< 1 Yohana 3 >

1 Toh i irin son wa anota, du ba yo ta ti mri Irji naki ki hei a hei naki gbugbulu na toh ta na. Naki ba na to Iti a na iftift ikpe bari bi didima u” bi Greeku' nisein ba toh da gran ya da ki hei ifga.
pa"syata vayam ii"svarasya santaanaa iti naamnaakhyaamahe, etena pitaasmabhya. m kiid. rk mahaaprema pradattavaan, kintu sa. msaarasta. m naajaanaat tatkaara. naadasmaan api na jaanaati|
2 Kpukpamu ki mri Irji zizan ba riheiu gran yada ki hei ki toh inde yesu a ye kita me ki hei ki toh inde yesu a ye kita me ki hei na wawu hei ki toh naki yada a hei.
he priyatamaa. h, idaanii. m vayam ii"svarasya santaanaa aasmahe pa"scaat ki. m bhavi. syaamastad adyaapyaprakaa"sita. m kintu prakaa"sa. m gate vaya. m tasya sad. r"saa bhavi. syaami iti jaaniima. h, yata. h sa yaad. r"so. asti taad. r"so. asmaabhirdar"si. syate|
3 Indi wa a si yo shishi ni ua ka gla kpama na wa wu hei.
tasmin e. saa pratyaa"saa yasya kasyacid bhavati sa sva. m tathaa pavitra. m karoti yathaa sa pavitro. asti|
4 Indi wa a si lahtre a si ti kpe wa a na didima na don lahtre hi kpe meme.
ya. h ka"scit paapam aacarati sa vyavasthaala"nghana. m karoti yata. h paapameva vyavasthaala"nghana. m|
5 Bi toh ba shile kristi rju du ye ban lahtre mbu rhu ni ta wu naki ni u' kena lahtre na heina.
apara. m so. asmaaka. m paapaanyapaharttu. m praakaa"sataitad yuuya. m jaaniitha, paapa nca tasmin na vidyate|
6 Ba ndi wa ani hei ni 'u' da si ta lahtre. Ba ndi wa sita latre da tre me di wawu to'o ko a yemen ni wu.
ya. h ka"scit tasmin ti. s.thati sa paapaacaara. m na karoti ya. h ka"scit paapaacaara. m karoti sa ta. m na d. r.s. tavaan na vaavagatavaan|
7 Imir na yeim du dio grue yi na ndi wa a si ti kpe didima a hi ndi didi na wa kristy a didi ma.
he priyabaalakaa. h, ka"scid yu. smaaka. m bhrama. m na janayet, ya. h ka"scid dharmmaacaara. m karoti sa taad. rg dhaarmmiko bhavati yaad. rk sa dhaammiko. asti|
8 Indi wa a si ti latre a rji ni brji, don ibrji latre rji ni mumla, Na ki u' ba shile vre Irji rhu du ye kpa du brji ti meme.
ya. h paapaacaara. m karoti sa "sayataanaat jaato yata. h "sayataana aadita. h paapaacaarii "sayataanasya karmma. naa. m lopaarthameve"svarasya putra. h praakaa"sata|
9 Indi wa ba grji rji ni Irji ana si ti lahtre na, domin ibin u' Irji a hei ni u' ana la lah tre na, don ahe gjri u rji.
ya. h ka"scid ii"svaraat jaata. h sa paapaacaara. m na karoti yatastasya viiryya. m tasmin ti. s.thati paapaacaara. m karttu nca na "saknoti yata. h sa ii"svaraat jaata. h|
10 Na ki mri Irji baba mri ibrji ba shile ba, indi wa ana tikpe didima na ana rji ni Irji na du ni indi wa ani kran vayi ma.
ityanene"svarasya santaanaa. h "sayataanasya ca santaanaa vyaktaa bhavanti| ya. h ka"scid dharmmaacaara. m na karoti sa ii"svaraat jaato nahi ya"sca svabhraatari na priiyate so. apii"svaraat jaato nahi|
11 I wa hi imbe wa bi woh ni mumla ki yemen kpa mbu.
yatastasya ya aade"sa aadito yu. smaabhi. h "sruta. h sa e. sa eva yad asmaabhi. h paraspara. m prema karttavya. m|
