< Ndu Manzaniba 2 >

1 Niwa ivi pentacos a ye, bana ki ni bubu riri wawumbawu.
aparaJca nistArotsavAt paraM paJcAzattame dine samupasthite sati te sarvve ekAcittIbhUya sthAna ekasmin militA Asan|
2 Mle, kikle gyungyu ri, rhi ni shulu, a lu fu grji ye ka ko wa bana ki nima'a.
etasminneva samaye'kasmAd AkAzAt pracaNDAtyugravAyoH zabdavad ekaH zabda Agatya yasmin gRhe ta upAvizan tad gRhaM samastaM vyApnot|
3 Elem to ilu kri ku gason nitu mba ni yiyri.
tataH paraM vahnizikhAsvarUpA jihvAH pratyakSIbhUya vibhaktAH satyaH pratijanorddhve sthagitA abhUvan|
4 Ruhu Tsatsra a ri shu ku ni ko aha mba, e ba lu kri ku tre ni leme kankan, wa ruhu a tsro ba.
tasmAt sarvve pavitreNAtmanA paripUrNAH santa AtmA yathA vAcitavAn tadanusAreNAnyadezIyAnAM bhASA uktavantaH|
5 Ni kima, Yahudawa bi hu nkon Irjhi, rhi ni gbu gbungblu kankan ni meme, bana he ni Urishilima.
tasmin samaye pRthivIsthasarvvadezebhyo yihUdIyamatAvalambino bhaktalokA yirUzAlami prAvasan;
6 Niwa baa wo langyungyua, akpa ba rhikice u ba ye bubu riri ikpea a kpa ba tsi shishi, nitu ko nha asi wo ba ni lan tre gbumma
tasyAH kathAyAH kiMvadantyA jAtatvAt sarvve lokA militvA nijanijabhASayA ziSyANAM kathAkathanaM zrutvA samudvignA abhavan|
7 Kpe a k'ma nuba sisiri ni mre; i ba tre ndi, “E biyi wawumba, bi si trea, bana ndhi bi Galilee na?
sarvvaeva vismayApannA AzcaryyAnvitAzca santaH parasparaM uktavantaH pazyata ye kathAM kathayanti te sarvve gAlIlIyalokAH kiM na bhavanti?
8 A ngye ti du ta niwo ba ni lan tre gbunbu, lan wa ba grjita niwa a?
tarhi vayaM pratyekazaH svasvajanmadezIyabhASAbhiH kathA eteSAM zRNumaH kimidaM?
9 Parthians mba medes mba Elamites mba biwa ba ki ni mesopotamia, ni Judea mba Cappodia, wu Pontus mba Asia.
pArthI-mAdI-arAmnaharayimdezanivAsimano yihUdA-kappadakiyA-panta-AziyA-
10 Phrygia mba Pamphylia, ni Egypt mba mbru bubu bi Libya hi ni Cyrene, mba Bitsri wa ba rhi ni Rome.
phrugiyA-pamphuliyA-misaranivAsinaH kurINInikaTavarttilUbIyapradezanivAsino romanagarAd AgatA yihUdIyalokA yihUdIyamatagrAhiNaH krItIyA arAbIyAdayo lokAzca ye vayam
11 Yahudawa baba biwa ba kpa hu irjhi wu Yaudawa ba, Cretans baba larabawa, ki wo ba si tre ni lan mbu nitu kikle ndu Irjhi.
asmAkaM nijanijabhASAbhireteSAm IzvarIyamahAkarmmavyAkhyAnaM zRNumaH|
12 A nuba rhimre ni sisiri i ba tre ni kpa mba ndi, “A hi ngye to yi?”
itthaM te sarvvaeva vismayApannAH sandigdhacittAH santaH parasparamUcuH, asya ko bhAvaH?
