< Ndu Manzaniba 9 >
1 ama shawulu, wa a si gbre que ni mri ko bi hu bacia, hi ni nikon firist
tatkAlaparyyanataM zaulaH prabhOH ziSyANAM prAtikUlyEna tAPanAbadhayOH kathAM niHsArayan mahAyAjakasya sannidhiM gatvA
2 nda ka mye'e du nhavunvu ni du njihi ni tra u bre ni Damascus, don anita katon biwa babi nko a, ni lilon ko mmba, ka vu ba lo njiye ni Urishilima.
striyaM puruSanjca tanmatagrAhiNaM yaM kanjcit pazyati tAn dhRtvA baddhvA yirUzAlamam AnayatItyAzayEna dammESaknagarIyaM dharmmasamAjAn prati patraM yAcitavAn|
3 Niwa a si zren nihi, a ye weiweire ni Damascus ilu kpan a kri bwu kpan kawu, ilua rhi ni shului;
gacchan tu dammESaknagaranikaTa upasthitavAn; tatO'kasmAd AkAzAt tasya caturdikSu tEjasaH prakAzanAt sa bhUmAvapatat|
4 wa akurhoku hi meme nda wo ilan ni tre niwu ndi “Shawubu, shawulu, a ngye sa wu tsra me ni ya?”
pazcAt hE zaula hE zaula kutO mAM tAPayasi? svaM prati prOktam EtaM zabdaM zrutvA
5 Shawulu, a sa ndi “wu nha, Baci?” U Baci a tre ndi “A hi me Yesu, wa wusi tsra me ni ya;
sa pRSTavAn, hE prabhO bhavAn kaH? tadA prabhurakathayat yaM yIzuM tvaM tAPayasi sa EvAhaM; kaNTakasya mukhE padAghAtakaraNaM tava kaSTam|
6 ama lunde, ri hi ni mi gbu'a ba lha kpewa wutia niwu.”
tadA kampamAnO vismayApannazca sOvadat hE prabhO mayA kiM karttavyaM? bhavata icchA kA? tataH prabhurAjnjApayad utthAya nagaraM gaccha tatra tvayA yat karttavyaM tad vadiSyatE|
7 Ndhi wa basia zren ni shawulu, ba k'ma ki whie me, nda wo lan tre a, ama nda na toh ndioria.
tasya sagginO lOkA api taM zabdaM zrutavantaH kintu kamapi na dRSTvA stabdhAH santaH sthitavantaH|
8 Shawulu alu ni meme'a nda niwa u shishi'a ti buwu ana toh kpe na, mle ba vuu njiriwo ri ni Damascus.
anantaraM zaulO bhUmita utthAya cakSuSI unmIlya kamapi na dRSTavAn| tadA lOkAstasya hastau dhRtvA dammESaknagaram Anayan|
9 A ti ri tra hamm'a ni to kpan, nda na rhi na nda na so na.
tataH sa dinatrayaM yAvad andhO bhUtvA na bhuktavAn pItavAMzca|
10 Nikima, nimi Damascus, vrekoma ri a he, wa ndema hi Ananiya. Baci a hlawu ni ra ndi “Ananiya”, A tre ndi “Igy mi he yi Bachi”
tadanantaraM prabhustaddammESaknagaravAsina Ekasmai ziSyAya darzanaM datvA AhUtavAn hE ananiya| tataH sa pratyavAdIt, hE prabhO pazya zRNOmi|
11 Baci a lhawu ndi, “Lunde, nid hi ni kon wa ba yo ndi kritrime, ni ko Yahuda, myeba ndhi wu Tarsus ri wa ndema hi Shawulu, a si bre Rji.
