< Ndu Manzaniba 12 >

1 Zizan, wieiweire ni nton wa Herod, kikle chu'a a saa wo nitu biwa ba bi ikklissiya ba, nitu du vu ba tiiya.
tasmin samaye herod‌rājo maṇḍalyāḥ kiyajjanebhyo duḥkhaṁ dātuṁ prārabhat|
2 A wuu Yakubu vayi Yohana ni Takobi.
viśeṣato yohanaḥ sodaraṁ yākūbaṁ karavālāghāten hatavān|
3 Hu gon wa ato ndi kima a biya ni Yahudawa ba, a hon hi ka vu Bitrus ngame. Kima a he ni ba vi wu bredi wandi ba klan hamma ni du sa nda en na.
tasmād yihūdīyāḥ santuṣṭā abhavan iti vijñāya sa pitaramapi dharttuṁ gatavān|
4 Niwa a vuulo'a, a njiwu ka tro ni kotro, ni wo sojoji nklan nza du ba mla ya; a ta son ndji wa ani njiwu rjuye nu ndji hu kle igan-u nigra.
tadā kiṇvaśūnyapūpotsavasamaya upātiṣṭat; ata utsave gate sati lokānāṁ samakṣaṁ taṁ bahirāneyyāmīti manasi sthirīkṛtya sa taṁ dhārayitvā rakṣṇārtham yeṣām ekaikasaṁghe catvāro janāḥ santi teṣāṁ caturṇāṁ rakṣakasaṁghānāṁ samīpe taṁ samarpya kārāyāṁ sthāpitavān|
5 Toki, ba tro Bitrus zi ni tra tro, ama biwa ba bi ekklisiya ba kri gbangban ni bre Irji ni tu ma.
kintuṁ pitarasya kārāsthitikāraṇāt maṇḍalyā lokā aviśrāmam īśvarasya samīpe prārthayanta|
6 Nichu wa mble ka nhran hu'a, Herod anata chu rjuye duba bla tre nituma, Bitrus a sia kruna ni tsutsu sojoji harhi, nimi lo ni sraka harhi, ni bi gben ni nyu nkontra ni duba mla ta ya nkontra'a.
anantaraṁ herodi taṁ bahirānāyituṁ udyate sati tasyāṁ rātrau pitaro rakṣakadvayamadhyasthāne śṛṅkhaladvayena baddhvaḥ san nidrita āsīt, dauvārikāśca kārāyāḥ sammukhe tiṣṭhanato dvāram arakṣiṣuḥ|
7 Mle, Maleka Bachi a lu kri tanwrhu, ikpan lu ri nda kri bwu tra wu ko tro'a, ndu ku wrhu Bitrus ni kosan nda ta'u sh'me ni nna'a nda hlawu ndi, “Lukri gbagbla,” u sraka'a ba ju kuhle rjini woma.
etasmin samaye parameśvarasya dūte samupasthite kārā dīptimatī jātā; tataḥ sa dūtaḥ pitarasya kukṣāvāvātaṁ kṛtvā taṁ jāgarayitvā bhāṣitavān tūrṇamuttiṣṭha; tatastasya hastasthaśṛṅkhaladvayaṁ galat patitaṁ|
8 Maleka a hlawu ndi, “Lo kpame ni vu lagban wu zame sru.” Bitrus a tie toki. Maleka a hlawu ndi “Vu nklon me wu kora'a sru ni hume.”
sa dūtastamavadat, baddhakaṭiḥ san pādayoḥ pāduke arpaya; tena tathā kṛte sati dūtastam uktavān gātrīyavastraṁ gātre nidhāya mama paścād ehi|
9 Niki, Bitrus a hu Maleka zren rju. Ana to ndi kpe wa Maleka a tia a hi njanji na. A tre ndi a si toh ni raa mu.
tataḥ pitarastasya paścād vrajana bahiragacchat, kintu dūtena karmmaitat kṛtamiti satyamajñātvā svapnadarśanaṁ jñātavān|
10 Niwa ba zren ka vu y'ba bi gben bi mumla, mba wu ha, nda ye ni kikle nkon karfe wu ri ni gbu'a, a bwu kikima ni bawu. Ba rju grji hu nkon wu mi gbu'a, u Maleka a kri kaado.
itthaṁ tau prathamāṁ dvitīyāñca kārāṁ laṅghitvā yena lauhanirmmitadvāreṇa nagaraṁ gamyate tatsamīpaṁ prāpnutāṁ; tatastasya kavāṭaṁ svayaṁ muktamabhavat tatastau tatsthānād bahi rbhūtvā mārgaikasya sīmāṁ yāvad gatau; tato'kasmāt sa dūtaḥ pitaraṁ tyaktavān|
11 Niwa mren Bitrus a k'ma ye niwu, a tre ndi, “Zizan, mi mla toh wu njanji ndi Bachi yi a ton Maleka ni du ye kpame chuwo ni wo Hiridus, mba wawu kpi wa Yahudawa ba bata yo shishi ndi ba toh.”
tadā sa cetanāṁ prāpya kathitavān nijadūtaṁ prahitya parameśvaro herodo hastād yihūdīyalokānāṁ sarvvāśāyāśca māṁ samuddhṛtavān ityahaṁ niścayaṁ jñātavān|
12 Ni mla to toki, a zren hi ni ko Maryamu iyi Yohana, wa ba yo ndi Markus ngame, niki ndji gbugbuwu bana zontu ki si bre Irji.