13 Bari banza ba nda tre ndi, “Basi huwa hi sa.”
apare kecit parihasya kathitavanta ete navInadrAkSArasena mattA abhavan|
14 E bitrus a lu kri nimi wlon donri mba, nda nzu lan nda tre gbangban me niba ndi, ndhi lilon be gbu Judea, baba ndhi wawu'u biwa, bi ki ni Urishilima, sren to ni lan tre mu nidu yi mlaa toh.
tadA pitara ekAdazabhi rjanaiH sAkaM tiSThan tAllokAn uccaiHkAram avadat, he yihUdIyA he yirUzAlamnivAsinaH sarvve, avadhAnaM kRtvA madIyavAkyaM budhyadhvaM|
15 Ndhi biyi bana si hwu na wa bi ban na, zizan ni ton wu tra wu hwumble genri.
idAnIm ekayAmAd adhikA velA nAsti tasmAd yUyaM yad anumAtha mAnavA ime madyapAnena mattAstanna|
16 Kpe yi a tsra ni tre anabi Joel;
kintu yoyelbhaviSyadvaktraitadvAkyamuktaM yathA,
17 Ani he vi bi kle kle, Irjhi a tre, “Mi vra ruhumu nitu rima ndhi wawu. Mri mbi lilon baba mrimba ba rira ikpi bi ye ni ko shishi mri nzembi ba to ko waayi e bi chiche mbi hra ra nitu ra.
IzvaraH kathayAmAsa yugAntasamaye tvaham| varSiSyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiSyanti kanyAH putrAzca vastutaH|pratyAdezaJca prApsyanti yuSmAkaM yuvamAnavAH| tathA prAcInalokAstu svapnAn drakSyanti nizcitaM|
18 Jaji bi ndu mu, lilon baba mba, mi buwa ba ni ruhu mu u ba nra kpi biye ni ko shishi.
varSiSyAmi tadAtmAnaM dAsadAsIjanopiri| tenaiva bhAvivAkyaM te vadiSyanti hi sarvvazaH|
19 Mi tsro kikle ndu mu ni shu shulu, mba ni alamu mu ni meme (gbugblu), iyi ilu mba ntse Ikpan irjhi ni k'ma ti bwu,
Urddhvasthe gagaNe caiva nIcasthe pRthivItale| zoNitAni bRhadbhAnUn ghanadhUmAdikAni ca| cihnAni darzayiSyAmi mahAzcaryyakriyAstathA|
20 Kpan iwha ni k'ma ti iyi, ri du kikle vi wu Baci ni ye, vi wa ko nha ni to nda rhimre nitu ma.
mahAbhayAnakasyaiva taddinasya parezituH| purAgamAd raviH kRSNo raktazcandro bhaviSyataH|
21 Ani to ki, ndhi wa a yo nde Bacia ani nawo
kintu yaH paramezasya nAmni samprArthayiSyate| saeva manujo nUnaM paritrAto bhaviSyati||
22 Ndhi bi Israila, wo lan tre biyi, Yeshu wu Nazarat ana ndhi wa Irjhi a nzu hon ni shishi mbi, ni kikle ndu ni kpi bi du ndhi bwunyu yo hyo ni wuo Irjhi ati ni woma ni mimbi, me wa biyi me bito.
ato he isrAyelvaMzIyalokAH sarvve kathAyAmetasyAm mano nidhaddhvaM nAsaratIyo yIzurIzvarasya manonItaH pumAn etad IzvarastatkRtairAzcaryyAdbhutakarmmabhi rlakSaNaizca yuSmAkaM sAkSAdeva pratipAditavAn iti yUyaM jAnItha|
23 Ndi yi wa ba vuu nu tsra ni kpe wa Irjhi ana mla zi nda to; ni wo meme; ndhi wa bana zren ni tu nkon na ba wuu ni kpan u ni kunkro (kros).
tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusAreNa mRtyau samarpite sati yUyaM taM dhRtvA duSTalokAnAM hastaiH kruze vidhitvAhata|
24 Ama Irjhi a nzu lu, nda chuchuwo ni ya wu qu, nitu iqu na he ni gbengble wu vu u nji na
kintvIzvarastaM nidhanasya bandhanAnmocayitvA udasthApayat yataH sa mRtyunA baddhastiSThatIti na sambhavati|
25 Ni kima Dawuda a tre ni tuma ndi “me to Baci chachu ni shishi mu; ngye a he ni kosan worhimu di du mina c'bi rhuna.
etastin dAyUdapi kathitavAn yathA, sarvvadA mama sAkSAttaM sthApaya paramezvaraM| sthite maddakSiNe tasmin skhaliSyAmi tvahaM nahi|
26 Nitu ki, mi ngri ni suron mu e line mu a takpe. N'makpa mu ngame ni son ni yo suron.
AnandiSyati taddheto rmAmakInaM manastu vai| AhlAdiSyati jihvApi madIyA tu tathaiva ca| pratyAzayA zarIrantu madIyaM vaizayiSyate|
27 Wu na kamedon ni meme ko iu na ni na du Tsatra me du gla na. (Hadēs g86)
paraloke yato hetostvaM mAM naiva hi tyakSyasi| svakIyaM puNyavantaM tvaM kSayituM naiva dAsyasi| evaM jIvanamArgaM tvaM mAmeva darzayiSyasi| (Hadēs g86)
28 Wu bwu nkon wu rai ni mu du mi mla to, wu du me ngri kpukpo me ni shishi me
svasammukhe ya Anando dakSiNe svasya yat sukhaM| anantaM tena mAM pUrNaM kariSyasi na saMzayaH||
29 Mri vayi, ani bi numu dumi tre ni yi ni suron wu kpanyme, (hamma ni sisiri), nitu chiche baci. Dawuda, ndi a qu e ba rhuwu, e ibe ma he ni ta ya ni vi wu luwa.
he bhrAtaro'smAkaM tasya pUrvvapuruSasya dAyUdaH kathAM spaSTaM kathayituM mAm anumanyadhvaM, sa prANAn tyaktvA zmazAne sthApitobhavad adyApi tat zmazAnam asmAkaM sannidhau vidyate|
30 Nitu kima ana anabi wa a toh ndi Irjhi a shirhi ni ban niwu ndi eh'pu wu nchinema ni hon son nitu tuchuma.
phalato laukikabhAvena dAyUdo vaMze khrISTaM janma grAhayitvA tasyaiva siMhAsane samuveSTuM tamutthApayiSyati paramezvaraH zapathaM kutvA dAyUdaH samIpa imam aGgIkAraM kRtavAn,
31 A to kpe wa ani ye he ni shishia ndda tre ni tu lu tashme Kristi, ndi bana kawdon ni ko qu na; e n'mama na gla na. (Hadēs g86)
iti jJAtvA dAyUd bhaviSyadvAdI san bhaviSyatkAlIyajJAnena khrISTotthAne kathAmimAM kathayAmAsa yathA tasyAtmA paraloke na tyakSyate tasya zarIraJca na kSeSyati; (Hadēs g86)
32 Yesu yiwa Irjhi a nzu lunde, e kita wawumbu, ki bla ikpe wa kito di wo nitu ma'a.
ataH paramezvara enaM yIzuM zmazAnAd udasthApayat tatra vayaM sarvve sAkSiNa Asmahe|
33 Nitu ki, niwa ba nzu hon hi wo ko rhi wu Irjhi, nda kpa Ruhu Tsatsra wa titi baci a shirhi niwu, a vu vra grhi, ikpi wa bisi to nini wo'a.
sa Izvarasya dakSiNakareNonnatiM prApya pavitra Atmina pitA yamaGgIkAraM kRtavAn tasya phalaM prApya yat pazyatha zRNutha ca tadavarSat|
34 Dawuda ana hon hi ni shuluna, ama nda tre ndi “Baci a lha ni Bacimu,” ku son ni wo rhimu.
yato dAyUd svargaM nAruroha kintu svayam imAM kathAm akathayad yathA, mama prabhumidaM vAkyamavadat paramezvaraH|
35 Di gben dumi k'ma bi kamba (yo shishi) niwu ti ruron wu sa za me.”
tava zatrUnahaM yAvat pAdapIThaM karomi na| tAvat kAlaM madIye tvaM dakSavArzva upAviza|
