< 1 Yohana 4 >

1 Kaunatatu, na kpayeim ni Ruhohi wa wu mba u' na naki bi ka tsra ba toh ko ba rji ni Irji. Bi toh Irji, bi che ba hei game ba shu ni gbugbulu zizan.
he priyatamāḥ, yūyaṁ sarvveṣvātmasu na viśvasita kintu te īśvarāt jātā na vetyātmanaḥ parīkṣadhvaṁ yato bahavo mṛṣābhaviṣyadvādino jaganmadhyam āgatavantaḥ|
2 Naki bi toh Ruhu Irji- du Ruhu wa a kpa yiem di yesu kristi aye ni mi n'man a rji ni Rji kena.
īśvarīyo ya ātmā sa yuṣmābhiranena paricīyatāṁ, yīśuḥ khrīṣṭo narāvatāro bhūtvāgata etad yena kenacid ātmanā svīkriyate sa īśvarīyaḥ|
3 Du Ruhu wa ana kpa yeim ni yesu na, ana rji ni Irji na. A Ruhu bi kran yesu kena wa bi woh da ni ye a riga da ye ni mi gbugbulu ye. Iftift Greek bi sen bi didi ba bla ifga di du Ruhu wa ana toh di Yesu a ye ni mi n man rji ni Irji na, ana u' Irji na ahi ki hi Ruhu bi kran Yesu, wa bi woh Kuma a hei ni gbugbulu ye ifga
kintu yīśuḥ khrīṣṭo narāvatāro bhūtvāgata etad yena kenacid ātmanā nāṅgīkriyate sa īśvarīyo nahi kintu khrīṣṭārerātmā, tena cāgantavyamiti yuṣmābhiḥ śrutaṁ, sa cedānīmapi jagati varttate|
4 Bi yi bi rji ni Irji mri di zan gbengbenlen mba don wa a hei ni suron mbi a brabran zan wa ahei ni gbugbulu a.
he bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇo 'pi yuṣmadadhiṣṭhānakārī mahān|
5 Ba rji ni gbugbulu, du kpe wa ba tre ahi wu gbugbulu, gbugbulu'a ni sren toh ni bawu.
te saṁsārāt jātāstato hetoḥ saṁsārād bhāṣante saṁsāraśca teṣāṁ vākyāni gṛhlāti|
6 Kita ki rji ni Irji, indi wa atoh Irji ani sren toh ni tawu indi wa ana rji ni Irji na ana sren toh ni tawu na naki kitoh Ruhu'u jaji, ni Ruhu'u' lahtre
vayam īśvarāt jātāḥ, īśvaraṁ yo jānāti so'smadvākyāni gṛhlāti yaśceśvarāt jāto nahi so'smadvākyāni na gṛhlāti; anena vayaṁ satyātmānaṁ bhrāmakātmānañca paricinumaḥ|
7 Kaunatatu kin yema ni kpambu don i yemen a rji ni Irji, du indi wa ani yemn grji ni Irji wa kuma a toh Irji.
he priyatamāḥ, vayaṁ parasparaṁ prema karavāma, yataḥ prema īśvarāt jāyate, aparaṁ yaḥ kaścit prema karoti sa īśvarāt jāta īśvaraṁ vetti ca|
8 Indi wa na yemen ni ndi na ana toh Irji na, don Irji hi kauna.
yaḥ prema na karoti sa īśvaraṁ na jānāti yata īśvaraḥ premasvarūpaḥ|
9 Naki iyemen u Irji ba shile ni mi mbu di Irji aton vre ma riri ye ni mi gbugbulu du ta kiso tutrun ni tu ma.
asmāsvīśvarasya premaitena prākāśata yat svaputreṇāsmabhyaṁ jīvanadānārtham īśvaraḥ svīyam advitīyaṁ putraṁ jaganmadhyaṁ preṣitavān|
