< Ndu Manzaniba 10 >

1 Nikima, ndji ri a he nimi gbu Kaisairiya, wa nde ma hi Koneliyus, ana ninkon soja derhi ri, wa ba ta yo ndi Regiment wu Italiya.
kaisariyānagara itāliyākhyasainyāntargataḥ karṇīliyanāmā sēnāpatirāsīt
2 Ana ndji wa towu, wa ata klu sissri Irji baba bi ko ma wawu, nda ta nu ndji biya zaka ma, nda ni bre Iri chachu.
sa saparivārō bhakta īśvaraparāyaṇaścāsīt; lōkēbhyō bahūni dānādīni datvā nirantaram īśvarē prārthayāñcakrē|
3 Mla ni nton wu tya wu irhi, a mla to ni ra Maleka Irji si'a grji si ye niwu. Maleka a hla niwu ndi, “Cornelius!”
ēkadā tr̥tīyapraharavēlāyāṁ sa dr̥ṣṭavān īśvarasyaikō dūtaḥ saprakāśaṁ tatsamīpam āgatya kathitavān, hē karṇīliya|
4 Cornelius a nzu ya Maleka u sissri a vu wa a lu tre ndi, “Wayi hi ngye, ninkon mu?” Maleka a hlawu ndi, “Bre me mba zaka me ba hon hi ni ton mren ndindi ni shishi Irji.
kintu sa taṁ dr̥ṣṭvā bhītō'kathayat, hē prabhō kiṁ? tadā tamavadat tava prārthanā dānādi ca sākṣisvarūpaṁ bhūtvēśvarasya gōcaramabhavat|
5 Zizan ton ndji me bari hi ni gbu Joppa du ba hi yo ndji wa ba yo ndema ndi Bitrus, du wuba ye niwa.
idānīṁ yāphōnagaraṁ prati lōkān prēṣya samudratīrē śimōnnāmnaścarmmakārasya gr̥hē pravāsakārī pitaranāmnā vikhyātō yaḥ śimōn tam āhvāyaya;
6 Ani son ni ndji wu tindu ntan wa ba yo ndi Siman, wa ikoma he ni nyu kpama teku'a
tasmāt tvayā yadyat karttavyaṁ tattat sa vadiṣyati|
7 Niwa Maleka wa tre niwu a hi kpama, Cornelius a yo mri ko ma harhi mba soja ri wa ani toh wo tre ma'a.
ityupadiśya dūtē prasthitē sati karṇīliyaḥ svagr̥hasthānāṁ dāsānāṁ dvau janau nityaṁ svasaṅgināṁ sainyānām ēkāṁ bhaktasēnāñcāhūya
8 Cornelius a hla bawu wawu kpewa a si zren niwu'a nda ton ba hi ni Joppa.
sakalamētaṁ vr̥ttāntaṁ vijñāpya yāphōnagaraṁ tān prāhiṇōt|
9 Zizan ni nton wu tanne wa ahuri kima, ba sia zren ni ti weiwiere ni mi gbu, Bitrus a hon hi kasi bre ni ko tu nka.
parasmin dinē tē yātrāṁ kr̥tvā yadā nagarasya samīpa upātiṣṭhan, tadā pitarō dvitīyapraharavēlāyāṁ prārthayituṁ gr̥hapr̥ṣṭham ārōhat|
10 E iyon a vu wa aluta wa ikpe wu rhi, ama niwa ndji ba basia sron biri, a si toh tsro too ra,
ētasmin samayē kṣudhārttaḥ san kiñcid bhōktum aicchat kintu tēṣām annāsādanasamayē sa mūrcchitaḥ sannapatat|
11 wa atoh shulu bwu, nda toh nklan kpe si grji, ikpe a rju ngma ibla wa asi grji ni ye ni meme, wa ba vuu nji ni ton nza ma nda siwu si grji.