36 Niki ma, du ko Israila wawu mla toh ndi janji, Irjhi du he Baci mba Kristi, Yesu yi wa bi Kpanwu nitu kros'a.
ato yaM yIzuM yUyaM kruze'hata paramezvarastaM prabhutvAbhiSiktatvapade nyayuMkteti isrAyelIyA lokA nizcitaM jAnantu|
37 Niwa ba wo tre yi a yra ba suron, e ba lha ni Bitrus baba mbru manzani ba, ndi “Mri vayi, ki ti nihe?”
etAdRzIM kathAM zrutvA teSAM hRdayAnAM vidIrNatvAt te pitarAya tadanyapreritebhyazca kathitavantaH, he bhrAtRgaNa vayaM kiM kariSyAmaH?
38 Bitrus lha bawu di k'ma gon nu latre, ni kpa baptisma, ko nha bi ni nde Yesu kristi, ni wru latre bi ni Irjhi hlega, ndi kpa Ruhu Tsatsra wa ani nu hamma ni du ui han kpe.
tataH pitaraH pratyavadad yUyaM sarvve svaM svaM manaH parivarttayadhvaM tathA pApamocanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|
39 Shirhi'a ahi wumbi, baba mrimbi, niwa ba he gbagban me ngame; wawundhi wa Baci Irjhi mbu ni yo ba'a”
yato yuSmAkaM yuSmatsantAnAnAJca dUrasthasarvvalokAnAJca nimittam arthAd asmAkaM prabhuH paramezvaro yAvato lAkAn AhvAsyati teSAM sarvveSAM nimittam ayamaGgIkAra Aste|
40 Ni lan tre gbugbuwu, a tre ni tu kima'a nda nrooba ndi.” Nhawo rhu ni k'ba bi kawatre yi.
etadanyAbhi rbahukathAbhiH pramANaM datvAkathayat etebhyo vipathagAmibhyo varttamAnalokebhyaH svAn rakSata|
41 Mle ba kpa tre ma e ba ti baptisma ni bawu, ndhi dubu tra ka ru nha ni ba.
tataH paraM ye sAnandAstAM kathAm agRhlan te majjitA abhavan| tasmin divase prAyeNa trINi sahasrANi lokAsteSAM sapakSAH santaH
42 Ba ye suron mba ni bubu riri ni kpa Isro manzani mba zumunta, nda ni ga bredi wu jibi, mba bre Irjhi.
preritAnAm upadeze saGgatau pUpabhaJjane prArthanAsu ca manaHsaMyogaM kRtvAtiSThan|
43 Sisiri a vu ko nha e anabawa'a ba ti ndu gbugbu baba ekpi bi tsro (sisir) ya.
preritai rnAnAprakAralakSaNeSu mahAzcaryyakarmamasu ca darziteSu sarvvalokAnAM bhayamupasthitaM|
44 Biwa ba kpanyme ba ki ni bubu rii nda ti ko ngye to u ndi riri, hamma ni chuti nkan,
vizvAsakAriNaH sarvva ca saha tiSThanataH| sveSAM sarvvAH sampattIH sAdhAraNyena sthApayitvAbhuJjata|
45 Ba vu ba kpimba le nda ga ni ko nba nmba tsra ni kpe wa ko nha ni son.
phalato gRhANi dravyANi ca sarvvANi vikrIya sarvveSAM svasvaprayojanAnusAreNa vibhajya sarvvebhyo'dadan|
46 Nivi hi nivi, ba yo tu mba ni suron riri ni ko Irjhi,
sarvva ekacittIbhUya dine dine mandire santiSThamAnA gRhe gRhe ca pUpAnabhaJjanta Izvarasya dhanyavAdaM kurvvanto lokaiH samAdRtAH paramAnandena saralAntaHkaraNena bhojanaM pAnaJcakurvvan|
47 Ba ga bredi niko rikomba, nda ga birhi ni nroo kpamba hamma ni nzutu, ndani gbre nde Irjhi ndi ba ba kpanyme ni ba e chachu, Baci a si gbron ndhi wa basi nhawo ni ye niba nda du gbrumba a si hon
paramezvaro dine dine paritrANabhAjanai rmaNDalIm avarddhayat|

< Ndu Manzaniba 2 >