< Ndu Manzaniba 19 >
1 Aye he niwa Apollos a he ni Corith, Bulus a zren zu ni kotu gbungblu'a nda ye ri ni kikle gbuwu Ephesus, nda ye toh ba mri ko bari niki.
karinthanagara āpallasaḥ sthitikālē paula uttarapradēśairāgacchan iphiṣanagaram upasthitavān| tatra katipayaśiṣyān sākṣat prāpya tān apr̥cchat,
2 Bulus a hla bawu ndi, “Bi kpa Ruhu tsatsra niwa bi kpanyime a?” Ba sa niwu ndi, “aan, kina wo nitu Ruhu Tsatsra mena.
yūyaṁ viśvasya pavitramātmānaṁ prāptā na vā? tatastē pratyavadan pavitra ātmā dīyatē ityasmābhiḥ śrutamapi nahi|
3 Bulus a tre ndi, “Nimi ngye wa ba ti batisma ni yiwu?” Ba tre ndi, “Ni baptisma wu Yohana.”
tadā sā'vadat tarhi yūyaṁ kēna majjitā abhavata? tē'kathayan yōhanō majjanēna|
4 Niki Bulus a sa ndi, “Yohana a ti batisma wu k'ma sron sran. A hla ni ndji ba ndi du ba kpanyime ni wa ani ye ka huu, wa a hi Yesu.”
tadā paula uktavān itaḥ paraṁ ya upasthāsyati tasmin arthata yīśukhrīṣṭē viśvasitavyamityuktvā yōhan manaḥparivarttanasūcakēna majjanēna jalē lōkān amajjayat|
5 Niwa ndji ba ba wo toki, ba kpa batisma ni nde Bachi Yesu.
tādr̥śīṁ kathāṁ śrutvā tē prabhō ryīśukhrīṣṭasya nāmnā majjitā abhavan|
6 Niki, wa Bulus a sawo nitu mba, Ruhu Tsatsra a ku nitu mba, nda duba tre ni lan bari nda bwu tre wu ko shishi si bla.
tataḥ paulēna tēṣāṁ gātrēṣu karē'rpitē tēṣāmupari pavitra ātmāvarūḍhavān, tasmāt tē nānādēśīyā bhāṣā bhaviṣyatkathāśca kathitavantaḥ|
7 Wawu mba bana mla tsra ndji wlon don ha (tso).
tē prāyēṇa dvādaśajanā āsan|
8 Bulus a ri hi ni sinagog nda ka tre ni gbengblen sron, wu wha tra, shle vu si ya nda nhron ba nitu ngbran ko Irji.
paulō bhajanabhavanaṁ gatvā prāyēṇa māsatrayam īśvarasya rājyasya vicāraṁ kr̥tvā lōkān pravartya sāhasēna kathāmakathayat|
9 E niwa Yahudawa bari ba lo sron zi gbangban nda kamba ni shishi kpaa ndji ba. Niki Bulus a kaa ba don nda chu mriko bari hu nji ni kpama, nda ka vu bla siya ba baa ni ba ni tra wu zontu bi u Tyrannus.
kintu kaṭhināntaḥkaraṇatvāt kiyantō janā na viśvasya sarvvēṣāṁ samakṣam ētatpathasya nindāṁ karttuṁ pravr̥ttāḥ, ataḥ paulastēṣāṁ samīpāt prasthāya śiṣyagaṇaṁ pr̥thakkr̥tvā pratyahaṁ turānnanāmnaḥ kasyacit janasya pāṭhaśālāyāṁ vicāraṁ kr̥tavān|
10 A si he toki ka tsra se ha, nitu ki wawu mba wa ba kii ni Asia, ba wo lan tre Bachi, ni Yahudawa baba Greek ba.
itthaṁ vatsaradvayaṁ gataṁ tasmād āśiyādēśanivāsinaḥ sarvvē yihūdīyā anyadēśīyalōkāśca prabhō ryīśōḥ kathām aśrauṣan|
11 Irji a sia ti kikle kpi wa bana ri he wu toh ni son mba, ni wo Bulus.
paulēna ca īśvara ētādr̥śānyadbhutāni karmmāṇi kr̥tavān
12 Nitu kii, ngbanjan nklon wu wo mba nklon wu kaa nne wa ana sa wo ni wu ba ban ba ka nubi lilo, i lilo mba a bwa hi don ba e brji ba ba rju don kpamba.
