< 2 Pita 1 >

1 sima Bitru igra nivren u tondu yesu kristi ba yarson christi ni bi aw kikpa. yosron ni mi ti ndi ndi trsimbu ni yesu almasihu.
ye janaa asmaabhi. h saarddham astadii"svare traatari yii"sukhrii. s.te ca pu. nyasambalitavi"svaasadhanasya samaanaa. m"sitva. m praaptaastaan prati yii"sukhrii. s.tasya daasa. h prerita"sca "simon pitara. h patra. m likhati|
2 ni ndu ti ndindi ndu sisron bi nho nigon u toh ijri ni yesu bachiimbu.
ii"svarasyaasmaaka. m prabho ryii"so"sca tatvaj naanena yu. smaasvanugraha"saantyo rbaahulya. m varttataa. m|
3 didi ikpi bi sisenri ndidima a nota ntu toh irji wadi a ota zu ni gbiresan u bima.
jiivanaartham ii"svarabhaktyartha nca yadyad aava"syaka. m tat sarvva. m gauravasadgu. naabhyaam asmadaahvaanakaari. nastattvaj naanadvaaraa tasye"svariiya"saktirasmabhya. m dattavatii|
4 ni tuki a yo nyu bi rigmar didima nita wu du khi kpande ubu ni irji. wa khi dju nimi memeteh u ibrji ni gbublua wa a ii ye u sorkpa
tatsarvve. na caasmabhya. m taad. r"saa bahumuulyaa mahaapratij naa dattaa yaabhi ryuuya. m sa. msaaravyaaptaat kutsitaabhilaa. samuulaat sarvvanaa"saad rak. saa. m praapye"svariiyasvabhaavasyaa. m"sino bhavitu. m "saknutha|
5 ni tu naki bi ka ti mi gbengbene bi ni ndu tie ndi ndi ni tie ndindi ni yosron bi ndu nho.
tato heto ryuuya. m sampuur. na. m yatna. m vidhaaya vi"svaase saujanya. m saujanye j naana. m
6 ni vutu ni tu yotutya bi be ka yotutya nivu sonyo ni mi vu sonro bi ka yotu ni hwu irji.
j naana aayatendriyataam aayatendriyataayaa. m dhairyya. m dhairyya ii"svarabhaktim
7 ni mi hwu irji br ka yotu ni son bebeh umrivyayi ni tu son bebe u mrivayi ni tu son bebe u umrivayi be ka yoyu ni son kpabi.
ii"svarabhaktau bhraat. rsnehe ca prema yu"nkta|
8 ikpi beyi ba ta he nimi bi; u ba gbronni mi bi indji ribi na kudjur na ni tui toh u irji bu yesu Almasihu sun ni krju ko ka sun hanma ni ngrji na ni toh bachrimbr yesu.
etaani yadi yu. smaasu vidyante varddhante ca tarhyasmatprabho ryii"sukhrii. s.tasya tattvaj naane yu. smaan alasaan ni. sphalaa. m"sca na sthaapayi. syanti|
9 indji wa a wabi kpi yi hanama ani ya ikpe wa ahe whiwhir mi gen kawa yar shishi. a kpa ri su andi ba ngwala rju ni mi min chiche latre mba
kintvetaani yasya na vidyante so. andho mudritalocana. h svakiiyapuurvvapaapaanaa. m maarjjanasya vism. rti. m gata"sca|
10 nit kima mrivaye bi ka te ni gbegble bi wawu de toh ni yao bia ni chur bia beta ti kpi beyi be na kubuza na
tasmaad he bhraatara. h, yuuya. m svakiiyaahvaanavara. nayo rd. r.dhakara. ne bahu yatadhva. m, tat k. rtvaa kadaaca na skhali. syatha|
11 naki u be ka sami ri ni ko irji bu wa a kpatata chuwoa yesu yesu almasihu (aiōnios g166)
yato. anena prakaare. naasmaaka. m prabhostraat. r ryii"sukhrii. s.tasyaanantaraajyasya prave"sena yuuya. m sukalena yojayi. syadhve| (aiōnios g166)
12 ni tu nakima me son si gbeh chachu de ti yi kaa ni yu kpi be yi me toh de be toh mba naki u be ka tigbegble ni najaaji u zezah.
