< 2 P'et'ros 1 >
1 Iyesus Krstossh guutsonat woshef wottso Sim'on P'et'rosoke, Noko Izar Izewernat no ato Iyesus Krstosoke fa'a kááw imnetiyok'o mangts imnetiyo daatstswots itsh,
yE janA asmAbhiH sArddham astadIzvarE trAtari yIzukhrISTE ca puNyasambalitavizvAsadhanasya samAnAMzitvaM prAptAstAn prati yIzukhrISTasya dAsaH prEritazca zimOn pitaraH patraM likhati|
2 Ik'onat nodoonz Iyesusi danon s'aatonat jeenon itsh ayowe.
IzvarasyAsmAkaM prabhO ryIzOzca tatvajnjAnEna yuSmAsvanugrahazAntyO rbAhulyaM varttatAM|
3 B́mangonat b́dowon noon s'eegtso bín nodantsatse tuutson b́ Ik'i angon kashonat Ik'o aroosh geyitu jamo noosh imre.
jIvanArtham Izvarabhaktyarthanjca yadyad AvazyakaM tat sarvvaM gauravasadguNAbhyAm asmadAhvAnakAriNastattvajnjAnadvArA tasyEzvarIyazaktirasmabhyaM dattavatI|
4 B́ mangonat b́ dowonn mangts k'awntso detstsonat ayidek't een wotts no jangiru aap'wotsi daatsdek'rone, janigiyets aap'anotsatse tuutson gond tewnatse datsanatse fa'a t'afotse k'ay keer Ik'i doyo kaydek'irwotsi it wotishee.
tatsarvvENa cAsmabhyaM tAdRzA bahumUlyA mahApratijnjA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilASamUlAt sarvvanAzAd rakSAM prApyEzvarIyasvabhAvasyAMzinO bhavituM zaknutha|
5 Manatse tuutson keewanots itsh bodabeetwok'o kup'ore, imnetiyatse doo woto, doo wotaatse dano,
tatO hEtO ryUyaM sampUrNaM yatnaM vidhAya vizvAsE saujanyaM saujanyE jnjAnaM
6 danatse b́took keewdek'o, b́ took kordek'atse k'amoon kup'dek'o, k'amoon kup'dek'ats Ik' aro,
jnjAna AyatEndriyatAm AyatEndriyatAyAM dhairyyaM dhairyya Izvarabhaktim
7 sheeng beeyats eshu eshwi shunewo, eshu eshuwi shuneeyatse shuno dabwere.
Izvarabhaktau bhrAtRsnEhE ca prEma yugkta|
8 Keewanots ayaarr itsh bobere itdetsal nodoonz Iyesus Krstosi danosh woteraw shuu deshawwotsi itwoterawok'o iti kotetúne.
EtAni yadi yuSmAsu vidyantE varddhantE ca tarhyasmatprabhO ryIzukhrISTasya tattvajnjAnE yuSmAn alasAn niSphalAMzca na sthApayiSyanti|
9 Keewanotsi deshawonmó wokts keewo bek'ofalaw aaw dooge, beshts b́morratsnowere b́s'ayintsok'o batk'rere.
kintvEtAni yasya na vidyantE sO 'ndhO mudritalOcanaH svakIyapUrvvapApAnAM mArjjanasya vismRtiM gatazca|
10 Eshe ti eshwotso! its'eegeyonat itmarat'etsok'o arikon b́woto kitsosh baltsoniyere iki bogo kup'ore, man itk'aliyal b́ jamon gandeyar dihratste.