yat paridhēyē gātramārjanavastrē vā tasya dēhāt pīḍitalōkānām samīpam ānītē tē nirāmayā jātā apavitrā bhūtāśca tēbhyō bahirgatavantaḥ|
13 E Yahudawa bi zu brji rju ni kpa ndji bari ba sia zren zu ni ngbran kima. Ba yo nde BAchi Yesu ni du nuba gbengblen nitu meme brji niwa ba tre ndi, “Ni nde Yesu wa Bulus a dbu hla, mi mha yiyo, rju yi.”
tadā dēśāṭanakāriṇaḥ kiyantō yihūdīyā bhūtāpasāriṇō bhūtagrastanōkānāṁ sannidhau prabhē ryīśō rnāma japtvā vākyamidam avadan, yasya kathāṁ paulaḥ pracārayati tasya yīśō rnāmnā yuṣmān ājñāpayāmaḥ|
14 Ninkon Prist wu Yahudawa, wa ndema ana Sceva, a he ni mri tangban wa basia ti toyi.
skivanāmnō yihūdīyānāṁ pradhānayājakasya saptabhiḥ puttaistathā kr̥tē sati
15 Meme brji a sa bawu ndi, “Yesu mi to, mba Bulus mi to, i wu hi nha?”
kaścid apavitrō bhūtaḥ pratyuditavān, yīśuṁ jānāmi paulañca paricinōmi kintu kē yūyaṁ?
16 Meme brji ni mi igu; a a doo lu hon nitu bi zu brji rju'a nda zan ba ni gbengble, nda hloba tsi. Mle ba yotsu rju ni ko'a ni ngbre mba ni nkpan kpa.
ityuktvā sōpavitrabhūtagrastō manuṣyō lamphaṁ kr̥tvā tēṣāmupari patitvā balēna tān jitavān, tasmāttē nagnāḥ kṣatāṅgāśca santastasmād gēhāt palāyanta|
17 Ikpe yi a ri ton ndji wawu, Yahudawa baba Greeks, wa ba ki ni Ephesus. Sissri a vu ba, u nde Bachi Yesu a nzu hon.
sā vāg iphiṣanagaranivāsinasaṁ sarvvēṣāṁ yihūdīyānāṁ bhinnadēśīyānāṁ lōkānāñca śravōgōcarībhūtā; tataḥ sarvvē bhayaṁ gatāḥ prabhō ryīśō rnāmnō yaśō 'varddhata|
18 Niki ngame, gbugbu biwa ba kpanyime'a, ba rju ye nran nda vu bla meme kpi wa bana ti yea.
yēṣāmanēkēṣāṁ lōkānāṁ pratītirajāyata ta āgatya svaiḥ kr̥tāḥ kriyāḥ prakāśarūpēṇāṅgīkr̥tavantaḥ|
19 Gbugbu biwa bata ti gbugblu ba ni vunvu mba rju ye sru ni buburi nda goon ba ni shishi ko nha. Niwa ba bla nklen kpi ba, ana dubu se ton wu whlo azurfa.
bahavō māyākarmmakāriṇaḥ svasvagranthān ānīya rāśīkr̥tya sarvvēṣāṁ samakṣam adāhayan, tatō gaṇanāṁ kr̥tvābudhyanta pañcāyutarūpyamudrāmūlyapustakāni dagdhāni|
20 Niki lan tre wu Bachi a zren kagon gbagban ni gbengblen.
itthaṁ prabhōḥ kathā sarvvadēśaṁ vyāpya prabalā jātā|
21 Zizan, hu gon wa Bulus a kle ndu ma ni Ephesus, a yo sron, hu ni gbron Ruhu, nda zren zu ni Macedonia mba Achaia ni nkon ma wu hi ni Urushelima; a tre nde, “Mita ka ri niki, mi hi to Rome ngame.”
sarvvēṣvētēṣu karmmasu sampannēṣu satsu paulō mākidaniyākhāyādēśābhyāṁ yirūśālamaṁ gantuṁ matiṁ kr̥tvā kathitavān tatsthānaṁ yātrāyāṁ kr̥tāyāṁ satyāṁ mayā rōmānagaraṁ draṣṭavyaṁ|
22 Bulus a ton hi ni Macedonia, ha nimi biwa ba ti ndu niwu, Timoti mba Erastus. E wawu kima a son zu wu ton fii ni Asia.
