< Ndu Manzaniba 18 >
1 Hu gon kpi biyi, Bulus a rju rji ni Athens nda hi ni Corinth.
tadghaṭanātaḥ paraṁ paula āthīnīnagarād yātrāṁ kr̥tvā karinthanagaram āgacchat|
2 Niki a ka zontu ni ndji Yahudawa ri wa ba yo ndi Akwila, ndi wu ngrji Pontus, wa la ren mayi a ye rhini Itali mba wama Pricila, nitu Claudius a yo doka du Yahudawa du ba rju ni Rome. Bulus a hi niba,
tasmin samayē klaudiyaḥ sarvvān yihūdīyān rōmānagaraṁ vihāya gantum ājñāpayat, tasmāt priskillānāmnā jāyayā sārddham itāliyādēśāt kiñcitpūrvvam āgamat yaḥ pantadēśē jāta ākkilanāmā yihūdīyalōkaḥ paulastaṁ sākṣāt prāpya tayōḥ samīpamitavān|
3 nitu wa bata ti bibi ndu son ni gbungblu riri niwu, a son niba nda sia ti ndu'a, bana bi tsro bru ni tent.
tau dūṣyanirmmāṇajīvinau, tasmāt parasparam ēkavr̥ttikatvāt sa tābhyāṁ saha uṣitvā tat karmmākarōt|
4 Niki Bulus a son zi shle bla ni sinagog chachu ni vi Sati (Sabbath), nda ni gbron mren Yahudawa baba Greek ba.
paulaḥ prativiśrāmavāraṁ bhajanabhavanaṁ gatvā vicāraṁ kr̥tvā yihūdīyān anyadēśīyāṁśca pravr̥ttiṁ grāhitavān|
5 Zizan niwa Sila mba Timoti ba grji ye ni Macedonia, Bulus a ka yo sron ma yo ngbangban ni lan tre'a, nda ni bwu hla ni Yahudawa ba ndi Yesu yi hi Kristi.
sīlatīmathiyayō rmākidaniyādēśāt samētayōḥ satōḥ paula uttaptamanā bhūtvā yīśurīśvarēṇābhiṣiktō bhavatīti pramāṇaṁ yihūdīyānāṁ samīpē prādāt|
6 Niki wa Yahudawa ba ba lu hon wu nda mren u, Bulus a kpon nklon kpama ni bawu nda hla bawu ndi, “Du iyi mbi he ni tu mbi, mi ngla wo mu rju, rji zizan mi hini bi kora'a.”
kintu tē 'tīva virōdhaṁ vidhāya pāṣaṇḍīyakathāṁ kathitavantastataḥ paulō vastraṁ dhunvan ētāṁ kathāṁ kathitavān, yuṣmākaṁ śōṇitapātāparādhō yuṣmān pratyēva bhavatu, tēnāhaṁ niraparādhō 'dyārabhya bhinnadēśīyānāṁ samīpaṁ yāmi|
7 Mle arju don bubuki nda hi ni ko Titiyus Justus, ndi wa a ta hu nkon bre Irji. Ikoma a na he hu nha ni sinagog.
sa tasmāt prasthāya bhajanabhavanasamīpasthasya yustanāmna īśvarabhaktasya bhinnadēśīyasya nivēśanaṁ prāviśat|
8 Crispus, ninkon Sinagog a, kpanyime ni Bachi, ni bi koma wawu mba, baba gbugbu ndji bi Korintiya wa ba wo nda kpanyime, ba ti batisma ni bawu.
