< Ndu Manzaniba 15 >
1 Indji bari ba grji rji ni Judiya ye ni Antioch nda ye bla tsro ni mri vayi ba ndi, “Bi tina duba han mbru ni yiwu hu njo tre Musa na, bina kpa chuchuwo na.
yihūdādeśāt kiyanto janā āgatya bhrātṛgaṇamitthaṁ śikṣitavanto mūsāvyavasthayā yadi yuṣmākaṁ tvakchedo na bhavati tarhi yūyaṁ paritrāṇaṁ prāptuṁ na śakṣyatha|
2 Kpeyi a vu tu Bulus mba Barnaba zon ti nkan nda duba kri senyu ni ba. Niki, Bulus mba Barnaba, baba bari ni mi mba, ba chuba ndi duba hon hi ni Urushelima nda yi son ni ba manzani baba bi ninkon ba nitu duba tu tre'a.
paulabarṇabbau taiḥ saha bahūn vicārān vivādāṁśca kṛtavantau, tato maṇḍalīyanokā etasyāḥ kathāyāstattvaṁ jñātuṁ yirūśālamnagarasthān preritān prācīnāṁśca prati paulabarṇabbāprabhṛtīn katipayajanān preṣayituṁ niścayaṁ kṛtavantaḥ|
3 Nitu ki, niwa ekklisiya a ton ba'a, ba zren zu ni Phoenicia mba Samaria, nda si bwu bla sran sron wa bi kora'a ba kpa'a. Ba nji ngyiri kpukpome ye ni mri vayi ba.
te maṇḍalyā preritāḥ santaḥ phaiṇīkīśomirondeśābhyāṁ gatvā bhinnadeśīyānāṁ manaḥparivarttanasya vārttayā bhrātṛṇāṁ paramāhlādam ajanayan|
4 Niwa ba ye rini Urushelima, ekklisiya mba manzaniba baba bi ninkon ba ba kpaba ni wo ha, i baka vu kpi wa Irji a ti bawu'a bla ni bawu.
yirūśālamyupasthāya preritagaṇena lokaprācīnagaṇena samājena ca samupagṛhītāḥ santaḥ svairīśvaro yāni karmmāṇi kṛtavān teṣāṁ sarvvavṛttāntān teṣāṁ samakṣam akathayan|
5 Ama ndji bari, ni mi biwa ba kpanyeme'a, wa bahe ni mi grji bi Pharisee, ba lu kri nda tre ndi, “Ani kpe wuti ni duba vu ba han mbru nda yo tre gbangban ni bawu duba hu tre doka Musa.”
kintu viśvāsinaḥ kiyantaḥ phirūśimatagrāhiṇo lokā utthāya kathāmetāṁ kathitavanto bhinnadeśīyānāṁ tvakchedaṁ karttuṁ mūsāvyavasthāṁ pālayituñca samādeṣṭavyam|
6 Niki manzaniba baba bi ninkon ba ba zontu ki nitu duba mla kpeyi yato.
tataḥ preritā lokaprācīnāśca tasya vivecanāṁ karttuṁ sabhāyāṁ sthitavantaḥ|
7 Hu gon sen nyu ni kpamba, Bitrus a lu kri nda tre niba ndi, mri vayi, bito ndi, ni nton ndindi wa aka hi ye'a, Irji a chu ni mi mbi, nitu ni nyu mu, Bi kora ba duba wo lantre wu tre ndindi'a, nda kpanyeme.
bahuvicāreṣu jātaṣu pitara utthāya kathitavān, he bhrātaro yathā bhinnadeśīyalokā mama mukhāt susaṁvādaṁ śrutvā viśvasanti tadarthaṁ bahudināt pūrvvam īśvarosmākaṁ madhye māṁ vṛtvā niyuktavān|
8 Irji, wa ato dri'a a mla bla ni bawu niwa a nuba Ruhu Tsatsra, toh waa ati nitawu;
antaryyāmīśvaro yathāsmabhyaṁ tathā bhinnadeśīyebhyaḥ pavitramātmānaṁ pradāya viśvāsena teṣām antaḥkaraṇāni pavitrāṇi kṛtvā
9 ndana chuta ti nkan ni ba na, niwa a vu sron mba se ni toh kri gbangban.
teṣām asmākañca madhye kimapi viśeṣaṁ na sthāpayitvā tānadhi svayaṁ pramāṇaṁ dattavān iti yūyaṁ jānītha|
10 Zizan nitu ki, ahi ngye duyi ni tsra Irji, niwa bi klo ilo wu ya nitu nkanto wu bi hu'a wa ba timbu, ni kita kina mla to ba nji na'a?
ataevāsmākaṁ pūrvvapuruṣā vayañca svayaṁ yadyugasya bhāraṁ soḍhuṁ na śaktāḥ samprati taṁ śiṣyagaṇasya skandheṣu nyasituṁ kuta īśvarasya parīkṣāṁ kariṣyatha?