tatō mēghadvāraṁ muktaṁ caturbhiḥ kōṇai rlambitaṁ br̥hadvastramiva kiñcana bhājanam ākāśāt pr̥thivīm avārōhatīti dr̥ṣṭavān|
12 Ni mi ma innma kanka wu mriza nza baba biwa ba nnha ni meme, baba chinche bi bwa ni shulu.
tanmadhyē nānaprakārā grāmyavanyapaśavaḥ khēcarōrōgāmiprabhr̥tayō jantavaścāsan|
13 E lan ri a tre niwu ndi, “Lukri Bitrus, wuu ni tan.”
anantaraṁ hē pitara utthāya hatvā bhuṁkṣva tampratīyaṁ gagaṇīyā vāṇī jātā|
14 Bitrus a tre ndi “Ana to ki na, Bachi; Rjhimu, mina tan kpe wa a he ni rjhina nda na kpanya ni shishi Irji na.
tadā pitaraḥ pratyavadat, hē prabhō īdr̥śaṁ mā bhavatu, aham ētat kālaṁ yāvat niṣiddham aśuci vā dravyaṁ kiñcidapi na bhuktavān|
tataḥ punarapi tādr̥śī vihayasīyā vāṇī jātā yad īśvaraḥ śuci kr̥tavān tat tvaṁ niṣiddhaṁ na jānīhi|
16 Ama ilan ala kma tre niwu nkpuwu ha ngari ndi “Kpe wa Irji ngla ti sa'a, na yo ndi a he ni Irji na.”
itthaṁ triḥ sati tat pātraṁ punarākr̥ṣṭaṁ ākāśam agacchat|
17 Niwa kpeyi ari si kpa Bitrus tsi shishi nitu ko ka a hi ngye tu kpe wa a toh nimi ra ma, niki, har hi, ndji wa Cornelius a ton ba'a ba ye ki ni nyu kikle nkontra nitu bana mye u ba tsro ba nkon wa ba hu zu ye ni ko'a.
tataḥ paraṁ yad darśanaṁ prāptavān tasya kō bhāva ityatra pitarō manasā sandēgdhi, ētasmin samayē karṇīliyasya tē prēṣitā manuṣyā dvārasya sannidhāvupasthāya,
18 Ba d'bu yo nda mye ka Siman, wa ba yo ndi Bitrus ngame, ni son niki.
śimōnō gr̥hamanvicchantaḥ sampr̥chyāhūya kathitavantaḥ pitaranāmnā vikhyātō yaḥ śimōn sa kimatra pravasati?
19 Niwa Bitrus a rhisi rhimren nitu ra wa ato'a, Ruhu a hlawu ndi, “Toomba, ndji tra asi waw/chiche nha nvunvu bi sen bari ba nha andi/ndji haarhi basi waw.
yadā pitarastaddarśanasya bhāvaṁ manasāndōlayati tadātmā tamavadat, paśya trayō janāstvāṁ mr̥gayantē|
20 Lu grji huba hi, na ti ngri ni huba na, nitu a hi me mi tonba.”
tvam utthāyāvaruhya niḥsandēhaṁ taiḥ saha gaccha mayaiva tē prēṣitāḥ|
21 Nikima, Bitrus a grji hi ni ndji ba nda tre ndi, “A hi meyi wa bisi wa'a. A ngye njiyi ye?”
tasmāt pitarō'varuhya karṇīliyaprēritalōkānāṁ nikaṭamāgatya kathitavān paśyata yūyaṁ yaṁ mr̥gayadhvē sa janōhaṁ, yūyaṁ kinnimittam āgatāḥ?