tasmAd hE bhrAtaraH, yUyaM svakIyAhvAnavaraNayO rdRPhakaraNE bahu yatadhvaM, tat kRtvA kadAca na skhaliSyatha|
11 Mank'oon dúre dúrik wotts nodoonznat no aton Iyesus Krstos mengstots kindo s'eenon itsh imetwe. (aiōnios )
yatO 'nEna prakArENAsmAkaM prabhOstrAtR ryIzukhrISTasyAnantarAjyasya pravEzEna yUyaM sukalEna yOjayiSyadhvE| (aiōnios )
12 Keewanotsi danfte wotiyalor, it detsts arikeewon itkúp'yalor hanots jango úni aawo itsh gawiyo fal k'ayaatse.
yadyapi yUyam Etat sarvvaM jAnItha varttamAnE satyamatE susthirA bhavatha ca tathApi yuSmAn sarvvadA tat smArayitum aham ayatnavAn na bhaviSyAmi|
13 Dunkaniyok'o wotts tiatsanitse t befetsosh úni aawo itsh gawiyo kááw araatniye taash b́be'eyiri.
yAvad Etasmin dUSyE tiSThAmi tAvad yuSmAn smArayan prabOdhayituM vihitaM manyE|
14 No doonz Iyesus Krstos taash b́ kiitstsok'on datsanatse káári k'iron tk'aletwok'o danfee.
yatO 'smAkaM prabhu ryIzukhrISTO mAM yat jnjApitavAn tadanusArAd dUSyamEtat mayA zIghraM tyaktavyam iti jAnAmi|
15 And taa t kup'ir kááron itatse tk'aleyakon dab keewanotsi úni aawo gawdek'o it falitwok'owe.
mama paralOkagamanAt paramapi yUyaM yadEtAni smarttuM zakSyatha tasmin sarvvathA yatiSyE|
16 Nodoonz Iyesus Krstos kúp'onat gitlo aanar b́weyi jango itsh nokeewor, notookon, eeno b́woto no ááwon bek'aat gawirwotsi bako ash weri gondon k'aniyets tururi jafro shoydek'atniyaaliye.
yatO 'smAkaM prabhO ryIzukhrISTasya parAkramaM punarAgamananjca yuSmAn jnjApayantO vayaM kalpitAnyupAkhyAnAnyanvagacchAmEti nahi kintu tasya mahimnaH pratyakSasAkSiNO bhUtvA bhASitavantaH|
17 «Tmaac' k'eeztso tshunts na'o haniye» etiru k'ááro mangts Ik'oke bísh b́woor, Ik'o nihoke mangonat een woton dek're.
yataH sa piturIzvarAd gauravaM prazaMsAnjca prAptavAn vizESatO mahimayuktatEjOmadhyAd EtAdRzI vANI taM prati nirgatavatI, yathA, ESa mama priyaputra Etasmin mama paramasantOSaH|
18 S'ayin guro abaatse bínton noteshor darotse waats k'ááran no notokon shishrone.
svargAt nirgatEyaM vANI pavitraparvvatE tEna sArddhaM vidyamAnairasmAbhirazrAvi|
19 Jaman nebiyiwots bo keewtso arik b́ wottsok'oniye noosh bogshdek't bo kitsiri, mansh t'alwi beyoke fa'a c'eshosh sheengshde'er it kotfok'o nebiyiwots keewtsono sheengshde'er koto itn geyiyitwe, manowere it k'alit maargoyo b́ gatsfetsosh, datsgatsi mozofu it nibots b́ be'efetsoniye.
aparam asmatsamIpE dRPhataraM bhaviSyadvAkyaM vidyatE yUyanjca yadi dinArambhaM yuSmanmanaHsu prabhAtIyanakSatrasyOdayanjca yAvat timiramayE sthAnE jvalantaM pradIpamiva tad vAkyaM sammanyadhvE tarhi bhadraM kariSyatha|
20 Jamoniyere shino t'iwintso itsh geytwo S'ayin mas'aafotse fa'o kon naari bek'on keewetso konwor b tookon b́ gawirwok'o bitsosh b́ falawok'oniye.
zAstrIyaM kimapi bhaviSyadvAkyaM manuSyasya svakIyabhAvabOdhakaM nahi, Etad yuSmAbhiH samyak jnjAyatAM|
21 Kon naari bek'o b́jamon ash shunon waratse, ernmó bek'o shayiron jisheyiru ashuwots Ik'oke dek'tinye bokeewi.
yatO bhaviSyadvAkyaM purA mAnuSANAm icchAtO nOtpannaM kintvIzvarasya pavitralOkAH pavitrENAtmanA pravarttitAH santO vAkyam abhASanta|