikṣu tejasaḥ prakāśanāt sa bhūmāvapatat|
4 wa akurhoku hi meme nda wo ilan ni tre niwu ndi “Shawubu, shawulu, a ngye sa wu tsra me ni ya?”
paścāt he śaula he śaula kuto māṁ tāḍayasi? svaṁ prati proktam etaṁ śabdaṁ śrutvā
5 Shawulu, a sa ndi “wu nha, Baci?” U Baci a tre ndi “A hi me Yesu, wa wusi tsra me ni ya;
sa pṛṣṭavān, he prabho bhavān kaḥ? tadā prabhurakathayat yaṁ yīśuṁ tvaṁ tāḍayasi sa evāhaṁ; kaṇṭakasya mukhe padāghātakaraṇaṁ tava kaṣṭam|
6 ama lunde, ri hi ni mi gbu'a ba lha kpewa wutia niwu.”
tadā kampamāno vismayāpannaśca sovadat he prabho mayā kiṁ karttavyaṁ? bhavata icchā kā? tataḥ prabhurājñāpayad utthāya nagaraṁ gaccha tatra tvayā yat karttavyaṁ tad vadiṣyate|
7 Ndhi wa basia zren ni shawulu, ba k'ma ki whie me, nda wo lan tre a, ama nda na toh ndioria.
tasya saṅgino lokā api taṁ śabdaṁ śrutavantaḥ kintu kamapi na dṛṣṭvā stabdhāḥ santaḥ sthitavantaḥ|
8 Shawulu alu ni meme'a nda niwa u shishi'a ti buwu ana toh kpe na, mle ba vuu njiriwo ri ni Damascus.
anantaraṁ śaulo bhūmita utthāya cakṣuṣī unmīlya kamapi na dṛṣṭavān| tadā lokāstasya hastau dhṛtvā dammeṣaknagaram ānayan|
9 A ti ri tra hamm'a ni to kpan, nda na rhi na nda na so na.
tataḥ sa dinatrayaṁ yāvad andho bhūtvā na bhuktavān pītavāṁśca|
10 Nikima, nimi Damascus, vrekoma ri a he, wa ndema hi Ananiya. Baci a hlawu ni ra ndi “Ananiya”, A tre ndi “Igy mi he yi Bachi”
tadanantaraṁ prabhustaddammeṣaknagaravāsina ekasmai śiṣyāya darśanaṁ datvā āhūtavān he ananiya| tataḥ sa pratyavādīt, he prabho paśya śṛṇomi|
11 Baci a lhawu ndi, “Lunde, nid hi ni kon wa ba yo ndi kritrime, ni ko Yahuda, myeba ndhi wu Tarsus ri wa ndema hi Shawulu, a si bre Rji.
tadā prabhustamājñāpayat tvamutthāya saralanāmānaṁ mārgaṁ gatvā yihūdāniveśane tārṣanagarīyaṁ śaulanāmānaṁ janaṁ gaveṣayan pṛccha;
12 A toh ni ra' andi ndi ri nde Ananiya a si ye nda si sa wo ni wau ni tu don du to bubu ngari”
paśya sa prārthayate, tathā ananiyanāmaka eko janastasya samīpam āgatya tasya gātre hastārpaṇaṁ kṛtvā dṛṣṭiṁ dadātītthaṁ svapne dṛṣṭavān|
13 Ama Ananiya a sawu ndi “Baci, mi wo ni nyu ndhi gbugbu'u nitu gu yi, iri kpatimeme wa a ti tsatsra ndhime ni Urishilima.
tasmād ananiyaḥ pratyavadat he prabho yirūśālami pavitralokān prati so'nekahiṁsāṁ kṛtavān;
14 Aye ni hugon wu niko firist du ye vu ko nha ni wayi wa ani yo ndeme'a lo”.
atra sthāne ca ye lokāstava nāmni prārthayanti tānapi baddhuṁ sa pradhānayājakebhyaḥ śaktiṁ prāptavān, imāṁ kathām aham anekeṣāṁ mukhebhyaḥ śrutavān|
15 Ama Baci a lhawu di “Hi, mi chuti kpewundu mi, ni du nji ndemu hi ni biwabana to me na, nibi niko tuchi, baba mir Israila.
