< याकूब 3 >

1 हे मेरे ढ्लाव ते बेइनव, तुसन मरां बड़े परमेशरेरे वचनेरे उस्ताद न भोन, किजोकि तुसन पतोए, कि इश्शो उस्तादां केरो इन्साफ जादे सेखती सेइं भोलो।
he mama bhrAtaraH, shikShakairasmAbhi rgurutaradaNDo lapsyata iti j nAtvA yUyam aneke shikShakA mA bhavata|
2 अस बड़े बार गेलती केरतम, ज़ै ज़ोने मां गलती न केरे, तैए सिद्ध मैनूए, ते सारे जानी कैबू केरते।
yataH sarvve vayaM bahuviShayeShu skhalAmaH, yaH kashchid vAkye na skhalati sa siddhapuruShaH kR^itsnaM vashIkarttuM samarthashchAsti|
3 ज़ैखन अस अपने कैबू मां केरनेरे लेइ घोड़ां केरे ऐशी मां लगाम लातम, त अस तैन केरि सारी जानी भी फेरी सखम।
pashyata vayam ashvAn vashIkarttuM teShAM vaktreShu khalInAn nidhAya teShAM kR^itsnaM sharIram anuvarttayAmaH|
4 हेरा, पैनेरां ज़िहाज़ां भी, अगर बडां भोतन, ते तेज़ हवाई सेइं च़लां गातन, फिरी भी एक्की निकड़ी पतवारी सेइं च़लानेबालो अपने मेर्ज़ी सेइं फिराते।
pashyata ye potA atIva bR^ihadAkArAH prachaNDavAtaishcha chAlitAste. api karNadhArasya mano. abhimatAd atikShudreNa karNena vA nChitaM sthAnaM pratyanuvarttante|
5 तेन्च़रे ज़िभ भी, अगर अक निकड़ो अंगे, ते बेड़ि-बेड़ि घमण्डेरी गल्लां केरती, तक्का, थोड़ी ज़ेरि अग्गी सेइं केत्रे बड़े-बड़े जंगले मां अग लाई गातीए।
tadvad rasanApi kShudratarA NgaM santI darpavAkyAni bhAShate| pashya kIdR^i NmahAraNyaM dahyate. alpena vahninA|
6 ज़िभ भी अक अगारी ज़ेरीए, ज़िभ इश्शे जानी मां अक बुरो हिस्सो आए, ते सैरी जानी पुड़ कलंक लातीए, ते ज़िन्दगरी दुनियाई मां अग लातीए, ते नरकेरी अग्गी सेइं बलती रहतीए। (Geenna g1067)
rasanApi bhaved vahniradharmmarUpapiShTape| asmada NgeShu rasanA tAdR^ishaM santiShThati sA kR^itsnaM dehaM kala Nkayati sR^iShTirathasya chakraM prajvalayati narakAnalena jvalati cha| (Geenna g1067)
7 हर किसमां केरे जंगली जानवर, च़ुड़ोलू, ते पेटेरे भारे बाले जीप जन्तू ते दरियारे जानवर त इन्सानेरे हथ्थे एज्जी बटतन ते ओरे भी आन।
pashupakShyurogajalacharANAM sarvveShAM svabhAvo damayituM shakyate mAnuShikasvabhAvena damayA nchakre cha|
8 पन ज़िभी मैनन् मरां कोई भी कैबू मां न केरि सके, तै अक एरी बलाए ज़ै कधे रुके न, तै सप्पेरे ज़ेहरेरे ज़ेरीए नुकसान देने बालीए।
kintu mAnavAnAM kenApi jihvA damayituM na shakyate sA na nivAryyam aniShTaM halAhalaviSheNa pUrNA cha|
9 इस्से ज़िभी सेइं अस प्रभु ते बाजी परमेशरेरी तारीफ़ केरतम, ते इस्से सेइं मैन्हु, ज़ै परमेशरेरे रूपे मां बनोरोए श्राप देतम।
tayA vayaM pitaram IshvaraM dhanyaM vadAmaH, tayA cheshvarasya sAdR^ishye sR^iShTAn mAnavAn shapAmaH|
10 एक्की ऐशी सेइं शुक्र ते श्राप निसतन। हे मेरे ढ्लाव ते बेइनव एरू न लोड़े भोरू।
ekasmAd vadanAd dhanyavAdashApau nirgachChataH| he mama bhrAtaraH, etAdR^ishaM na karttavyaM|
11 कुन एक्की नागे मरां मिट्ठू ते लूनू पानी निस्सी बटते?
prasravaNaH kim ekasmAt ChidrAt miShTaM tikta ncha toyaM nirgamayati?
12 हे मेरे ढ्लाव ते बेइनव, कुन फ़ेगेरो बुटे पुड़ ज़ैतून, या दाछ़ी पुड़ फैगू लेगि बटतन? तेन्च़रे लूनो नाग भी मिट्ठू पानी न निस्सी बटे।
he mama bhrAtaraH, uDumbarataruH kiM jitaphalAni drAkShAlatA vA kim uDumbaraphalAni phalituM shaknoti? tadvad ekaH prasravaNo lavaNamiShTe toye nirgamayituM na shaknoti|
13 तुसन मरां ज्ञानी ते समझ़दार कौने? ज़ै एरो भोए तै अपने कम्मन रोड़े चाल चलने सेइं तैस नम्रता सेइं साथी बांदो केरे ज़ै ज्ञाने सेइं पैदा भोतीए।
yuShmAkaM madhye j nAnI subodhashcha ka Aste? tasya karmmANi j nAnamUlakamR^idutAyuktAnIti sadAchArAt sa pramANayatu|
14 पन अगर तुस अपने-अपने मने मां सखत जलन, ते खुदगरज़ी रखतथ, त बेड़ि-बेड़ि गल्लां न केरथ ते सच़्च़ेरे खलाफ झूठ न ज़ोइयथ।
kintu yuShmadantaHkaraNamadhye yadi tikterShyA vivAdechChA cha vidyate tarhi satyamatasya viruddhaM na shlAghadhvaM nachAnR^itaM kathayata|
15 इन ज्ञान तैन नईं, ज़ैन स्वर्गेरां ओरूए बल्के दुनियारू, ते जिसमानी, ते शैतानीए।
tAdR^ishaM j nAnam UrddhvAd AgataM nahi kintu pArthivaM sharIri bhautika ncha|
16 एल्हेरेलेइ कि ज़ैड़ी जलन, ते खुदगरज़ी भोतीए, तैड़ी फसाद ते हर बुरू कम भोते।
yato hetorIrShyA vivAdechChA cha yatra vedyete tatraiva kalahaH sarvvaM duShkR^ita ncha vidyate|
17 पन ज़ैन ज्ञान स्वर्गेरां एइते तैन पेइलू त पवित्र भोते, फिरी मिलनसार, हलीम ते शिखालने बालू, ते दया ते रोड़े कम्मन सेइं ते बगैर तरफदारी ते पाखंडे बगैर भोते।
kintUrddhvAd AgataM yat j nAnaM tat prathamaM shuchi tataH paraM shAntaM kShAntam AshusandheyaM dayAdisatphalaiH paripUrNam asandigdhaM niShkapaTa ncha bhavati|
18 ते मिलाप केराने बालां केरे लेइ धार्मिकतरो फल मेल मलापे सेइं साथी बेव गाते।
shAntyAchAribhiH shAntyA dharmmaphalaM ropyate|

< याकूब 3 >