tadA prabhustamAjnjApayat tvamutthAya saralanAmAnaM mArgaM gatvA yihUdAnivEzanE tArSanagarIyaM zaulanAmAnaM janaM gavESayan pRccha;
12 A toh ni ra' andi ndi ri nde Ananiya a si ye nda si sa wo ni wau ni tu don du to bubu ngari”
pazya sa prArthayatE, tathA ananiyanAmaka EkO janastasya samIpam Agatya tasya gAtrE hastArpaNaM kRtvA dRSTiM dadAtItthaM svapnE dRSTavAn|
13 Ama Ananiya a sawu ndi “Baci, mi wo ni nyu ndhi gbugbu'u nitu gu yi, iri kpatimeme wa a ti tsatsra ndhime ni Urishilima.
tasmAd ananiyaH pratyavadat hE prabhO yirUzAlami pavitralOkAn prati sO'nEkahiMsAM kRtavAn;
14 Aye ni hugon wu niko firist du ye vu ko nha ni wayi wa ani yo ndeme'a lo”.
atra sthAnE ca yE lOkAstava nAmni prArthayanti tAnapi baddhuM sa pradhAnayAjakEbhyaH zaktiM prAptavAn, imAM kathAm aham anEkESAM mukhEbhyaH zrutavAn|
15 Ama Baci a lhawu di “Hi, mi chuti kpewundu mi, ni du nji ndemu hi ni biwabana to me na, nibi niko tuchi, baba mir Israila.
kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|
16 Mi tsro u du toh bibi ya wa aniti nitu ndema”.
mama nAmanimittanjca tEna kiyAn mahAn klEzO bhOktavya Etat taM darzayiSyAmi|
17 Ananiya a lu vunkon nda ka ri ni ko'a. Ni sawo nituma, a tre ndi “Vayi Shawulu, Bachi yesu, wa a tsro tuma niwu ni kon niwa wu sia ye'a, a tonme du kpa kpan yame mba ruhu tsratsra duri niwu”.
tatO 'naniyO gatvA gRhaM pravizya tasya gAtrE hastArpraNaM kRtvA kathitavAn, hE bhrAtaH zaula tvaM yathA dRSTiM prApnOSi pavitrENAtmanA paripUrNO bhavasi ca, tadarthaM tavAgamanakAlE yaH prabhuyIzustubhyaM darzanam adadAt sa mAM prESitavAn|
18 Harime, ukperi to kpakpla ikle ba rhukulhe rhi ni shishi Shawulu, wa a kri kpa to Bulus a lu duba ti baptisma niwu.
ityuktamAtrE tasya cakSurbhyAm mInazalkavad vastuni nirgatE tatkSaNAt sa prasannacakSu rbhUtvA prOtthAya majjitO'bhavat bhuktvA pItvA sabalObhavacca|
19 Wa ari biri u gbegblenma a k'ma ye ni wu A son niba mirko bi hu'a ni Damascus wu bran vi.
tataH paraM zaulaH ziSyaiH saha katipayadivasAn tasmin dammESakanagarE sthitvA'vilambaM
20 Rhiniki a lu si d'bu ni bla tre yesu nimi tra wu bre Baci, nda ni lha nd wawuyi a vren Rji.
sarvvabhajanabhavanAni gatvA yIzurIzvarasya putra imAM kathAM prAcArayat|
21 Biwa ba woowua ba bwunyu yo who nda tre ndi “Ana guyi wa vu biwa ba yo ndeyi ni Urushilima na? A ye ni wa vu balo njini nu nikon Firist.
tasmAt sarvvE zrOtArazcamatkRtya kathitavantO yO yirUzAlamnagara EtannAmnA prArthayitRlOkAn vinAzitavAn Evam EtAdRzalOkAn baddhvA pradhAnayAjakanikaTaM nayatItyAzayA EtatsthAnamapyAgacchat saEva kimayaM na bhavati?
