< Woshetswotsi 24 >
1 Úúts aawoniyere il kahni naasho Hanani eenash ikikuwotsnat T'ert'elusi eteef Nemo sheengshdek' dantsonton K'isari maants bíami, boowere dats k'eeziruwo Filiksok t'int P'awlosi bo s'aami,
panjcabhyO dinEbhyaH paraM hanAnIyanAmA mahAyAjakO'dhipatEH samakSaM paulasya prAtikUlyEna nivEdayituM tartullanAmAnaM kanjcana vaktAraM prAcInajanAMzca sagginaH kRtvA kaisariyAnagaram Agacchat|
2 P'awlosi s'eegdek't t'intsetsok'on T'ert'elus hank'o eton s'aamiyo dek't b́tuwi. «Shiimetso Filikso! niyatse tuwtson ay jeeno daatsrone, n sheeng k'eezonowere noashosh sheeng wonewo daatsere,
tataH paulE samAnItE sati tartullastasyApavAdakathAM kathayitum Arabhata hE mahAmahimaphIlikSa bhavatO vayam atinirvvighnaM kAlaM yApayAmO bhavataH pariNAmadarzitayA EtaddEzIyAnAM bahUni maggalAni ghaTitAni,
3 Ayidek'at mangtso Filikso n k'alts sheeng keewan jamoke jam weeron een údone nodek'iri.
iti hEtO rvayamatikRtajnjAH santaH sarvvatra sarvvadA bhavatO guNAn gAyamaH|
4 Andmó t ja'irawo k'awunon neesh t keewit keewo n doon noon nk'ebetuwok'o neen k'oniruwe,
kintu bahubhiH kathAbhi rbhavantaM yEna na viranjjayAmi tasmAd vinayE bhavAn banukampya madalpakathAM zRNOtu|
5 Ashaan noosh gondshoodo wotwutsere, datsatse fa'a Ayhudi jamwotsats dimbiro b́tuuziri, noimnetiyatse k'aldek'ets naazrawiwotsi eteefwotsshowere boon jishirwooniye.
ESa mahAmArIsvarUpO nAsaratIyamatagrAhisaMghAtasya mukhyO bhUtvA sarvvadEzESu sarvvESAM yihUdIyAnAM rAjadrOhAcaraNapravRttiM janayatItyasmAbhi rnizcitaM|
6 Ik' moonowere kimshosh bíetfere bín nodetsi, bíyats not'intsts s'aami jaman ar b́ wottsok'o nee ntookon bín aatr dano falitune.» ik ik bitsuwotsitsere han boyits dabfno [No nemok'on bíyats angsheyish gawurone b́teshi, Ernmó gin jishiruwo Lusyos waat angnon nookishotse fos'dek't bíami, bín s'aamirwotsu níyok boweetwok'o bíazazi]
sa mandiramapi azuci karttuM cESTitavAn; iti kAraNAd vayam EnaM dhRtvA svavyavasthAnusArENa vicArayituM prAvarttAmahi;
kintu luSiyaH sahasrasEnApatirAgatya balAd asmAkaM karEbhya EnaM gRhItvA
EtasyApavAdakAn bhavataH samIpam Agantum AjnjApayat| vayaM yasmin tamapavAdAmO bhavatA padapavAdakathAyAM vicAritAyAM satyAM sarvvaM vRttAntaM vEdituM zakSyatE|
9 Ayhudiyots «Jam keewan aree» Etfetst s'amiyosh ik wotbowtsi.
tatO yihUdIyA api svIkRtya kathitavanta ESA kathA pramANam|
10 Dats k'eeziruwo Filiks b́kishon kolat P'awlos b́ keewitwok'owa bíeti, P'awlos hank'o ett bíaaniy. «Ay dúrosh datsan keewutso nwoto tdantsosh taan s'amiyets keewosh aani tdek'etuwok'o nshinaats tt'intsor ayidek'at geneeúwefetsatniye,
adhipatau kathAM kathayituM paulaM pratIggitaM kRtavati sa kathitavAn bhavAn bahUn vatsarAn yAvad EtaddEzasya zAsanaM karOtIti vijnjAya pratyuttaraM dAtum akSObhO'bhavam|
11 Ik' k'onosh Iyerusalem maants ti'amron tatse git aawoniyere b́bowok'o nee ntookon danofalfnee,
adya kEvalaM dvAdaza dinAni yAtAni, aham ArAdhanAM karttuM yirUzAlamanagaraM gatavAn ESA kathA bhavatA jnjAtuM zakyatE;
12 Ik'i mootse wotowa ayhudiwots Ik' k'oni mootse wee kitotse kontonuwor t mooshfere wee asho dimbirosh ttuuzfere taan daatsratsne,
kintvibhE mAM madhyEmandiraM kEnApi saha vitaNPAM kurvvantaM kutrApi bhajanabhavanE nagarE vA lOkAn kupravRttiM janayantuM na dRSTavantaH|
13 And tiats bot'intsts s'amiyosh gawo b́jamon neesh t'intsosh falratsne.
idAnIM yasmin yasmin mAm apavadantE tasya kimapi pramANaM dAtuM na zaknuvanti|
14 Ernmó han neesh kish kitso shunfee, bo kooti dana bo etiru imnetiyi kayo no nihotsko Izar Izeweri Ik'irwe, Muse nemonat Nebiyiwots mas'aafotse guut'ets jamo amanirwe.