kintu prabhurakathayat, yāhi bhinnadeśīyalokānāṁ bhūpatīnām isrāyellokānāñca nikaṭe mama nāma pracārayituṁ sa jano mama manonītapātramāste|
16 Mi tsro u du toh bibi ya wa aniti nitu ndema”.
mama nāmanimittañca tena kiyān mahān kleśo bhoktavya etat taṁ darśayiṣyāmi|
17 Ananiya a lu vunkon nda ka ri ni ko'a. Ni sawo nituma, a tre ndi “Vayi Shawulu, Bachi yesu, wa a tsro tuma niwu ni kon niwa wu sia ye'a, a tonme du kpa kpan yame mba ruhu tsratsra duri niwu”.
tato 'naniyo gatvā gṛhaṁ praviśya tasya gātre hastārpraṇaṁ kṛtvā kathitavān, he bhrātaḥ śaula tvaṁ yathā dṛṣṭiṁ prāpnoṣi pavitreṇātmanā paripūrṇo bhavasi ca, tadarthaṁ tavāgamanakāle yaḥ prabhuyīśustubhyaṁ darśanam adadāt sa māṁ preṣitavān|
18 Harime, ukperi to kpakpla ikle ba rhukulhe rhi ni shishi Shawulu, wa a kri kpa to Bulus a lu duba ti baptisma niwu.
ityuktamātre tasya cakṣurbhyām mīnaśalkavad vastuni nirgate tatkṣaṇāt sa prasannacakṣu rbhūtvā protthāya majjito'bhavat bhuktvā pītvā sabalobhavacca|
19 Wa ari biri u gbegblenma a k'ma ye ni wu A son niba mirko bi hu'a ni Damascus wu bran vi.
tataḥ paraṁ śaulaḥ śiṣyaiḥ saha katipayadivasān tasmin dammeṣakanagare sthitvā'vilambaṁ
20 Rhiniki a lu si d'bu ni bla tre yesu nimi tra wu bre Baci, nda ni lha nd wawuyi a vren Rji.
sarvvabhajanabhavanāni gatvā yīśurīśvarasya putra imāṁ kathāṁ prācārayat|
21 Biwa ba woowua ba bwunyu yo who nda tre ndi “Ana guyi wa vu biwa ba yo ndeyi ni Urushilima na? A ye ni wa vu balo njini nu nikon Firist.
tasmāt sarvve śrotāraścamatkṛtya kathitavanto yo yirūśālamnagara etannāmnā prārthayitṛlokān vināśitavān evam etādṛśalokān baddhvā pradhānayājakanikaṭaṁ nayatītyāśayā etatsthānamapyāgacchat saeva kimayaṁ na bhavati?
22 Gbegblen Shawulu asi bran nitu nitu nda kpa Yahudawa bi son ni Damascus k'ma chon nitu wa a du ndhi mla toh ndi Yesu a wawuyi hi Kristi
kintu śaulaḥ kramaśa utsāhavān bhūtvā yīśurīśvareṇābhiṣikto jana etasmin pramāṇaṁ datvā dammeṣak-nivāsiyihūdīyalokān niruttarān akarot|