tataḥ krīṣpanāmā bhajanabhavanādhipatiḥ saparivāraḥ prabhau vyaśvasīt, karinthanagarīyā bahavō lōkāśca samākarṇya viśvasya majjitā abhavan|
9 Bachi a hla ni Bulus ni chu nimi ra, “Na ti sissri na, si tre rju nina son gbangbi na.
kṣaṇadāyāṁ prabhuḥ paulaṁ darśanaṁ datvā bhāṣitavān, mā bhaiṣīḥ, mā nirasīḥ kathāṁ pracāraya|
10 Nitu mi he ni wu, ndrori na wa ti kpe meme ni wu na. mi he ni gbugbuwu ndji ni mi kikle gbu yi.”
ahaṁ tvayā sārddham āsa hiṁsārthaṁ kōpi tvāṁ spraṣṭuṁ na śakṣyati nagarē'smin madīyā lōkā bahava āsatē|
11 Bulus a son niki ti ise ri ni wha tanne, nda ni tsro lan tre Irji ni mimba.
tasmāt paulastannagarē prāyēṇa sārddhavatsaraparyyantaṁ saṁsthāyēśvarasya kathām upādiśat|
12 Niki wa Gallio a hon son ni ruron gomna wu Achaya, Yahudawa ba ba lu ni mren sron ri wu kiamba ni Bulus, nda vuu ye shishi bi gaa tre;
gālliyanāmā kaścid ākhāyādēśasya prāḍvivākaḥ samabhavat, tatō yihūdīyā ēkavākyāḥ santaḥ paulam ākramya vicārasthānaṁ nītvā
13 ba tre ndi, “Igu yi kma sron ndji ba duba hu nkon bre Irji nkan ni wa doka hla.”
mānuṣa ēṣa vyavasthāya viruddham īśvarabhajanaṁ karttuṁ lōkān kupravr̥ttiṁ grāhayatīti nivēditavantaḥ|
14 Kima me, niwa Bulus a taa bwu tre ma, Gallio a tre ni Yahudawa ba ndi, “Biyi Yahudawa, a nita nitu meme ko gbirjerje la tre, ani he nitu nkon mi wo yi.
tataḥ paulē pratyuttaraṁ dātum udyatē sati gālliyā yihūdīyān vyāharat, yadi kasyacid anyāyasya vātiśayaduṣṭatācaraṇasya vicārō'bhaviṣyat tarhi yuṣmākaṁ kathā mayā sahanīyābhaviṣyat|
15 Nitu wa a he nitu lan tre baba ba nde ni doka mbi, hi ki ni mla kpa mbi ti kimbi. Mina son ri ni gaa tre ikpi biyii na.”
kintu yadi kēvalaṁ kathāyā vā nāmnō vā yuṣmākaṁ vyavasthāyā vivādō bhavati tarhi tasya vicāramahaṁ na kariṣyāmi, yūyaṁ tasya mīmāṁsāṁ kuruta|
16 Gallio a duba rju dinkon ni ruron gaatre'a.
tataḥ sa tān vicārasthānād dūrīkr̥tavān|
17 Niki ba lu vu sosthenes, ninkon sinagog nda hlo tsi ni shishi ruron wu gaatre'a. E Gallio ana yo sron ni kpe wa ba tia na.
tadā bhinnadēśīyāḥ sōsthinināmānaṁ bhajanabhavanasya pradhānādhipatiṁ dhr̥tvā vicārasthānasya sammukhē prāharan tathāpi gālliyā tēṣu sarvvakarmmasu na manō nyadadhāt|
18 Bulus, hu gon son niki wu vi gbugbu bari, a lu don mri vayi ba nda dran hi ni Syria baba Priscilla mba Akwila. Niwa a rhihe kunkon rhini bubu ri ni jirgi ma wu Cenchrea, a duba kron nfutu ma rju mpempen nitu shirji wa a baan.
paulastatra punarbahudināni nyavasat, tatō bhrātr̥gaṇād visarjanaṁ prāpya kiñcanavratanimittaṁ kiṁkriyānagarē śirō muṇḍayitvā priskillākkilābhyāṁ sahitō jalapathēna suriyādēśaṁ gatavān|
19 Niwa ba ye ri ni Ephesus, Bulus a kaaba Priscilla mba Aquila don niki, e wawu kima a ri hi ni mi sinagog nda ka si shleniya baba Yahudawa ba.