12 Kina ti na kayinu na wa a rji ni brji da wu vayi ma ani tu gye awu? don idu ma ana u'brji u vayi ma ka didima.
paapaatmato jaato ya. h kaabil svabhraatara. m hatavaan tatsad. r"sairasmaabhi rna bhavitavya. m| sa kasmaat kaara. naat ta. m hatavaan? tasya karmmaa. ni du. s.taani tadbhraatu"sca karmmaa. ni dharmmaa. nyaasan iti kaara. naat|
13 Mri vayi na ti “mamaki” na, inde gbugbulu ni kran yi.
he mama bhraatara. h, sa. msaaro yadi yu. smaan dve. s.ti tarhi tad aa"scaryya. m na manyadhva. m|
14 Ki toh ki rju ni mi ique idi ri na rai don ki san mri vayi.
vaya. m m. rtyum uttiiryya jiivana. m praaptavantastad bhraat. r.su premakara. naat jaaniima. h| bhraatari yo na priiyate sa m. rtyau ti. s.thati|
15 Indi wa ana son vayi ma na, a hi u wu ndi bi toh bi wu ndi ba na hei ni re u tutrun ni wu na. (aiōnios g166)
ya. h ka"scit svabhraatara. m dve. s.ti sa. m naraghaatii ki ncaanantajiivana. m naraghaatina. h kasyaapyantare naavati. s.thate tad yuuya. m jaaniitha| (aiōnios g166)
16 Na ki ki toh son wa kristi ka tu ma no ba wu don kita. Kita me ki ka tumbu no domin mri vayi.
asmaaka. m k. rte sa svapraa. naa. mstyaktavaan ityanena vaya. m premnastattvam avagataa. h, apara. m bhraat. r.naa. m k. rte. asmaabhirapi praa. naastyaktavyaa. h|
17 Du ndi wa ahei ni kpi bi gbugbulu yi, da toh vayi ma ni mi yah da na zo u na, yaya itre Irji ni he ni u?
saa. msaarikajiivikaapraapto yo jana. h svabhraatara. m diina. m d. r.s. tvaa tasmaat sviiyadayaa. m ru. naddhi tasyaantara ii"svarasya prema katha. m ti. s.thet?
18 Mri mu ki na ta tre ki yemen mir vayi ni yun kuklu na ki ti ni mi suron jaji.
he mama priyabaalakaa. h, vaakyena jihvayaa vaasmaabhi. h prema na karttavya. m kintu kaaryye. na satyatayaa caiva|
19 Na ki ki toh di ki rji ni jaji, naki ki kpayemen ni suron mbu ni u.
etena vaya. m yat satyamatasambandhiiyaastat jaaniimastasya saak. saat svaanta. hkara. naani saantvayitu. m "sak. syaama"sca|
20 Inde suron mbu kashe ta, Irji zan suron mbu da toh kpi ba wawu.
yato. asmadanta. hkara. na. m yadyasmaan duu. sayati tarhyasmadanta. h kara. naad ii"svaro mahaan sarvvaj na"sca|
21 Kaunatatu, inde suron mbu na kashe ta na, ki ka hei ni gbengbenlen ni Irji.
he priyatamaa. h, asmadanta. hkara. na. m yadyasmaan na duu. sayati tarhi vayam ii"svarasya saak. saat pratibhaanvitaa bhavaama. h|
22 Du ikpe wa ki mie ki kpa ni u' don ki zi itre ma di ni ti kpe wa ani nu kikla suron
yacca praarthayaamahe tat tasmaat praapnuma. h, yato vaya. m tasyaaj naa. h paalayaamastasya saak. saat tu. s.tijanakam aacaara. m kurmma"sca|
23 I wa yi hi tre ma ki ka kpayemen ni vre ma yesu kristi di son kpa mbu na wa no ta tre ma.
apara. m tasyeyamaaj naa yad vaya. m putrasya yii"sukhrii. s.tasya naamni vi"svasimastasyaaj naanusaare. na ca paraspara. m prema kurmma. h|
24 Indi wa azi tre Irji a hei ni Irji u Irji hei ni ndia. Naki ki toh di a hei ni ta ni mi Ruhu tsatsarka da a nota.
ya"sca tasyaaj naa. h paalayati sa tasmin ti. s.thati tasmin so. api ti. s.thati; sa caasmaan yam aatmaana. m dattavaan tasmaat so. asmaasu ti. s.thatiiti jaaniima. h|

< 1 Yohana 3 >