22 Ba tre ndi, kikle soja wu ya ndji derhi ri wa ba yo ndema ndi Cornelius, ndji wu tsatsra zren, nda ni ti sissri Irji, wa ndji Yahudawa ni gbungblu wawu ba tre ndindi nitu ma, Maleka Irji a nji tre rhi ni Irji niwu ndi du ton ba hi yoo hi ni koma, nitu du wo tre wa a toon niwu.
tatastē pratyavadan karṇīliyanāmā śuddhasattva īśvaraparāyaṇō yihūdīyadēśasthānāṁ sarvvēṣāṁ sannidhau sukhyātyāpanna ēkaḥ sēnāpati rnijagr̥haṁ tvāmāhūya nētuṁ tvattaḥ kathā śrōtuñca pavitradūtēna samādiṣṭaḥ|
23 Niki Bitrus a yoba ri ye niwu. Niwa ble nhran, a lu huba, baba mri vayi bari wa ba ka ngo ni bawu hi ni Joppa.
tadā pitarastānabhyantaraṁ nītvā tēṣāmātithyaṁ kr̥tavān, parē'hani taiḥ sārddhaṁ yātrāmakarōt, yāphōnivāsināṁ bhrātr̥ṇāṁ kiyantō janāśca tēna saha gatāḥ|
24 Nivi wa a hukima, ba ye ri ni Caesarea. Cornelius a sia gbanba, ana yo mlama baba kpukpan bi weiweire du ba ye zon tu ki.
parasmin divasē kaisariyānagaramadhyapravēśasamayē karṇīliyō jñātibandhūn āhūyānīya tān apēkṣya sthitaḥ|
25 A he niwa Bitrus a ri'a, Cornelius a rju ye too nda kri kukru ni gbarhu ma ni meme nda ni nzuhon.
pitarē gr̥ha upasthitē karṇīliyastaṁ sākṣātkr̥tya caraṇayōḥ patitvā prāṇamat|
26 Ama Bitrus a tiwo nzu lu nda tre ndi, “Lunde kri! Mi ndji too wu.”
pitarastamutthāpya kathitavān, uttiṣṭhāhamapi mānuṣaḥ|
27 Niwa Bitrus si tre niwu, a ri hi ka to ndji gbugbuwu ba zontu ki si gben.
tadā karṇīliyēna sākam ālapan gr̥haṁ prāviśat tanmadhyē ca bahulōkānāṁ samāgamaṁ dr̥ṣṭvā tān avadat,
28 A tre niba ndi, “Biyi me bita ndi ana he nitu nkon du ndji wu Yahudawa du zontu nitu kpe mba du zren tsri hini bi kora na. Ama Irji tsro me ndi du mina yo ndrjo ndi a vu meme rjhi wa a kpaa ti meme wawu na.
anyajātīyalōkaiḥ mahālapanaṁ vā tēṣāṁ gr̥hamadhyē pravēśanaṁ yihūdīyānāṁ niṣiddham astīti yūyam avagacchatha; kintu kamapi mānuṣam avyavahāryyam aśuciṁ vā jñātuṁ mama nōcitam iti paramēśvarō māṁ jñāpitavān|
29 Kimayi sa dume grji ye hamma ni sen nyu, niwa wu ton ba ye yome'a, zizan mi myeu, a ngye du wu yome?”
iti hētōrāhvānaśravaṇamātrāt kāñcanāpattim akr̥tvā yuṣmākaṁ samīpam āgatōsmi; pr̥cchāmi yūyaṁ kinnimittaṁ mām āhūyata?
30 Cornelius a tre ndi, ivi nza wa ki kaba yo gon ye ni ton towa, mi sia bre Irji ni nton wu tiya ni komu, mle mi toh ndji ri a wrhu kri ni shishi mu, ni nklon ma wa asia zan.