11 Ama ki kpanyeme ndi ki kpachuwo nitu ya ndindi wu Bachi Yesu, na baba me.”
prabho ryīśukhrīṣṭasyānugraheṇa te yathā vayamapi tathā paritrāṇaṁ prāptum āśāṁ kurmmaḥ|
12 Kpaandji ba wawu ba ki ni gbangbi niwa ba si sren ton ni ndu wu bwu ya mba wu kanyu yo ni w'ho wa Barnaba mba Bulus ba vu si bla nitu wa Irji a ti ndu ni mi Bi kora'a, zuni wo mba.
anantaraṁ barṇabbāpaulābhyām īśvaro bhinnadeśīyānāṁ madhye yadyad āścaryyam adbhutañca karmma kṛtavān tadvṛttāntaṁ tau svamukhābhyām avarṇayatāṁ sabhāsthāḥ sarvve nīravāḥ santaḥ śrutavantaḥ|
13 Hu gon wa ba tre kle'a, Yakubu a saa nda ni tre ndi, “Mri vayi, yo ton ndi wome.
tayoḥ kathāyāṁ samāptāyāṁ satyāṁ yākūb kathayitum ārabdhavān
14 Siman a hla yiwu niwa Irji ni ya ndindi ma ni mumla azo bi kora'a nitu du ban rhi ni ba, ndji wu ndema.
he bhrātaro mama kathāyām mano nidhatta| īśvaraḥ svanāmārthaṁ bhinnadeśīyalokānām madhyād ekaṁ lokasaṁghaṁ grahītuṁ matiṁ kṛtvā yena prakāreṇa prathamaṁ tān prati kṛpāvalekanaṁ kṛtavān taṁ śimon varṇitavān|
15 Lantre ba anabawa a kpanyme ni kii, na wa ba nha'a.
bhaviṣyadvādibhiruktāni yāni vākyāni taiḥ sārddham etasyaikyaṁ bhavati yathā likhitamāste|
16 Hu gon kpi biyi, mi k'ma ye, mba miye mme ngari, ko wu zontu ni Irji wu Dauda, wa a zilhe ye; Mi nzu sazi, ni du wron meme ma du k'ma ye to ana he,
sarvveṣāṁ karmmaṇāṁ yastu sādhakaḥ parameśvaraḥ| sa evedaṁ vadedvākyaṁ śeṣāḥ sakalamānavāḥ| bhinnadeśīyalokāśca yāvanto mama nāmataḥ| bhavanti hi suvikhyātāste yathā parameśituḥ|
17 ni du mbru ndji wa ba don'a, duba wato Bachi, baba wawu bi kora wa ba yo ba ni ndemu.'
tatvaṁ samyak samīhante tannimittamahaṁ kila| parāvṛtya samāgatya dāyūdaḥ patitaṁ punaḥ| dūṣyamutthāpayiṣyāmi tadīyaṁ sarvvavastu ca| patitaṁ punaruthāpya sajjayiṣyāmi sarvvathā||
18 Ikpe yi yi Bachi a tre ndi, A nhati kpi biyi wa bato rhi ni sen'a? / Nk'ma vunvu wu Greek bi sen wa ba he ni tu tre wandi a nkan / Ikpe yiyi wa Bachi a tre, ni tuma yi, ba toh wawu kpi wa ba ti nisen. (aiōn )
ā prathamād īśvaraḥ svīyāni sarvvakarmmāṇi jānāti| (aiōn )
19 Nitu kima, mi ban zi ndi kina ti ba ya na, baba bi kora wa ba k'ma ye ni Irji.
ataeva mama nivedanamidaṁ bhinnadeśīyalokānāṁ madhye ye janā īśvaraṁ prati parāvarttanta teṣāmupari anyaṁ kamapi bhāraṁ na nyasya
20 Ama ki nhahi ni bawu ndi a tre wa s tsra, duba chukpa mba ti nkan ni kpa ti meme gunki, wrhuni hu mba mba ni nn'ma wa ba wuu ba ndwuto, mba rhini iyi.
