< 2 Pita 1 >
1 sima Bitru igra nivren u tondu yesu kristi ba yarson christi ni bi aw kikpa. yosron ni mi ti ndi ndi trsimbu ni yesu almasihu.
yE janA asmAbhiH sArddham astadIzvarE trAtari yIzukhrISTE ca puNyasambalitavizvAsadhanasya samAnAMzitvaM prAptAstAn prati yIzukhrISTasya dAsaH prEritazca zimOn pitaraH patraM likhati|
2 ni ndu ti ndindi ndu sisron bi nho nigon u toh ijri ni yesu bachiimbu.
IzvarasyAsmAkaM prabhO ryIzOzca tatvajnjAnEna yuSmAsvanugrahazAntyO rbAhulyaM varttatAM|
3 didi ikpi bi sisenri ndidima a nota ntu toh irji wadi a ota zu ni gbiresan u bima.
jIvanArtham Izvarabhaktyarthanjca yadyad AvazyakaM tat sarvvaM gauravasadguNAbhyAm asmadAhvAnakAriNastattvajnjAnadvArA tasyEzvarIyazaktirasmabhyaM dattavatI|
4 ni tuki a yo nyu bi rigmar didima nita wu du khi kpande ubu ni irji. wa khi dju nimi memeteh u ibrji ni gbublua wa a ii ye u sorkpa
tatsarvvENa cAsmabhyaM tAdRzA bahumUlyA mahApratijnjA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilASamUlAt sarvvanAzAd rakSAM prApyEzvarIyasvabhAvasyAMzinO bhavituM zaknutha|
5 ni tu naki bi ka ti mi gbengbene bi ni ndu tie ndi ndi ni tie ndindi ni yosron bi ndu nho.
tatO hEtO ryUyaM sampUrNaM yatnaM vidhAya vizvAsE saujanyaM saujanyE jnjAnaM
6 ni vutu ni tu yotutya bi be ka yotutya nivu sonyo ni mi vu sonro bi ka yotu ni hwu irji.
jnjAna AyatEndriyatAm AyatEndriyatAyAM dhairyyaM dhairyya Izvarabhaktim
7 ni mi hwu irji br ka yotu ni son bebeh umrivyayi ni tu son bebe u mrivayi ni tu son bebe u umrivayi be ka yoyu ni son kpabi.
Izvarabhaktau bhrAtRsnEhE ca prEma yugkta|
8 ikpi beyi ba ta he nimi bi; u ba gbronni mi bi indji ribi na kudjur na ni tui toh u irji bu yesu Almasihu sun ni krju ko ka sun hanma ni ngrji na ni toh bachrimbr yesu.
EtAni yadi yuSmAsu vidyantE varddhantE ca tarhyasmatprabhO ryIzukhrISTasya tattvajnjAnE yuSmAn alasAn niSphalAMzca na sthApayiSyanti|
9 indji wa a wabi kpi yi hanama ani ya ikpe wa ahe whiwhir mi gen kawa yar shishi. a kpa ri su andi ba ngwala rju ni mi min chiche latre mba
kintvEtAni yasya na vidyantE sO 'ndhO mudritalOcanaH svakIyapUrvvapApAnAM mArjjanasya vismRtiM gatazca|
10 nit kima mrivaye bi ka te ni gbegble bi wawu de toh ni yao bia ni chur bia beta ti kpi beyi be na kubuza na
tasmAd hE bhrAtaraH, yUyaM svakIyAhvAnavaraNayO rdRPhakaraNE bahu yatadhvaM, tat kRtvA kadAca na skhaliSyatha|
11 naki u be ka sami ri ni ko irji bu wa a kpatata chuwoa yesu yesu almasihu (aiōnios )
yatO 'nEna prakArENAsmAkaM prabhOstrAtR ryIzukhrISTasyAnantarAjyasya pravEzEna yUyaM sukalEna yOjayiSyadhvE| (aiōnios )
12 ni tu nakima me son si gbeh chachu de ti yi kaa ni yu kpi be yi me toh de be toh mba naki u be ka tigbegble ni najaaji u zezah.