svānugatalōkānāṁ tīmathiyērāstau dvau janau mākidaniyādēśaṁ prati prahitya svayam āśiyādēśē katipayadināni sthitavān|
23 Mla tsra ni ton kima, iya wa ana fiime na a lu ni Ephesus nitu nko'a.
kintu tasmin samayē matē'smin kalahō jātaḥ|
24 Ndji wu la azurfa ri ni nde Demetius, wa ata la gunki u Artemis ni azurfa, nda ta nji ndu nklen gbugbu ye ni bi laaba.
tatkāraṇamidaṁ, arttimīdēvyā rūpyamandiranirmmāṇēna sarvvēṣāṁ śilpināṁ yathēṣṭalābham ajanayat yō dīmītriyanāmā nāḍīndhamaḥ
25 Niki a yo bi ndu kima zi nda tre ndi, “Indji mbu, bito ndi ninkon du mbuyi, nklen ni ri bran.
sa tān tatkarmmajīvinaḥ sarvvalōkāṁśca samāhūya bhāṣitavān hē mahēcchā ētēna mandiranirmmāṇēnāsmākaṁ jīvikā bhavati, ētad yūyaṁ vittha;
26 Bi to ndi ni wo ndi, ana ni Ephesus megen na, hu mla ngban gbungblu Asia wawu, Bulus yi, a kma sron ndji gbugbu sran. Ani bla ndi mri irji wa iwo ndji ba laa ba na Irji na.
kintu hastanirmmitēśvarā īśvarā nahi paulanāmnā kēnacijjanēna kathāmimāṁ vyāhr̥tya kēvalēphiṣanagarē nahi prāyēṇa sarvvasmin āśiyādēśē pravr̥ttiṁ grāhayitvā bahulōkānāṁ śēmuṣī parāvarttitā, ētad yuṣmābhi rdr̥śyatē śrūyatē ca|
27 Ana nitu andi kikle iya wa a ni du ndu mbu kle na, iko kikle irji wu artemis me ni rjoku ni nzohonma ngame. Niki, gbengblen Artemis ani grji, wawu wa Asia mba gbungblu meme wawu ba kukru ni nzuhon.”
tēnāsmākaṁ vāṇijyasya sarvvathā hānēḥ sambhavanaṁ kēvalamiti nahi, āśiyādēśasthai rvā sarvvajagatsthai rlōkaiḥ pūjyā yārtimī mahādēvī tasyā mandirasyāvajñānasya tasyā aiśvaryyasya nāśasya ca sambhāvanā vidyatē|
28 Niwa ba wo toki, ndu a shu sron mba, eba kpa gro ndani tre ndi, “Kikle Artemis wu Ephesus.”
ētādr̥śīṁ kathāṁ śrutvā tē mahākrōdhānvitāḥ santa uccaiḥkāraṁ kathitavanta iphiṣīyānām arttimī dēvī mahatī bhavati|
29 Kikle gbu'a wawu a tsi shishi, e ndji ba wawu ba vra tsu ni sron ri hi ni ko wu son mba (theatre). Bana vu kpukpan bi zren Bulus ye, Gaius mba Aristarchus, wa ba ye rhini Macedonia.
tataḥ sarvvanagaraṁ kalahēna paripūrṇamabhavat, tataḥ paraṁ tē mākidanīyagāyāristārkhanāmānau paulasya dvau sahacarau dhr̥tvaikacittā raṅgabhūmiṁ javēna dhāvitavantaḥ|
30 Bulus a ta son ri nimi kpaa ndji ba, e mri ko ba ba zuu.
tataḥ paulō lōkānāṁ sannidhiṁ yātum udyatavān kintu śiṣyagaṇastaṁ vāritavān|
31 Ngame, bari wa bana bi ninkon du ni ngrji Asia, wa bana kpanma, ba tondu hi wu ni bre ni duna ri ni tra son (theatre) na.
