< 3 Yohana 1 >
1 Rji ni nikoh bi i hi ni Gayus wa mi sub kpokpome.
prAcInO 'haM satyamatAd yasmin prIyE taM priyatamaM gAyaM prati patraM likhAmi|
2 I suron mu, ni bre ni u, du lulu hi u me ni mi kpei wa u si ti'a wawu; ni si kpan, na Ruhu me a hei ni si.
hE priya, tavAtmA yAdRk zubhAnvitastAdRk sarvvaviSayE tava zubhaM svAsthyanjca bhUyAt|
3 Isuron mu a ti kikla raime wadi mri vayi bari ba ye tre didi ni tu ni yo suron ni tu me na wa u si hu kon jaji.
bhrAtRbhirAgatya tava satyamatasyArthatastvaM kIdRk satyamatamAcarasyEtasya sAkSyE dattE mama mahAnandO jAtaH|
4 Ba kpei wa'a zan du suron mu ti kikla rai du me wo di mri mu ba si zran ni kon jaji.
mama santAnAH satyamatamAcarantItivArttAtO mama ya AnandO jAyatE tatO mahattarO nAsti|
5 Si suron vremu, u si ti du' a ni suron me riri, hi ni mri vayi, ni bi tsri.
hE priya, bhrAtRn prati vizESatastAn vidEzinO bhRtRn prati tvayA yadyat kRtaM tat sarvvaM vizvAsinO yOgyaM|
6 Bi wa ba hla tre didi ni tu me ni bi koh Irji, a ni bi du zo ba, ni zo u si suron, ni kon wa a bi, ni bi hu Irji.
tE ca samitEH sAkSAt tava pramnaH pramANaM dattavantaH, aparam IzvarayOgyarUpENa tAn prasthApayatA tvayA satkarmma kAriSyatE|
7 Ni de mu ba rju, ba na kpan kpei ni wo ndi ba na.
yatastE tasya nAmnA yAtrAM vidhAya bhinnajAtIyEbhyaH kimapi na gRhItavantaH|
8 Na ki ki kpa iri ndi ba, ki hei kpa udu baba u jaji.
tasmAd vayaM yat satyamatasya sahAyA bhavEma tadarthamEtAdRzA lOkA asmAbhiranugrahItavyAH|
9 Mi han vuvu hi ni tra Irji, ni ki Diyotariffis, wa a zan kohan wa ni kon ni mi ba, ana kpa ta na.
samitiM pratyahaM patraM likhitavAn kintu tESAM madhyE yO diyatriphiH pradhAnAyatE sO 'smAn na gRhlAti|
10 Na ki inde mi ye, mi nu mre ni tu du ma, ni wa a si ga de bu'a ni shishi de ba ni meme tre. Wa yi me a mia u na, na ki me a ni kama bubu kpa mri vayi, a zu bi wa ba su ti didi ma; a ni zu ba ni mi Irji.
atO 'haM yadOpasthAsyAmi tadA tEna yadyat kriyatE tat sarvvaM taM smArayiSyAmi, yataH sa durvvAkyairasmAn apavadati, tEnApi tRptiM na gatvA svayamapi bhrAtRn nAnugRhlAti yE cAnugrahItumicchanti tAn samititO 'pi bahiSkarOti|
11 Isuron mu, na vu meme kpei na sei kpei didi ma, Idi wa a si ti kpei didi ma a hi u Irji, Inde 'a' a si ti kpei meme ma, a na toh Irji na.
hE priya, tvayA duSkarmma nAnukriyatAM kintu satkarmmaiva| yaH satkarmmAcArI sa IzvarAt jAtaH, yO duSkarmmAcArI sa IzvaraM na dRSTavAn|
12 Dimitiriyas, ndi ba tre didi ma har ni jaji ni tu ma wu me utuh jaji tre bu, a jaji.
dImItriyasya pakSE sarvvaiH sAkSyam adAyi vizESataH satyamatEnApi, vayamapi tatpakSE sAkSyaM dadmaH, asmAkanjca sAkSyaM satyamEvEti yUyaM jAnItha|
13 Mei hei ni kpie gbugbu u wa me han 'u' Na ki mina kpay'm di mi han ni u ni alkalami ba tawada na.
tvAM prati mayA bahUni lEkhitavyAni kintu masIlEkhanIbhyAM lEkhituM nEcchAmi|
14 Mi you suran di mi toh tu lalo mu na ki ki tre shi shi. Du si suron sun ni wu. Kpukpan bu ba si chi'u hla ni bru kpukpan bu, ni de ba wa wu.
acirENa tvAM drakSyAmIti mama pratyAzAstE tadAvAM sammukhIbhUya parasparaM sambhASiSyAvahE| tava zAnti rbhUyAt| asmAkaM mitrANi tvAM namaskAraM jnjApayanti tvamapyEkaikasya nAma prOcya mitrEbhyO namaskuru| iti|