23 Niwa ba kai vi gbugbu'u, yahudawa ba zontu ni wa nkon wa ba zu nda wuu'a.
itthaṁ bahutithe kāle gate yihūdīyalokāstaṁ hantuṁ mantrayāmāsuḥ
24 Shawulu a toh kpewa ba si son ti niwu. Ba ki si gben kikle nkontra gbua, ni rhi mba ni chun don duba wuu.
kintu śaulasteṣāmetasyā mantraṇāyā vārttāṁ prāptavān| te taṁ hantuṁ tu divāniśaṁ guptāḥ santo nagarasya dvāre'tiṣṭhan;
25 Amm Mirko bi hu'a ba ban'u ni chu, nda ka yo grji zu ni kpagonka gbu'a, ni mi sisen.
tasmāt śiṣyāstaṁ nītvā rātrau piṭake nidhāya prācīreṇāvārohayan|
26 Niwa a ye ri ni Urishilima, Shawulu anata ri nha ni mirko bi hu'a, ama wawu mba ba kluu, nda na kpanyme ndi wawu ngame a vrenko wuhu na.
tataḥ paraṁ śaulo yirūśālamaṁ gatvā śiṣyagaṇena sārddhaṁ sthātum aihat, kintu sarvve tasmādabibhayuḥ sa śiṣya iti ca na pratyayan|
27 Amma Barnaba a ban u njihi ni manzaniba, nda lha bawu ndi Shawulu a to Bachi ni nkon u Baci a tre niwu. mba wa hi ni damascu, Shawulu a tre hamma ni sisiri ni nde Yesu.
etasmād barṇabbāstaṁ gṛhītvā preritānāṁ samīpamānīya mārgamadhye prabhuḥ kathaṁ tasmai darśanaṁ dattavān yāḥ kathāśca kathitavān sa ca yathākṣobhaḥ san dammeṣaknagare yīśo rnāma prācārayat etān sarvvavṛttāntān tān jñāpitavān|
28 A he ni ba ri bi rhu kagon Urishilima. A sia tre ni gbegblen suron (Hamma ni sisiri) ni nde Baci yesu.
tataḥ śaulastaiḥ saha yirūśālami kālaṁ yāpayan nirbhayaṁ prabho ryīśo rnāma prācārayat|
29 Nda sisenyu ni Yahudawa bi helenenci ama ba kia wa nko u wuu.
tasmād anyadeśīyalokaiḥ sārddhaṁ vivādasyopasthitatvāt te taṁ hantum aceṣṭanta|
30 Niwa mir vayiba ba mla wo kima, ba njiwu grhiye ni Kaisariya nda ka tru hi ni Tarsus.
kintu bhrātṛgaṇastajjñātvā taṁ kaisariyānagaraṁ nītvā tārṣanagaraṁ preṣitavān|
31 Niki, ikilisiya kagon wu Judiya, galili mba Samaria ba kpa sii nda si guci ni ndu mba ni mi zren u sisiri. baci, mba wu son piame wu ruhu tsatsra, Ikilisiya asi bran ni blamba.
itthaṁ sati yihūdiyāgālīlśomiroṇadeśīyāḥ sarvvā maṇḍalyo viśrāmaṁ prāptāstatastāsāṁ niṣṭhābhavat prabho rbhiyā pavitrasyātmanaḥ sāntvanayā ca kālaṁ kṣepayitvā bahusaṁkhyā abhavan|
32 Naki, Bitrus a zrenzuni gbungblu kima wami a grjika ri ni tsatsra ndi bi Rji wa ba ki ni gbu Lidda.
tataḥ paraṁ pitaraḥ sthāne sthāne bhramitvā śeṣe lodnagaranivāsipavitralokānāṁ samīpe sthitavān|
33 Niki a to guri wa bayo ndema ndi Iniyasu wandi azi kru nitu bla ma ti se tandra nitu a heni lilo chan ngble.
tadā tatra pakṣāghātavyādhināṣṭau vatsarān śayyāgatam aineyanāmānaṁ manuṣyaṁ sākṣat prāpya tamavadat,
34 Bitrus a tre nimu ndi Iniyasu, yesu Kristi a chu lilo wru ni wu. Lukri ndi mla bla me ti” mle a lukri ni zande,
he aineya yīśukhrīṣṭastvāṁ svastham akārṣīt, tvamutthāya svaśayyāṁ nikṣipa, ityuktamātre sa udatiṣṭhat|
35 wawu ndhi bi son ni Lidda mba sorona ba toh yu'a nda k'ma ye ni Baci.