paulasyatmīyā āśiyādēśasthāḥ katipayāḥ pradhānalōkāstasya samīpaṁ naramēkaṁ prēṣya tvaṁ raṅgabhūmiṁ māgā iti nyavēdayan|
32 Ndji bari ba sia ti gro kperi, e bari ikpe nkan, nitu tsi shishi a vu kpaa ndji ba. Gbugbu mba bana to ka a hi ngye si zren nda duba ye zontu ki na.
tatō nānālōkānāṁ nānākathākathanāt sabhā vyākulā jātā kiṁ kāraṇād ētāvatī janatābhavat ētad adhikai rlōkai rnājñāyi|
33 Bari ni kpaa mba ba nron Alexanda, wa Yahudawa ba ba tru yo ni shishi, niki Alexanda a ti ba niwo, nitu a ta son yo tre wu ya ni soon mba.
tataḥ paraṁ janatāmadhyād yihūdīyairbahiṣkr̥taḥ sikandarō hastēna saṅkētaṁ kr̥tvā lōkēbhya uttaraṁ dātumudyatavān,
34 Niwa ba mla to ndi a hi ndji Yahudawa, ba lu yra gro wu ton mla bla ha ni lan riri, ndani hla ndi, “KikleArtemis wu Ephesus.”
kintu sa yihūdīyalōka iti niścitē sati iphiṣīyānām arttimī dēvī mahatīti vākyaṁ prāyēṇa pañca daṇḍān yāvad ēkasvarēṇa lōkanivahaiḥ prōktaṁ|
35 Niwa ndji wu nha (town clerk) wu gbu'a a du kpaa ndji ba kma ti gbangbi, a tre ndji, “Biyi ndji bi Ephesus, ahi ndji nha wa ana to ndi kikle gbu wu Ephesus yi hi bubu ko wu son wu kikle Artemis, mba iwhiwa grji ku rji ni shulu na?
tatō nagarādhipatistān sthirān kr̥tvā kathitavān hē iphiṣāyāḥ sarvvē lōkā ākarṇayata, artimīmahādēvyā mahādēvāt patitāyāstatpratimāyāśca pūjanama iphiṣanagarasthāḥ sarvvē lōkāḥ kurvvanti, ētat kē na jānanti?
36 Bita to ndi kpi biyi bana wu kpa tron na, bika ti wiime ni na kpati vravra mena.
tasmād ētatpratikūlaṁ kēpi kathayituṁ na śaknuvanti, iti jñātvā yuṣmābhiḥ susthiratvēna sthātavyam avivicya kimapi karmma na karttavyañca|
37 Nitu bi nji ndji biyi ye ni shishi ko gaa tre, ana ndji ba bi y'bi iko bre mbi ka bi kpa nde mri Irji mbi ti meme na.
yān ētān manuṣyān yūyamatra samānayata tē mandiradravyāpahārakā yuṣmākaṁ dēvyā nindakāśca na bhavanti|
38 Nitu ki, Dimetrius baba bi ndu la wa ba he niwu'a ba he ni tre wu lo nitu ndrjo, tra wu gaa tre a he ni who mba bi wa bawoba nda gaatre'a. Du ba tsra kpa mba.
yadi kañcana prati dīmītriyasya tasya sahāyānāñca kācid āpatti rvidyatē tarhi pratinidhilōkā vicārasthānañca santi, tē tat sthānaṁ gatvā uttarapratyuttarē kurvvantu|
39 Bita ni wato kpe nkan, kima ki vu ya ni son yi ni mla ti.
kintu yuṣmākaṁ kācidaparā kathā yadi tiṣṭhati tarhi niyamitāyāṁ sabhāyāṁ tasyā niṣpatti rbhaviṣyati|
40 A hi njanji ki he ni ya wu lo bata vuta nitu kma gbu srantu wu vi luwa. Kina he ni kpe wu kaatu nitu kpa gbu tsi wu luwa na, e kina to nkon wu chutu rju na.”
kintvētasya virōdhasyōttaraṁ yēna dātuṁ śaknum ētādr̥śasya kasyacit kāraṇasyābhāvād adyatanaghaṭanāhētō rājadrōhiṇāmivāsmākam abhiyōgō bhaviṣyatīti śaṅkā vidyatē|
41 Niwa a kle tre toyi, a kaa son a nda du ndji ba shan hi.
iti kathayitvā sa sabhāsthalōkān visr̥ṣṭavān|