devatāprasādāśucibhakṣyaṁ vyabhicārakarmma kaṇṭhasampīḍanamāritaprāṇibhakṣyaṁ raktabhakṣyañca etāni parityaktuṁ likhāmaḥ|
21 Nitu Musa, ba d'buhla ni gbu nkankan, rhini k'ba bi sen, a ye ni zizan wa basi bla nimi Synagogue chachu ni vi Sabbath.”
yataḥ pūrvvakālato mūsāvyavasthāpracāriṇo lokā nagare nagare santi prativiśrāmavārañca bhajanabhavane tasyāḥ pāṭho bhavati|
22 Niki a bi ya ni manzaniba baba bi ninkon ba, mba ekklisiya wawu, duba chu Juda wa ba yo ndi Barsabbas, mba Sila, wa bana bi ninkon wu bi vayi ba, nda ton ba hi ni Antioch baba Bulus mba BArnaba.
tataḥ paraṁ preritagaṇo lokaprācīnagaṇaḥ sarvvā maṇḍalī ca sveṣāṁ madhye barśabbā nāmnā vikhyāto manonītau kṛtvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati preṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan|
23 Nha zuni wo mba, “Rhini manzani baba bi ninkon ba, mri vayi mbi, hini mri vayi bi kora nimi Antioch, Syria mba Cilicia ki chi yi!
tasmin patre likhitamiṁda, āntiyakhiyā-suriyā-kilikiyādeśasthabhinnadeśīyabhrātṛgaṇāya preritagaṇasya lokaprācīnagaṇasya bhrātṛgaṇasya ca namaskāraḥ|
24 Nitu ki wo ndi ndji bari ba rhunita hama ni kpanyime mbu, nda ka si chonyi ni lan tre wa a kpa sron mbi ti meme'a.
viśeṣato'smākam ājñām aprāpyāpi kiyanto janā asmākaṁ madhyād gatvā tvakchedo mūsāvyavasthā ca pālayitavyāviti yuṣmān śikṣayitvā yuṣmākaṁ manasāmasthairyyaṁ kṛtvā yuṣmān sasandehān akurvvan etāṁ kathāṁ vayam aśṛnma|
25 A bi ya nitawu, wa ki k'ma sron mbu yo ni bubu riri, ndi chu ndji biyi wa ki tonba ye ni yi baba mri vayi bi mlason mbu, Barnaba mba Bulus,
tatkāraṇād vayam ekamantraṇāḥ santaḥ sabhāyāṁ sthitvā prabho ryīśukhrīṣṭasya nāmanimittaṁ mṛtyumukhagatābhyāmasmākaṁ
26 ndji biwa ba ban tu yo ni nkon qu nitu nde wu Bachi Yesu Kristi.
priyabarṇabbāpaulābhyāṁ sārddhaṁ manonītalokānāṁ keṣāñcid yuṣmākaṁ sannidhau preṣaṇam ucitaṁ buddhavantaḥ|
27 Nitu ki, ki ton Juda mba Sila, Wa ba vu bla ni yiwu, kpi biyi ngame ni lantre mba.
ato yihūdāsīlau yuṣmān prati preṣitavantaḥ, etayo rmukhābhyāṁ sarvvāṁ kathāṁ jñāsyatha|
28 Nitu a ya bi ni Ruhu Tsatsra mba ni tawu, du kina la ban ndu ya sa nha nitu mbi zan wa a he toki ye:
devatāprasādabhakṣyaṁ raktabhakṣyaṁ galapīḍanamāritaprāṇibhakṣyaṁ vyabhicārakarmma cemāni sarvvāṇi yuṣmābhistyājyāni; etatprayojanīyājñāvyatirekena yuṣmākam upari bhāramanyaṁ na nyasituṁ pavitrasyātmano'smākañca ucitajñānam abhavat|
29 ndi du yi chuwo rjuni kpi wa ba ton ni brji, ni iyi, kpi wa ba wuu ni ndwu to, mba rhini latre wamba ko lilon. Bita chu kpambi wru ni kpi biyi, zren ni bi yiwu. gbuchu.