yadyapi yuuyam etat sarvva. m jaaniitha varttamaane satyamate susthiraa bhavatha ca tathaapi yu. smaan sarvvadaa tat smaarayitum aham ayatnavaan na bhavi. syaami|
13 ime me rimeren naki du mi chon yi du yi tika ni kpi be yi u me rihe ni mi kpayi.
yaavad etasmin duu. sye ti. s.thaami taavad yu. smaan smaarayan prabodhayitu. m vihita. m manye|
14 mi toh ni vi nton tsa me mi ka ikpa yi don na wa yesu Almasihu a tsoro me.
yato. asmaaka. m prabhu ryii"sukhrii. s.to maa. m yat j naapitavaan tadanusaaraad duu. syametat mayaa "siighra. m tyaktavyam iti jaanaami|
15 me ti ni gbegble mu chachu du yi kata tika ikpi beyi a u meta kayi don.
mama paralokagamanaat paramapi yuuya. m yadetaani smarttu. m "sak. syatha tasmin sarvvathaa yati. sye|
16 ni tu khita khi na hwu ibaltre u wuri mba na u khi hla ni yiwa gbegble ni ye irji bu yesu Almasihu u khta khto gbegble ma.
yato. asmaaka. m prabho ryii"sukhrii. s.tasya paraakrama. m punaraagamana nca yu. smaan j naapayanto vaya. m kalpitaanyupaakhyaanaanyanvagacchaameti nahi kintu tasya mahimna. h pratyak. sasaak. si. no bhuutvaa bhaa. sitavanta. h|
17 na kima a kpah gibresan u bima ni irji ite bu niton wa nlan a ye ni mi gegble u gbiresan da tere e wayi wa weh a hi iveremu u sonmu wa ani sime sonro u njaaji.
yata. h sa piturii"svaraad gaurava. m pra"sa. msaa nca praaptavaan vi"se. sato mahimayuktatejomadhyaad etaad. r"sii vaa. nii ta. m prati nirgatavatii, yathaa, e. sa mama priyaputra etasmin mama paramasanto. sa. h|
18 ki wo lan yirji shu niton wa ki na he baba ni tita u tsatsra.
svargaat nirgateya. m vaa. nii pavitraparvvate tena saarddha. m vidyamaanairasmaabhira"sraavi|
19 khi he ni ilan tere wa khi toh ani ye njaaji khi ta yo soron ni mba ani he na ilu wa a ni kpah ni bua na tsitse wa ani kpah ni buu ble ani kpah ni mi sunron bi.
aparam asmatsamiipe d. r.dhatara. m bhavi. syadvaakya. m vidyate yuuya nca yadi dinaarambha. m yu. smanmana. hsu prabhaatiiyanak. satrasyodaya nca yaavat timiramaye sthaane jvalanta. m pradiipamiva tad vaakya. m sammanyadhve tarhi bhadra. m kari. syatha|
20 bika to wayi arjini mumla mu andi be toh kima ni mumlamu ba idi. wawuu a tozu na he ni tu kpeiri zan indji mla du toh ba hla itereri wa ani na ye ni kpakyeme u idi u idi tu tere
"saastriiya. m kimapi bhavi. syadvaakya. m manu. syasya svakiiyabhaavabodhaka. m nahi, etad yu. smaabhi. h samyak j naayataa. m|
21 ba nati bre tozu ni sonsron ni tu irji wa mba he niibrji u tsa indji na ni ndu he naki a hi a hi brji tsatsra mba ni yo ba ni ndu ba latre rii.
yato bhavi. syadvaakya. m puraa maanu. saa. naam icchaato notpanna. m kintvii"svarasya pavitralokaa. h pavitre. naatmanaa pravarttitaa. h santo vaakyam abhaa. santa|

< 2 Pita 1 >