< प्रेरितों के काम 1 >

1 जनाब थियुफिलुस, मीं अपनि पेइली किताब मां तैना सैरी गल्लां लिखोरिन, ज़ैना यीशु शुरू मां केरतो ते शिखालतो राव,
hE thiyaphila, yIzuH svamanOnItAn prEritAn pavitrENAtmanA samAdizya yasmin dinE svargamArOhat yAM yAM kriyAmakarOt yadyad upAdizacca tAni sarvvANi pUrvvaM mayA likhitAni|
2 तैस दिहैड़ी तगर ज़ेइस तै स्वर्गे मांजो नीयो जेव। तैस करां पेइले तैनी अपने च़ुनोरे प्रेरितन पवित्र आत्मारे शेक्तरे ज़िरिये सेइं किछ हुक्म भी दित्तोरे थी।
sa svanidhanaduHkhabhOgAt param anEkapratyayakSapramANauH svaM sajIvaM darzayitvA
3 यीशुए दुःख झ़ैलनेरां ते मौतरे बाद तैनी अपने ज़ींते भोनेरां काई पक्कां सबूतां तैन हिरां, ते 40 दिहाड़न तगर तैन लेइहोतो राव, ते परमेशरेरे राज़्ज़ेरे गल्लां शुनातो राव।
catvAriMzaddinAni yAvat tEbhyaH prEritEbhyO darzanaM dattvEzvarIyarAjyasya varNanama akarOt|
4 एक्की फेरे ज़ैखन यीशुए अपने चेलन सेइं साथी थियो तैनी तैन ठाकू, “कि तुस यरूशलेम नगरे मरां बेइर न गेइयथ ते मेरे बाजी परमेशरेरो तै वादो पूरो भोनेरो इंतज़ार केरथ, ज़ेसेरे बारे मां तुसेईं मीं करां शुनोरू भी आए।
anantaraM tESAM sabhAM kRtvA ityAjnjApayat, yUyaM yirUzAlamO'nyatra gamanamakRtvA yastin pitrAggIkRtE mama vadanAt kathA azRNuta tatprAptim apEkSya tiSThata|
5 किजोकि यूहन्ना त लोकन पैनी सेइं बपतिस्मो दित्तो, पन तुसन थोड़े दिहैड़ना पत्ती पवित्र आत्मा सेइं बपतिस्मो दित्तो गालो (यानी परमेशर पवित्र आत्मा भेज़ेलो ज़ै तुसन सेइं साथी रालो)”
yOhan jalE majjitAvAn kintvalpadinamadhyE yUyaM pavitra Atmani majjitA bhaviSyatha|
6 ज़ताली प्रेरित दुबारा यीशु सेइं मिले, त तैनेईं तैस पुच़्छ़ू, “हे प्रभु, कुन तू इस वक्ते फिरी इस्राएले तैसेरू राज़ देने बालोस?”
pazcAt tE sarvvE militvA tam apRcchan hE prabhO bhavAn kimidAnIM punarapi rAjyam isrAyElIyalOkAnAM karESu samarpayiSyati?
7 तैनी तैन सेइं ज़ोवं, “तैस वक्तेरो या ज़ेइस तैना गल्लां भोली, तैन केरे बारे मां तुसन ज़ान्नेरी कोई ज़रूरत नईं, ज़ैना बाजी परमेशरे अपने अधिकार मां रेखोरिन।
tataH sOvadat yAn sarvvAn kAlAn samayAMzca pitA svavazE'sthApayat tAn jnjAtRM yuSmAkam adhikArO na jAyatE|
8 पन पवित्र आत्मा ज़ैखन तुसन पुड़ उतरेली त तुसन शक्ति मैलेली, ते तुस यरूशलेम नगर ते सारे यहूदिया ते सामरिया इलाकन मां बल्के धेरतारे हर पासे मेरे गवाह भोले।”
kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|
9 एना गल्लां ज़ोनेरां पत्ती यीशु तैन केरे सामने हेरते-हेरते परमेशरे तै स्वर्गे जो नीयो, ते बिदलारां तै तैन केरे एछ़्छ़न करां छ़ुपाव।
iti vAkyamuktvA sa tESAM samakSaM svargaM nItO'bhavat, tatO mEghamAruhya tESAM dRSTEragOcarO'bhavat|
10 ज़ैखन तैना यीशुए अम्बरे मांजो गांतो तकने लोरे थिये, त अचानक, दूई मड़द ज़ैन छ़ित्तां लिगड़ां लग्गोरां थियां तैन कां एइतां खड़े भोए।
yasmin samayE tE vihAyasaM pratyananyadRSTyA tasya tAdRzam Urdvvagamanam apazyan tasminnEva samayE zuklavastrau dvau janau tESAM sannidhau daNPAyamAnau kathitavantau,
11 ते ज़ोने लगे, “हे गलीली मड़दाव तुस खड़खड़े अम्बरेरे पासे कुन तकने लोरेथ? एहे यीशु ज़ेन्च़रे तुश्शे सामने परमेशरे, स्वर्गे मांजो नीयो, ज़ेन्च़रे तुसेईं स्वर्गे मांजो गांतो लाहोरोए तेन्च़रे फिरी एइतो लाएले।”
hE gAlIlIyalOkA yUyaM kimarthaM gagaNaM prati nirIkSya daNPAyamAnAstiSThatha? yuSmAkaM samIpAt svargaM nItO yO yIzustaM yUyaM yathA svargam ArOhantam adarzam tathA sa punazcAgamiSyati|