etādṛśaṁ dṛṣṭvā lodśāroṇanivāsino lokāḥ prabhuṁ prati parāvarttanta|
36 Ni gbu Ayafa vrenko wuhuri, wandi ndema hi Tabitha (wandi ba k'ma sran ndi Dorcas)” Iwayi a ta ti kpi bi ndidi nda ta zo bi ya' gbugbuu.
aparañca bhikṣādānādiṣu nānakriyāsu nityaṁ pravṛttā yā yāphonagaranivāsinī ṭābithānāmā śiṣyā yāṁ darkkāṁ arthād hariṇīmayuktvā āhvayan sā nārī
37 A he ni vi baki, a ku kru kpa nda que niwa ba ngla kpama, ba ban'u ka yo ni tra wu koshu.
tasmin samaye rugnā satī prāṇān atyajat, tato lokāstāṁ prakṣālyoparisthaprakoṣṭhe śāyayitvāsthāpayan|
38 Lidda a he weiweire ni yafa mir ko ba bana wo nda Bitrus he niki, ba ton ndhi ha ni wu, nda ni breu “ye nita gbagbla.
lodnagaraṁ yāphonagarasya samīpasthaṁ tasmāttatra pitara āste, iti vārttāṁ śrutvā tūrṇaṁ tasyāgamanārthaṁ tasmin vinayamuktvā śiṣyagaṇo dvau manujau preṣitavān|
39 Bitrus alunde huba. Niwa a ye ri'a ba njiwu hi ni tra wu koshu'a, u mmba be k'bo ba baki whi niwu nda si yi, nda ni tsro gbawrunklon baba zeni wa Dorcas a wran bawu niwa a he niba'a.
tasmāt pitara utthāya tābhyāṁ sārddham āgacchat, tatra tasmin upasthita uparisthaprakoṣṭhaṁ samānīte ca vidhavāḥ svābhiḥ saha sthitikāle darkkayā kṛtāni yānyuttarīyāṇi paridheyāni ca tāni sarvvāṇi taṁ darśayitvā rudatyaścatasṛṣu dikṣvatiṣṭhan|
40 Bitrus a dubarhu dinko ni tra'a, nda kuqugbarhu nda bre, nda k'ma ya ikmoa nda tre ndi, “Tabitha, Lunde” wa kri bwu shshi nda to Bitrus, nda luson.
kintu pitarastāḥ sarvvā bahiḥ kṛtvā jānunī pātayitvā prārthitavān; paścāt śavaṁ prati dṛṣṭiṁ kṛtvā kathitavān, he ṭābīthe tvamuttiṣṭha, iti vākya ukte sā strī cakṣuṣī pronmīlya pitaram avalokyotthāyopāviśat|
41 Bitrus a n'me wo nuu nda azu hon zi zande, nda niwa a yo tsatsra ndhi bi Rjiba ye baba mmba bi k'bea, a kau naba ni sisren.
tataḥ pitarastasyāḥ karau dhṛtvā uttolya pavitralokān vidhavāścāhūya teṣāṁ nikaṭe sajīvāṁ tāṁ samārpayat|
42 Kagon yafa ikpe yi a zren kagon, ndahi gbugbuu ba kpanyme ni Baci.
eṣā kathā samastayāphonagaraṁ vyāptā tasmād aneke lokāḥ prabhau vyaśvasan|
43 Nituki Bitrus a son vi gbugbuu ni yafa, ni gu ri wa ba yo nde ma ndi Siman, wu tindu ntani.
aparañca pitarastadyāphonagarīyasya kasyacit śimonnāmnaścarmmakārasya gṛhe bahudināni nyavasat|