< 1 Pita 5 >
1 Ni mi bi ninkon wa me mi ninkon, wa ba chume ni shishi kpa-ya Yesu Kiristi, ni hla ndindima u bachi dun ba toh.
khrii. s.tasya kle"saanaa. m saak. sii prakaa"si. syamaa. nasya prataapasyaa. m"sii praaciina"scaaha. m yu. smaaka. m praaciinaan viniiyeda. m vadaami|
2 Zizan tie ndu vren u krju ntma ni kpa nyemme, ana ni gbigbina, ana ni kpa-sɦăn na.
yu. smaaka. m madhyavarttii ya ii"svarasya me. sav. rndo yuuya. m ta. m paalayata tasya viik. sa. na. m kuruta ca, aava"syakatvena nahi kintu svecchaato na va kulobhena kintvicchukamanasaa|
3 Na ban tu me ndi wu ninkon ni shishi indi wa u ya'ba na, se “u” ka tsroba inkoh tie ndindi u ntma.
aparam a. m"saanaam adhikaari. na iva na prabhavata kintu v. rndasya d. r.s. taantasvaruupaa bhavata|
4 Ninkon u krju ntma ni ta bwu shishi niwu, u fe pri-nzeh u tuntur.
tena pradhaanapaalaka upasthite yuuyam amlaana. m gauravakirii. ta. m lapsyadhve|
5 A naki biyi mri-nzeh wawu, ka tu nbi grji ni bi ninkon nitoh tu-nbi ni nfutu, na kpa ri-mbi tsri na. Irji na nyimme ni-ndi wa ni nzutu na.
he yuvaana. h, yuuyamapi praaciinalokaanaa. m va"syaa bhavata sarvve ca sarvve. saa. m va"siibhuuya namrataabhara. nena bhuu. sitaa bhavata, yata. h, aatmaabhimaanilokaanaa. m vipak. so bhavatii"svara. h| kintu tenaiva namrebhya. h prasaadaad diiyate vara. h|
6 Njitu-mbi grji dun Irji zoh yi.
ato yuuyam ii"svarasya balavatkarasyaadho namriibhuuya ti. s.thata tena sa ucitasamaye yu. smaan ucciikari. syati|
7 Ka wawu sisri meh don ni-Wu, Wawu yi ni kata.
yuuya. m sarvvacintaa. m tasmin nik. sipata yata. h sa yu. smaan prati cintayati|
8 Mmla yah, mmla zren, meme-a ni-zren ni kagon ni wa-indi wa a ni ta'n na-ichen u'yon.
yuuya. m prabuddhaa jaagrata"sca ti. s.thata yato yu. smaaka. m prativaadii ya. h "sayataana. h sa garjjanakaarii si. mha iva paryya. tan ka. m grasi. syaamiiti m. rgayate,
9 Ka'me niwũ. Kri mgbamgba ni yo-sron. U toh indi bi hu Irji ni mgumgblu ba si shaya naaki me.
ato vi"svaase susthiraasti. s.thantastena saarddha. m yudhyata, yu. smaaka. m jagannivaasibhraat. r.svapi taad. r"saa. h kle"saa varttanta iti jaaniita|
10 Ni-gon iya wa uti ni'nton tsaame. Irji (Bachi) u ko'nge, iwa a yo, a ye ni sisren u tuntur ni Yesu Kiristi, ani nu mgbemgble na mlawu ti. (aiōnios )
k. sa. nikadu. hkhabhogaat param asmabhya. m khrii. s.tena yii"sunaa svakiiyaanantagauravadaanaartha. m yo. asmaan aahuutavaan sa sarvvaanugraahii"svara. h svaya. m yu. smaan siddhaan sthiraan sabalaan ni"scalaa. m"sca karotu| (aiōnios )
11 Ni shullu mba ni memme ndu son chu ma. Anaki. (aiōn )
tasya gaurava. m paraakrama"scaanantakaala. m yaavad bhuuyaat| aamen| (aiōn )
12 I'me mi kpa-nyime ni Silvanus a vayi u yer-yer, mi hla ni yiwu tsa-me ni wawuyi.
ya. h silvaano (manye) yu. smaaka. m vi"svaasyo bhraataa bhavati tadvaaraaha. m sa. mk. sepe. na likhitvaa yu. smaan viniitavaan yuuya nca yasmin adhiti. s.thatha sa eve"svarasya satyo. anugraha iti pramaa. na. m dattavaan|
13 Mi hla yiwu gbigbi kpe wa mi hla a njanji tre Irji mi kri nitu ma. Iwah u Babilon wa bi kpa indu ni ntoh ṛiři asi chi yi. Ivren mu Markus ngame asi chi yi.
yu. smaabhi. h sahaabhirucitaa yaa samiti rbaabili vidyate saa mama putro maarka"sca yu. smaan namaskaara. m vedayati|
14 Chi kpambi ni kurju uu (kiss) isohn. Si dun he ni yi ni den Yesu.
yuuya. m premacumbanena paraspara. m namaskuruta| yii"sukhrii. s.taa"sritaanaa. m yu. smaaka. m sarvve. saa. m "saanti rbhuuyaat| aamen|