sa vivicya mārkanāmrā vikhyātasya yohano mātu rmariyamo yasmin gṛhe bahavaḥ sambhūya prārthayanta tanniveśanaṁ gataḥ|
13 Niwa a wrunkon wu kikle nkotra u ri ni ko'a, vivren wa wu ndu ni ko'a, wa ndema hi Ruda a ye nitu du ye kpa yo'a.
pitareṇa bahirdvāra āhate sati rodānāmā bālikā draṣṭuṁ gatā|
14 Niwa a wo lan Bitrus nda to ndi a yi wawuyi, nitu ngyiri ana bwu nkon a na nda tsutsu ri hi nimi ko'a, nda ka hla bawu ndi Bitrus kri ni nyu nkontra wu kora.
tataḥ pitarasya svaraṁ śruvā sā harṣayuktā satī dvāraṁ na mocayitvā pitaro dvāre tiṣṭhatīti vārttāṁ vaktum abhyantaraṁ dhāvitvā gatavatī|
15 Ba kri hlawu ndi, “Wu sran.” Ama a kri gbangban nitu a hi njanji. Ba tre ndi, “A hi ibrji ma.
te prāvocan tvamunmattā jātāsi kintu sā muhurmuhuruktavatī satyamevaitat|
16 Ama Bitrus ana donme ni wrunko'a na, ni bwu nko mba, ba too nda kri bwunyu yo ni h'yo.
tadā te kathitavantastarhi tasya dūto bhavet|
17 Bitrus a ti ba niwo duba son gbangbi, nda bla bawu nitu wa Bachi a njiwu rju ni kotro. A tre ndi, ton ba hi ni Yakubu baba mbru mri vayi ba nitu kpeyi. Mle a lu don ba nda zren hi ni buburi nkan.
pitaro dvāramāhatavān etasminnantare dvāraṁ mocayitvā pitaraṁ dṛṣṭvā vismayaṁ prāptāḥ|
18 Niwa mble a nhra, ana tsitu fime wa a ri ni mi sojoji ba na nitu ka ahi ngye ti Bitrus.
tataḥ pitaro niḥśabdaṁ sthātuṁ tān prati hastena saṅketaṁ kṛtvā parameśvaro yena prakāreṇa taṁ kārāyā uddhṛtyānītavān tasya vṛttāntaṁ tānajñāpayat, yūyaṁ gatvā yākubaṁ bhrātṛgaṇañca vārttāmetāṁ vadatetyuktā sthānāntaraṁ prasthitavān|
19 Hu wa Hiridus a wa nda na too na, a mye bi gben ba nda yo ba ni duba wu ba. Hu ki, a grji rji ni Judiya hi ni Caesarea nda ka son niki.
prabhāte sati pitaraḥ kva gata ityatra rakṣakāṇāṁ madhye mahān kalaho jātaḥ|
20 Zizan Hiridus a shu ni nfu ni ndji bi Tyre mba Sidon. Ba hi niwu nitu kpe riri, nda weire Blastus, wa ani zo ninkon chu'a ndu, andi du yo nyu zoba, ba mye ndi duba ki ni sikpe ni gbungblu meme wu nikon chu'a.
herod bahu mṛgayitvā tasyoddeśe na prāpte sati rakṣakān saṁpṛcchya teṣāṁ prāṇān hantum ādiṣṭavān|
21 Ni vi wa ba yo'a, Hiridus a sru nklon ma u bi chu nda son ni ruron wu tu chuma, nda lu tre ni ba.
paścāt sa yihūdīyapradeśāt kaisariyānagaraṁ gatvā tatrāvātiṣṭhat|
22 Ndji ba ba kpagro ndi, “Wayi hi lan Irji ana wu ndji na!”
sorasīdonadeśayo rlokebhyo herodi yuyutsau sati te sarvva ekamantraṇāḥ santastasya samīpa upasthāya lvāstanāmānaṁ tasya vastragṛhādhīśaṁ sahāyaṁ kṛtvā herodā sārddhaṁ sandhiṁ prārthayanta yatastasya rājño deśena teṣāṁ deśīyānāṁ bharaṇam abhavatṁ
23 Hari me, Maleka Bachi a kri yo wru, nitu ana nu Irji ninkon na; ntson mra ba kri rhiwu wuu.
ataḥ kutracin nirupitadine herod rājakīyaṁ paricchadaṁ paridhāya siṁhāsane samupaviśya tān prati kathām uktavān|
24 Ama lantre Irji a si bwu bran ndani krigbu.
tato lokā uccaiḥkāraṁ pratyavadan, eṣa manujaravo na hi, īśvarīyaravaḥ|
25 Niki, niwa Barnabas mba Shawulu ba kle ndu zren mba, ba k'ma zren rji ni Urishelima, nda nji nha niba Yohana, wa ba yo ndi Markus
tadā herod īśvarasya sammānaṁ nākarot; tasmāddhetoḥ parameśvarasya dūto haṭhāt taṁ prāharat tenaiva sa kīṭaiḥ kṣīṇaḥ san prāṇān ajahāt| kintvīśvarasya kathā deśaṁ vyāpya prabalābhavat| tataḥ paraṁ barṇabbāśaulau yasya karmmaṇo bhāraṁ prāpnutāṁ tābhyāṁ tasmin sampādite sati mārkanāmnā vikhyāto yo yohan taṁ saṅginaṁ kṛtvā yirūśālamnagarāt pratyāgatau|

< Ndu Manzaniba 12 >