ataeva tebhyaḥ sarvvebhyaḥ sveṣu rakṣiteṣu yūyaṁ bhadraṁ karmma kariṣyatha| yuṣmākaṁ maṅgalaṁ bhūyāt|
30 Niki, niwa ba kle nda yo ba ninkon, ba zren grji hi ni Antioch, hu gon wa ba vu gbu ndji ba zontu zi bubu riri, ba ka vunvu wa ba nha bawu nuba.
te visṛṣṭāḥ santa āntiyakhiyānagara upasthāya lokanivahaṁ saṁgṛhya patram adadan|
31 Niwa ba bwu bla, ba ta kpe nitu nron tre wa ba kpa'a.
tataste tatpatraṁ paṭhitvā sāntvanāṁ prāpya sānandā abhavan|
32 Juda mba Sila, wa bana anabawa ngame, nronba mri vayi ba ni lan tre gbugbuwu nda zoba kri gbangban.
yihūdāsīlau ca svayaṁ pracārakau bhūtvā bhrātṛgaṇaṁ nānopadiśya tān susthirān akurutām|
33 Hu gon wa ba fon ki niki, ba tru ba hi ni si sran rhini mri vayi ba hi ni biwa bana ton ba'a.
itthaṁ tau tatra taiḥ sākaṁ katipayadināni yāpayitvā paścāt preritānāṁ samīpe pratyāgamanārthaṁ teṣāṁ sannidheḥ kalyāṇena visṛṣṭāvabhavatāṁ|
34 Vunvu wu bi zan, bi son bana he ni nklan 34 na (Ya Ndu Man.15:40). Ama a toh bi du Sila du k'ma son niki.
kintu sīlastatra sthātuṁ vāñchitavān|
35 Ama Bulus mba Barnaba ba kii ni Antioch ndani tsro nda ni bla (baba gbugbu bari) lan tre wu Bachi.
aparaṁ paulabarṇabbau bahavaḥ śiṣyāśca lokān upadiśya prabhoḥ susaṁvādaṁ pracārayanta āntiyakhiyāyāṁ kālaṁ yāpitavantaḥ|
36 Hu gon vi bari, Bulus a hla ni Barnaba, “Ki k'ma hi zizan ni ki hi tsri ni mri vayi bi gbu wa kina ka d'bu hla lantre Bachi, niki toh ka ba heni ha.”
katipayadineṣu gateṣu paulo barṇabbām avadat āgacchāvāṁ yeṣu nagareṣvīśvarasya susaṁvādaṁ pracāritavantau tāni sarvvanagarāṇi punargatvā bhrātaraḥ kīdṛśāḥ santīti draṣṭuṁ tān sākṣāt kurvvaḥ|
37 Barnaba a son ban Yohana wa ba yondi Markus, nji nha.
tena mārkanāmnā vikhyātaṁ yohanaṁ saṅginaṁ karttuṁ barṇabbā matimakarot,
38 Ama Bulus a rhimren ndi ana bi du ba ban Markus na, waa ana kaa ba don ni Pamphylia nda na la huba ni ndu'a na.
kintu sa pūrvvaṁ tābhyāṁ saha kāryyārthaṁ na gatvā pāmphūliyādeśe tau tyaktavān tatkāraṇāt paulastaṁ saṅginaṁ karttum anucitaṁ jñātavān|
39 Niki, kikle sen nyu a gaaba nda du ba hu nkon nkankan ni kpamba, i Barnaba a ban Markus hu ni kpama, nda dran rju hi ni Cyprus.
itthaṁ tayoratiśayavirodhasyopasthitatvāt tau parasparaṁ pṛthagabhavatāṁ tato barṇabbā mārkaṁ gṛhītvā potena kupropadvīpaṁ gatavān;
40 Ama Bulus a chu Sila nda rju kunkon hi, hu wa mri vayi ba ba vu ba sru ni nji ndindi wu Bachi.
kintu paulaḥ sīlaṁ manonītaṁ kṛtvā bhrātṛbhirīśvarānugrahe samarpitaḥ san prasthāya
41 Mle a zren zu ni Syria mba Cilicia ndani gbre kri gbangban ni ekklisiya ba.
suriyākilikiyādeśābhyāṁ maṇḍalīḥ sthirīkurvvan agacchat|