22 Gbegblen Shawulu asi bran nitu nitu nda kpa Yahudawa bi son ni Damascus k'ma chon nitu wa a du ndhi mla toh ndi Yesu a wawuyi hi Kristi
kintu zaulaH kramaza utsAhavAn bhUtvA yIzurIzvarENAbhiSiktO jana Etasmin pramANaM datvA dammESak-nivAsiyihUdIyalOkAn niruttarAn akarOt|
23 Niwa ba kai vi gbugbu'u, yahudawa ba zontu ni wa nkon wa ba zu nda wuu'a.
itthaM bahutithE kAlE gatE yihUdIyalOkAstaM hantuM mantrayAmAsuH
24 Shawulu a toh kpewa ba si son ti niwu. Ba ki si gben kikle nkontra gbua, ni rhi mba ni chun don duba wuu.
kintu zaulastESAmEtasyA mantraNAyA vArttAM prAptavAn| tE taM hantuM tu divAnizaM guptAH santO nagarasya dvArE'tiSThan;
25 Amm Mirko bi hu'a ba ban'u ni chu, nda ka yo grji zu ni kpagonka gbu'a, ni mi sisen.
tasmAt ziSyAstaM nItvA rAtrau piTakE nidhAya prAcIrENAvArOhayan|
26 Niwa a ye ri ni Urishilima, Shawulu anata ri nha ni mirko bi hu'a, ama wawu mba ba kluu, nda na kpanyme ndi wawu ngame a vrenko wuhu na.
tataH paraM zaulO yirUzAlamaM gatvA ziSyagaNEna sArddhaM sthAtum aihat, kintu sarvvE tasmAdabibhayuH sa ziSya iti ca na pratyayan|
27 Amma Barnaba a ban u njihi ni manzaniba, nda lha bawu ndi Shawulu a to Bachi ni nkon u Baci a tre niwu. mba wa hi ni damascu, Shawulu a tre hamma ni sisiri ni nde Yesu.
EtasmAd barNabbAstaM gRhItvA prEritAnAM samIpamAnIya mArgamadhyE prabhuH kathaM tasmai darzanaM dattavAn yAH kathAzca kathitavAn sa ca yathAkSObhaH san dammESaknagarE yIzO rnAma prAcArayat EtAn sarvvavRttAntAn tAn jnjApitavAn|
28 A he ni ba ri bi rhu kagon Urishilima. A sia tre ni gbegblen suron (Hamma ni sisiri) ni nde Baci yesu.
tataH zaulastaiH saha yirUzAlami kAlaM yApayan nirbhayaM prabhO ryIzO rnAma prAcArayat|
29 Nda sisenyu ni Yahudawa bi helenenci ama ba kia wa nko u wuu.
tasmAd anyadEzIyalOkaiH sArddhaM vivAdasyOpasthitatvAt tE taM hantum acESTanta|
30 Niwa mir vayiba ba mla wo kima, ba njiwu grhiye ni Kaisariya nda ka tru hi ni Tarsus.
kintu bhrAtRgaNastajjnjAtvA taM kaisariyAnagaraM nItvA tArSanagaraM prESitavAn|
31 Niki, ikilisiya kagon wu Judiya, galili mba Samaria ba kpa sii nda si guci ni ndu mba ni mi zren u sisiri. baci, mba wu son piame wu ruhu tsatsra, Ikilisiya asi bran ni blamba.
itthaM sati yihUdiyAgAlIlzOmirONadEzIyAH sarvvA maNPalyO vizrAmaM prAptAstatastAsAM niSThAbhavat prabhO rbhiyA pavitrasyAtmanaH sAntvanayA ca kAlaM kSEpayitvA bahusaMkhyA abhavan|
32 Naki, Bitrus a zrenzuni gbungblu kima wami a grjika ri ni tsatsra ndi bi Rji wa ba ki ni gbu Lidda.
tataH paraM pitaraH sthAnE sthAnE bhramitvA zESE lOdnagaranivAsipavitralOkAnAM samIpE sthitavAn|