10 Na yi a hi kpayemen ana kita ki son Irji na, na yi a wawu yemen ni ta, da ton vre ma du yekpa ta chuwoh ni lahtre.
vayaṁ yad īśvare prītavanta ityatra nahi kintu sa yadasmāsu prītavān asmatpāpānāṁ prāyaścirttārthaṁ svaputraṁ preṣitavāṁścetyatra prema santiṣṭhate|
11 Kaunatatu inde Irji ni son ta, i kita me ki ka kpayemen ni kpambu.
he priyatamāḥ, asmāsu yadīśvareṇaitādṛśaṁ prema kṛtaṁ tarhi parasparaṁ prema karttum asmākamapyucitaṁ|
12 Ba ndi wa a taba toh Irji. Ki ti ni son kpambu Irji hei nimibu ison ma ni mi mbu ni mla tati.
īśvaraḥ kadāca kenāpi na dṛṣṭaḥ yadyasmābhiḥ parasparaṁ prema kriyate tarhīśvaro 'smanmadhye tiṣṭhati tasya prema cāsmāsu setsyate|
13 Na ki ki toh di ki hei tare ni u'wa hei ni mi mibu. Anota bru Ruhu ma bari.
asmabhyaṁ tena svakīyātmanoṁ'śo datta ityanena vayaṁ yat tasmin tiṣṭhāmaḥ sa ca yad asmāsu tiṣṭhatīti jānīmaḥ|
14 Na ki ki toh di kpayeim di Iti a ton vre ma du ye da kpa gbugbulu'a cuwo.
pitā jagatrātāraṁ putraṁ preṣitavān etad vayaṁ dṛṣṭvā pramāṇayāmaḥ|
15 Du ndi wa a bu yua ma da tre di Yesu a vre Irji, Irji hei ni 'u' u wa wu hei ni mi Irji.
yīśurīśvarasya putra etad yenāṅgīkriyate tasmin īśvarastiṣṭhati sa ceśvare tiṣṭhati|
16 Naki kita ki toh di kpayiem ni son wa Irji hei wu ta wu'a Irji hi son, ndi wa ahei ni mi son yi a hei ni mi Irji, u'Irji hei ni u game.
asmāsvīśvarasya yat prema varttate tad vayaṁ jñātavantastasmin viśvāsitavantaśca| īśvaraḥ premasvarūpaḥ premnī yastiṣṭhati sa īśvare tiṣṭhati tasmiṁśceśvarastiṣṭhati|
17 Ahei naki ison yi mla ta ti du ta hei ni gbengbenlen chachu bla tre ma naki ma ahei jaji kita me ki ka hei naki ni mi gbugbulu.
sa yādṛśo 'sti vayamapyetasmin jagati tādṛśā bhavāma etasmād vicāradine 'smābhi ryā pratibhā labhyate sāsmatsambandhīyasya premnaḥ siddhiḥ|
18 Sisir na hei ni mi son a na, ison u' jaji azu sisir rju naki sisir hei ni horo. ndi wa ni klu sisir anati jaji ni mi son na.
premni bhīti rna varttate kintu siddhaṁ prema bhītiṁ nirākaroti yato bhītiḥ sayātanāsti bhīto mānavaḥ premni siddho na jātaḥ|
19 Ki son 'u' don Irji guci sonta.
asmāsu sa prathamaṁ prītavān iti kāraṇād vayaṁ tasmin prīyāmahe|
20 Inde ndi wa a tre wawu ni son Irji da ni kran vayi ma, ahi ndi wu che. Ndi wa ana son vayi ma wa asi toh ana ni son Irji wa ana toh-o ma?
īśvare 'haṁ prīya ityuktvā yaḥ kaścit svabhrātaraṁ dveṣṭi so 'nṛtavādī| sa yaṁ dṛṣṭavān tasmin svabhrātari yadi na prīyate tarhi yam īśvaraṁ na dṛṣṭavān kathaṁ tasmin prema karttuṁ śaknuyāt?
21 Naki wa yi ni tre wa ki kpa ni u' indi wa ni son Irji wa ka son vayi ma game.
ata īśvare yaḥ prīyate sa svīyabhrātaryyapi prīyatām iyam ājñā tasmād asmābhi rlabdhā|

< 1 Yohana 4 >