yadyapi yUyam Etat sarvvaM jAnItha varttamAnE satyamatE susthirA bhavatha ca tathApi yuSmAn sarvvadA tat smArayitum aham ayatnavAn na bhaviSyAmi|
13 ime me rimeren naki du mi chon yi du yi tika ni kpi be yi u me rihe ni mi kpayi.
yAvad Etasmin dUSyE tiSThAmi tAvad yuSmAn smArayan prabOdhayituM vihitaM manyE|
14 mi toh ni vi nton tsa me mi ka ikpa yi don na wa yesu Almasihu a tsoro me.
yatO 'smAkaM prabhu ryIzukhrISTO mAM yat jnjApitavAn tadanusArAd dUSyamEtat mayA zIghraM tyaktavyam iti jAnAmi|
15 me ti ni gbegble mu chachu du yi kata tika ikpi beyi a u meta kayi don.
mama paralOkagamanAt paramapi yUyaM yadEtAni smarttuM zakSyatha tasmin sarvvathA yatiSyE|
16 ni tu khita khi na hwu ibaltre u wuri mba na u khi hla ni yiwa gbegble ni ye irji bu yesu Almasihu u khta khto gbegble ma.
yatO 'smAkaM prabhO ryIzukhrISTasya parAkramaM punarAgamananjca yuSmAn jnjApayantO vayaM kalpitAnyupAkhyAnAnyanvagacchAmEti nahi kintu tasya mahimnaH pratyakSasAkSiNO bhUtvA bhASitavantaH|
17 na kima a kpah gibresan u bima ni irji ite bu niton wa nlan a ye ni mi gegble u gbiresan da tere e wayi wa weh a hi iveremu u sonmu wa ani sime sonro u njaaji.
yataH sa piturIzvarAd gauravaM prazaMsAnjca prAptavAn vizESatO mahimayuktatEjOmadhyAd EtAdRzI vANI taM prati nirgatavatI, yathA, ESa mama priyaputra Etasmin mama paramasantOSaH|
18 ki wo lan yirji shu niton wa ki na he baba ni tita u tsatsra.
svargAt nirgatEyaM vANI pavitraparvvatE tEna sArddhaM vidyamAnairasmAbhirazrAvi|
19 khi he ni ilan tere wa khi toh ani ye njaaji khi ta yo soron ni mba ani he na ilu wa a ni kpah ni bua na tsitse wa ani kpah ni buu ble ani kpah ni mi sunron bi.
aparam asmatsamIpE dRPhataraM bhaviSyadvAkyaM vidyatE yUyanjca yadi dinArambhaM yuSmanmanaHsu prabhAtIyanakSatrasyOdayanjca yAvat timiramayE sthAnE jvalantaM pradIpamiva tad vAkyaM sammanyadhvE tarhi bhadraM kariSyatha|
20 bika to wayi arjini mumla mu andi be toh kima ni mumlamu ba idi. wawuu a tozu na he ni tu kpeiri zan indji mla du toh ba hla itereri wa ani na ye ni kpakyeme u idi u idi tu tere
zAstrIyaM kimapi bhaviSyadvAkyaM manuSyasya svakIyabhAvabOdhakaM nahi, Etad yuSmAbhiH samyak jnjAyatAM|
21 ba nati bre tozu ni sonsron ni tu irji wa mba he niibrji u tsa indji na ni ndu he naki a hi a hi brji tsatsra mba ni yo ba ni ndu ba latre rii.
yatO bhaviSyadvAkyaM purA mAnuSANAm icchAtO nOtpannaM kintvIzvarasya pavitralOkAH pavitrENAtmanA pravarttitAH santO vAkyam abhASanta|