tata iphiṣanagara upasthāya tatra tau visr̥jya svayaṁ bhajanabhvanaṁ praviśya yihūdīyaiḥ saha vicāritavān|
20 Niwa ba mye Bulus du son gbaa nha, a kama.
tē svaiḥ sārddhaṁ punaḥ katipayadināni sthātuṁ taṁ vyanayan, sa tadanurarīkr̥tya kathāmētāṁ kathitavān,
21 Ni lu bre nda ni donba, a tre ndi, “Mila kma ye ngari, Irji nita kpanyime.” A dran nitu jirgi mma rhiki hi ni Ephesus.
yirūśālami āgāmyutsavapālanārthaṁ mayā gamanīyaṁ; paścād īśvarēcchāyāṁ jātāyāṁ yuṣmākaṁ samīpaṁ pratyāgamiṣyāmi| tataḥ paraṁ sa tai rvisr̥ṣṭaḥ san jalapathēna iphiṣanagarāt prasthitavān|
22 Niwa Bulus a ye grji ni Caesarea, a hon hi ka chi ekklisiya wu Urushelima nda grji hi ni Antioch.
tataḥ kaisariyām upasthitaḥ san nagaraṁ gatvā samājaṁ namaskr̥tya tasmād āntiyakhiyānagaraṁ prasthitavān|
23 Hu gon fon son niki, Bulus rju kuunkon zren zu ni gbungblu Galatia mba Phrygia, nda ni nhron mri ko ba du ba kri gbangban.
tatra kiyatkālaṁ yāpayitvā tasmāt prasthāya sarvvēṣāṁ śiṣyāṇāṁ manāṁsi susthirāṇi kr̥tvā kramaśō galātiyāphrugiyādēśayō rbhramitvā gatavān|
24 Niki, Yahudawa ri ni nde Apollos, wa ba ngrjiwu ni Alexandria, a ye ni Ehpesus. A he ni lantre ndindi wu tre nda ni mla toh vunvu tre Irji.
tasminnēva samayē sikandariyānagarē jāta āpallōnāmā śāstravit suvaktā yihūdīya ēkō jana iphiṣanagaram āgatavān|
25 Apollos ana kpa tsro ndindi ni tsro tre Bachi, nitu wa a ta kri gbangban ni dri, a tre nda tsro ni nkon tsatsra kpi nitu Yesu, e nda to nitu batisma wu Yohana megen.
sa śikṣitaprabhumārgō manasōdyōgī ca san yōhanō majjanamātraṁ jñātvā yathārthatayā prabhōḥ kathāṁ kathayan samupādiśat|
26 Apollos a lu kri si tre ni gbengblen sron ni mi sinagog. Niwa Priscilla mba Aquila ba woowu, ba yo ye ni kosan nda mla bla niwu, nkon wu Irji.
ēṣa janō nirbhayatvēna bhajanabhavanē kathayitum ārabdhavān, tataḥ priskillākkilau tasyōpadēśakathāṁ niśamya taṁ svayōḥ samīpam ānīya śuddharūpēṇēśvarasya kathām abōdhayatām|
27 Niwa a ta son vu yba hi ni Achaia, mri vayi ba ba nhron nda nha vunvu ni mriko bi Achaia ndi du ba kpaa ni wo ha. Niwa a ka riki, a zo ni nkon gbugbuwu biwa ba kpanyime, nita a kpaba hamma ni duba ti kpe.
paścāt sa ākhāyādēśaṁ gantuṁ matiṁ kr̥tavān, tadā tatratyaḥ śiṣyagaṇō yathā taṁ gr̥hlāti tadarthaṁ bhrātr̥gaṇēna samāśvasya patrē likhitē sati, āpallāstatrōpasthitaḥ san anugrahēṇa pratyayināṁ bahūpakārān akarōt,
28 Apollos a kri gbangban ni sen nyu ni Yahudawa ba nda tsro ba rhi ni vunvu Irji ndi Yesu yi hi Kristi.
phalatō yīśurabhiṣiktastrātēti śāstrapramāṇaṁ datvā prakāśarūpēṇa pratipannaṁ kr̥tvā yihūdīyān niruttarān kr̥tavān|