tadā karṇīliyaḥ kathitavān, adya catvāri dināni jātāni ētāvadvēlāṁ yāvad aham anāhāra āsan tatastr̥tīyapraharē sati gr̥hē prārthanasamayē tējōmayavastrabhr̥d ēkō janō mama samakṣaṁ tiṣṭhan ētāṁ kathām akathayat,
31 A hla nimu ndi, Cornelius, Irji wo bre me, e sadaka me a du Rji tika niwuu.
hē karṇīliya tvadīyā prārthanā īśvarasya karṇagōcarībhūtā tava dānādi ca sākṣisvarūpaṁ bhūtvā tasya dr̥ṣṭigōcaramabhavat|
32 Nikima, ton ndji ri hi ni Joppa, nda hi yo ndji wa ba yo ndema ndi Sima, wa ba yoo Bitrus. A ni son ni ko ndji wu tindu ntan wa ba yondi Siman, weiweire ni kpa teku'a. / Chiche vunvu bi sen bari ba sa nha ndi / Anita ye, a ni tre niwu./
atō yāphōnagaraṁ prati lōkān prahitya tatra samudratīrē śimōnnāmnaḥ kasyaciccarmmakārasya gr̥hē pravāsakārī pitaranāmnā vikhyātō yaḥ śimōn tamāhūyaya; tataḥ sa āgatya tvām upadēkṣyati|
33 Mle, hama ni ti ngri, mi ton ba ka yo. Abi wa wuye'a zizan, wawu umbu khiki ni shishi Irji ni duta wo wawu kpe wa Bachi ton du ye hla tawu'a,” /Hamma ni tre ndi / Bachi a tru du ye tre / chiche vunvu bi sen bari ba yondi / Irji a tru du ye hla ndi /.
iti kāraṇāt tatkṣaṇāt tava nikaṭē lōkān prēṣitavān, tvamāgatavān iti bhadraṁ kr̥tavān| īśvarō yānyākhyānāni kathayitum ādiśat tāni śrōtuṁ vayaṁ sarvvē sāmpratam īśvarasya sākṣād upasthitāḥ smaḥ|
34 Niki Bitrus a bwu nyu ma nda tre ndi, Njanji, miti too ndi Irji na chutinkan na.
tadā pitara imāṁ kathāṁ kathayitum ārabdhavān, īśvarō manuṣyāṇām apakṣapātī san
35 Nitu ki, ni gbungblu wa konha rhi, ndji wa ani ti sissri ma nda ni hu nkon tsatsra ndindi, ani kpaw.
yasya kasyacid dēśasya yō lōkāstasmādbhītvā satkarmma karōti sa tasya grāhyō bhavati, ētasya niścayam upalabdhavānaham|
36 Bi to tre ma wa a ton hi ni ndji bi Israila, niwa a bwu hla ndindi tre nitu son pian wa a ye zu ni Yesu Kristi, wandi wawu yi hi Bachi nitu ko nha -
sarvvēṣāṁ prabhu ryō yīśukhrīṣṭastēna īśvara isrāyēlvaṁśānāṁ nikaṭē susaṁvādaṁ prēṣya sammēlanasya yaṁ saṁvādaṁ prācārayat taṁ saṁvādaṁ yūyaṁ śrutavantaḥ|
37 biyi kimbi bi toh kpi wa ba zren kagon Judiya wawu, rhi ni Galili wa a hu gon batisma wa Yohana a guchi bwu tsro;
yatō yōhanā majjanē pracāritē sati sa gālīladēśamārabhya samastayihūdīyadēśaṁ vyāpnōt;
38 ikpe wa a zren nitu Yesu ba Nazaret, niwa Irji a chu tinka ni lulu Ruhu Tsatsra mba gbengble. A zren si ti kpi bi ndindi nda ni nu sikpa ni biwa brjhi a vu ba lo'a, nitu Irji a he niwu.