kintu bhaviSyadvAkyagranthE vyavasthAgranthE ca yA yA kathA likhitAstE tAsu sarvvAsu vizvasya yanmatam imE vidharmmaM jAnanti tanmatAnusArENAhaM nijapitRpuruSANAm Izvaram ArAdhayAmItyahaM bhavataH samakSam aggIkarOmi|
15 Bowere bojangirwok'o taawor kaawwotsnat morretsuwots k'irotse botuwitwok'o Ik'on jangirwe.
dhArmmikANAm adhArmmikANAnjca pramItalOkAnAmEvOtthAnaM bhaviSyatIti kathAmimE svIkurvvanti tathAhamapi tasmin IzvarE pratyAzAM karOmi;
16 Mansha Ik'onat ash shinatse nib s'ayino tdetsetuk'o jamaawo kup'irwe.
Izvarasya mAnavAnAnjca samIpE yathA nirdOSO bhavAmi tadarthaM satataM yatnavAn asmi|
17 «Iyerusalemitsnowere tkeshiyak ay natuwots bobeshiyakon t jirwotssh tep'wotit gizonat Ik'osh imet mebi gizo dek'at tweyi.
bahuSu vatsarESu gatESu svadEzIyalOkAnAM nimittaM dAnIyadravyANi naivEdyAni ca samAdAya punarAgamanaM kRtavAn|
18 Ik'o mootsnowere taan daatstsuwots man tk'alfere, manoori gizeyonuwere s'ayini fino fin tk'rtsok'one, taantonuwere ay asho aaliye b́teshi, dimbironwere tuuratse.
tatOhaM zuci rbhUtvA lOkAnAM samAgamaM kalahaM vA na kAritavAn tathApyAziyAdEzIyAH kiyantO yihudIyalOkA madhyEmandiraM mAM dhRtavantaH|
19 Ernmó Isiyon waats ayhudiwots manoke fa'ane boteshi, bo taan bos'aamit keewo detsfno wotiyal nshinaats t'inr keewune.
mamOpari yadi kAcidapavAdakathAsti tarhi bhavataH samIpam upasthAya tESAmEva sAkSyadAnam ucitam|
20 Haniyakonowere moosh mooshiyiruwots shinats tt'iinoor t t'afitso fa'ewotiyal t'ints ashaanots keewune.
nOcEt pUrvvE mahAsabhAsthAnAM lOkAnAM sannidhau mama daNPAyamAnatvasamayE, ahamadya mRtAnAmutthAnE yuSmAbhi rvicAritOsmi,
21 Arikon bo taalotse need'dek'at ‹K'irtsuwots tuwo fa'e tiettsosh hambets angshosh it shinats t'inre› etaat een k'aaron keewure, haniyere okoon k'osho tk'alts keewo aaliye.»
tESAM madhyE tiSThannahaM yAmimAM kathAmuccaiH svarENa kathitavAn tadanyO mama kOpi dOSO'labhyata na vEti varam EtE samupasthitalOkA vadantu|
22 Filiksmó Krstiyani imnetiyi jango sheengshdek't b́dantsotse «Kes' azazefo Lusyos b́waatsok'on itjangosh angshituwe» ett boon deenb́k'ri.
tadA phIlikSa EtAM kathAM zrutvA tanmatasya vizESavRttAntaM vijnjAtuM vicAraM sthagitaM kRtvA kathitavAn luSiyE sahasrasEnApatau samAyAtE sati yuSmAkaM vicAram ahaM niSpAdayiSyAmi|
23 P'awlosi kotiru bali naashoshowere «Ayide b́ kic'irawonat b́ jaguwotswere bish k'alo bogetso baziyerawon b́kotetuwok'wa» bí eti.
anantaraM bandhanaM vinA paulaM rakSituM tasya sEvanAya sAkSAtkaraNAya vA tadIyAtmIyabandhujanAn na vArayitunjca zamasEnApatim AdiSTavAn|
24 Muk' aawwotsiyere hakon Filkis Dursili eteets b́mááts ayhudiyunton b́weyi, P'awlosnowere s'egiydek't Iyesus Krstos shútson amani jango b́keewufere b́shshi.
alpadinAt paraM phIlikSO'dhipati rdruSillAnAmnA yihUdIyayA svabhAryyayA sahAgatya paulamAhUya tasya mukhAt khrISTadharmmasya vRttAntam azrauSIt|
25 P'awlos kááwu woti jangonat took kewdek'i jango weet angshonowere b́keewor Filiks shatt «And k'ayamee, taash b́k'anoor k'osh aawots neen s'eegituwe» bí eti.
paulEna nyAyasya parimitabhOgasya caramavicArasya ca kathAyAM kathitAyAM satyAM phIlikSaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAzaM prApya tvAm AhUsyAmi|
26 Filiks P'awlosoke gubo dek'osh jangitniye b́tesh, mansh ayoto P'awlosi s'eegiyir b́keewifoni.
muktipraptyarthaM paulEna mahyaM mudrAdAsyantE iti patyAzAM kRtvA sa punaH punastamAhUya tEna sAkaM kathOpakathanaM kRtavAn|
27 Git natoniyere okoon P'ork'iyos Fist'os Filikis shegro b́beyok b́beeyi, Filiks ayhudiwotsi geneúshosh geeyat P'awlosi b́ tipetsok'on k'azb́k'ri.
kintu vatsaradvayAt paraM parkiyaphISTa phAlikSasya padaM prAptE sati phIlikSO yihUdIyAn santuSTAn cikIrSan paulaM baddhaM saMsthApya gatavAn|