33 Niki a to guri wa bayo ndema ndi Iniyasu wandi azi kru nitu bla ma ti se tandra nitu a heni lilo chan ngble.
tadA tatra pakSAghAtavyAdhinASTau vatsarAn zayyAgatam ainEyanAmAnaM manuSyaM sAkSat prApya tamavadat,
34 Bitrus a tre nimu ndi Iniyasu, yesu Kristi a chu lilo wru ni wu. Lukri ndi mla bla me ti” mle a lukri ni zande,
hE ainEya yIzukhrISTastvAM svastham akArSIt, tvamutthAya svazayyAM nikSipa, ityuktamAtrE sa udatiSThat|
35 wawu ndhi bi son ni Lidda mba sorona ba toh yu'a nda k'ma ye ni Baci.
EtAdRzaM dRSTvA lOdzArONanivAsinO lOkAH prabhuM prati parAvarttanta|
36 Ni gbu Ayafa vrenko wuhuri, wandi ndema hi Tabitha (wandi ba k'ma sran ndi Dorcas)” Iwayi a ta ti kpi bi ndidi nda ta zo bi ya' gbugbuu.
aparanjca bhikSAdAnAdiSu nAnakriyAsu nityaM pravRttA yA yAphOnagaranivAsinI TAbithAnAmA ziSyA yAM darkkAM arthAd hariNImayuktvA Ahvayan sA nArI
37 A he ni vi baki, a ku kru kpa nda que niwa ba ngla kpama, ba ban'u ka yo ni tra wu koshu.
tasmin samayE rugnA satI prANAn atyajat, tatO lOkAstAM prakSAlyOparisthaprakOSThE zAyayitvAsthApayan|
38 Lidda a he weiweire ni yafa mir ko ba bana wo nda Bitrus he niki, ba ton ndhi ha ni wu, nda ni breu “ye nita gbagbla.
lOdnagaraM yAphOnagarasya samIpasthaM tasmAttatra pitara AstE, iti vArttAM zrutvA tUrNaM tasyAgamanArthaM tasmin vinayamuktvA ziSyagaNO dvau manujau prESitavAn|
39 Bitrus alunde huba. Niwa a ye ri'a ba njiwu hi ni tra wu koshu'a, u mmba be k'bo ba baki whi niwu nda si yi, nda ni tsro gbawrunklon baba zeni wa Dorcas a wran bawu niwa a he niba'a.
tasmAt pitara utthAya tAbhyAM sArddham Agacchat, tatra tasmin upasthita uparisthaprakOSThaM samAnItE ca vidhavAH svAbhiH saha sthitikAlE darkkayA kRtAni yAnyuttarIyANi paridhEyAni ca tAni sarvvANi taM darzayitvA rudatyazcatasRSu dikSvatiSThan|
40 Bitrus a dubarhu dinko ni tra'a, nda kuqugbarhu nda bre, nda k'ma ya ikmoa nda tre ndi, “Tabitha, Lunde” wa kri bwu shshi nda to Bitrus, nda luson.
kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvA prArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, hE TAbIthE tvamuttiSTha, iti vAkya uktE sA strI cakSuSI prOnmIlya pitaram avalOkyOtthAyOpAvizat|
41 Bitrus a n'me wo nuu nda azu hon zi zande, nda niwa a yo tsatsra ndhi bi Rjiba ye baba mmba bi k'bea, a kau naba ni sisren.
tataH pitarastasyAH karau dhRtvA uttOlya pavitralOkAn vidhavAzcAhUya tESAM nikaTE sajIvAM tAM samArpayat|
42 Kagon yafa ikpe yi a zren kagon, ndahi gbugbuu ba kpanyme ni Baci.
ESA kathA samastayAphOnagaraM vyAptA tasmAd anEkE lOkAH prabhau vyazvasan|
43 Nituki Bitrus a son vi gbugbuu ni yafa, ni gu ri wa ba yo nde ma ndi Siman, wu tindu ntani.
aparanjca pitarastadyAphOnagarIyasya kasyacit zimOnnAmnazcarmmakArasya gRhE bahudinAni nyavasat|