phalata īśvarēṇa pavitrēṇātmanā śaktyā cābhiṣiktō nāsaratīyayīśuḥ sthānē sthānē bhraman sukriyāṁ kurvvan śaitānā kliṣṭān sarvvalōkān svasthān akarōt, yata īśvarastasya sahāya āsīt;
39 Ki biwa ki to zren kpi biyi ni shishi mbu, kpi wa Yesu ati, ni gbungblu Yahudawa mba ni Urushelima. Ba klo wuu ni tu kunkro,
vayañca yihūdīyadēśē yirūśālamnagarē ca tēna kr̥tānāṁ sarvvēṣāṁ karmmaṇāṁ sākṣiṇō bhavāmaḥ| lōkāstaṁ kruśē viddhvā hatavantaḥ,
40 ama Irji a nzulu ni vi wu tra nda du ba toou,
kintu tr̥tīyadivasē īśvarastamutthāpya saprakāśam adarśayat|
41 ana ndji wawu na, ama ni biwa Irji ana mla guchi chu ni mi biwa bana toh ni shishi mba, ni mi mbu wa ki ri ni so niwu, hu lunde ni qu.
sarvvalōkānāṁ nikaṭa iti na hi, kintu tasmin śmaśānādutthitē sati tēna sārddhaṁ bhōjanaṁ pānañca kr̥tavanta ētādr̥śā īśvarasya manōnītāḥ sākṣiṇō yē vayam asmākaṁ nikaṭē tamadarśayat|
42 A yo tre gbangban ni tawu ni du ta dbu hla ni ndji ni mla hla ndi wawuyi Irji chuu du ga tre ni bi vri mba biwa ba qu ye.
jīvitamr̥tōbhayalōkānāṁ vicāraṁ karttum īśvarō yaṁ niyuktavān sa ēva sa janaḥ, imāṁ kathāṁ pracārayituṁ tasmin pramāṇaṁ dātuñca sō'smān ājñāpayat|
43 Ahi ni wawuhi, anabi wawu ba vu bla, ni du ko nha wa a kpanyeme niwu ani kpa wruhle latre ma ni nde Ma.”
yastasmin viśvasiti sa tasya nāmnā pāpānmuktō bhaviṣyati tasmin sarvvē bhaviṣyadvādinōpi ētādr̥śaṁ sākṣyaṁ dadati|
44 Niwa Bitrus a risi tre kpi biyi, Ruhu Tsatsra a ku nhi tu wawumba, wa basia sren ton ni tre ma.
pitarasyaitatkathākathanakālē sarvvēṣāṁ śrōtr̥ṇāmupari pavitra ātmāvārōhat|
45 Ndji biwa bana he ni igrjhi bi hanbru ni mi bi wa kpanyme, wawu ndji wa ba hu gon Bitrus ye'a, ba bwu nyu yo hwo, nitu wa ruhu Tsatsra a ku kra nitu bi kora ngame.
tataḥ pitarēṇa sārddham āgatāstvakchēdinō viśvāsinō lōkā anyadēśīyēbhyaḥ pavitra ātmani dattē sati
46 Ba wo bi kora ba basia tre ni lmen kanka nda ni nzu nde Irji hon. Niki, Bitrus a kma sa ndi,
tē nānājātīyabhāṣābhiḥ kathāṁ kathayanta īśvaraṁ praśaṁsanti, iti dr̥ṣṭvā śrutvā ca vismayam āpadyanta|
47 “A nha ni zu du ndji biyi du ba kpa batisma wu ma, ndji biyi wa ba kpa Ruhu Tsatsra ye too kita ngame'a?
tadā pitaraḥ kathitavān, vayamiva yē pavitram ātmānaṁ prāptāstēṣāṁ jalamajjanaṁ kiṁ kōpi niṣēddhuṁ śaknōti?
48 Mle a yo tre ni gbangban nitu duba ti batisma ni bawu ni nde Yesu Kristi. Hu kima, ba bre du son wu vi fon bran ni ba.
tataḥ prabhō rnāmnā majjitā bhavatēti tānājñāpayat| anantaraṁ tē svaiḥ sārddhaṁ katipayadināni sthātuṁ prārthayanta|

< Ndu Manzaniba 10 >