12 ज़ैखन चेले ज़ैतून पहाड़े पुड़ेरां ज़ैन यरूशलेम नगरेरे नेड़े एक्की किलोमीटर दूरे, यरूशलेम नगरे मांजो वापस आए।
tataH paraM tE jaitunanAmnaH parvvatAd vizrAmavArasya pathaH parimANam arthAt prAyENArddhakrOzaM durasthaM yirUzAlamnagaraM parAvRtyAgacchan|
13 नगरे मां एइतां तैना तैस कमरे मां जे ज़ैड़ी तैना रहते थिये, तै कमरो दुइयोवं छते थियो। तैना प्रेरित इना थिये, पतरस, यूहन्ना, याकूब, अन्द्रियास, फिलिप्पुस थोमा, बरतुल्मै, मत्ती ते हलफईरू मट्ठू याकूब ते शमौन जेलोतेस ते याकूबेरू मट्ठू यहूदा रहते थिये।
nagaraM pravizya pitarO yAkUb yOhan AndriyaH philipaH thOmA barthajamayO mathirAlphIyaputrO yAkUb udyOgA zimOn yAkUbO bhrAtA yihUdA EtE sarvvE yatra sthAnE pravasanti tasmin uparitanaprakOSThE prAvizan|
14 एना सब मड़द ते किछ होरि कुआन्शां ज़ैनेईं यीशुएरी मद्दत कियोरी थी, ते यीशुएरी अम्मा मरियम ते यीशुएरे ढ्लान सेइं साथी अक मन भोइतां लगातार प्रार्थनाई मां लग्गोरे थिये।
pazcAd imE kiyatyaH striyazca yIzO rmAtA mariyam tasya bhrAtarazcaitE sarvva EkacittIbhUta satataM vinayEna vinayEna prArthayanta|
15 ते तैन्ने दिहाड़न मां पतरस तैन ढ्लां केरि टोली मां ज़ैन केरि तैधात कोई 120 थिये, पतरस खड़ो भोइतां ज़ोने लगो।
tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn
16 “हे मेरे ढ्लाव, पवित्रशास्त्रेरी तै गल ज़ै पवित्र आत्मा दाऊद राज़ेरी ज़िरिये पेइले ज़ोरी थी, पूरी भोनी ज़रूरी थी, तै गल यहूदारे बारे मां ज़ोरी थी, ज़ैनी यीशुएरे ट्लुवांने बालां केरि मद्दत कियोरी थी।
hE bhrAtRgaNa yIzudhAriNAM lOkAnAM pathadarzakO yO yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakSIbhavanasyAvazyakatvam AsIt|
17 तै असन सेइं साथी सेवा केरनेबालो थियो, ते असन साथी तै गनो गातो थियो।
sa janO'smAkaM madhyavarttI san asyAH sEvAyA aMzam alabhata|
18 तैनी नीच़ कमैयरे लेइ यीशु ट्लुवाव, ते फिरी तैनी तैना पेइंसे यहूदी लीडरन वापस दित्ते, ते तैनेईं तैन पेइंसां केरू अक ऊडार घिन्नू, ज़ैड़ी तै दोग्गेरे भारे खिरकोरो थियो, ते तैसेरू पेट फेटतां तैसेरी एंट्लोड़ी बेइर निस्सी।”
tadanantaraM kukarmmaNA labdhaM yanmUlyaM tEna kSEtramEkaM krItam aparaM tasmin adhOmukhE bhRmau patitE sati tasyOdarasya vidIrNatvAt sarvvA nAPyO niragacchan|
19 यरूशलेम नगरेरे सारे लोकन ए पतो लग्गोरो थियो, तैनेईं अपने भाषाई मां तैस उडारेरू नवं हकलदमा रख्खू, ज़ेसेरो मतलबे, “खूनेरू ऊडार।”
EtAM kathAM yirUzAlamnivAsinaH sarvvE lOkA vidAnti; tESAM nijabhASayA tatkSEtranjca hakaldAmA, arthAt raktakSEtramiti vikhyAtamAstE|
20 किजोकि दाऊदे भजना केरि किताबी मां लिखोरूए कि, “तैसेरू घर उज़ड़े, ते तैस मां कोई बसने बालो न भोए, ते इन भी लिखोरूए, तैसेरी पदवी कोई होरो ने।”
anyacca, nikEtanaM tadIyantu zunyamEva bhaviSyati| tasya dUSyE nivAsArthaM kOpi sthAsyati naiva hi| anya Eva janastasya padaM saMprApsyati dhruvaM| itthaM gItapustakE likhitamAstE|
21 एल्हेरेलेइ एन ज़रूरीए कि अक एरो मैन्हु च़ुनो गाए, ज़ै प्रभु यीशुएरे सारे कम्मां केरे गवाह भोए, यानी यीशुएरो यूहन्ना करां बपतिस्मो नेने करां लेइतां असन करां यीशुएरे स्वर्गे गाने तगर
atO yOhanO majjanam ArabhyAsmAkaM samIpAt prabhO ryIzOH svargArOhaNadinaM yAvat sOsmAkaM madhyE yAvanti dinAni yApitavAn
22 तैन मरां अक मैन्हु च़ुनो गाए, ज़ै असन सेइं साथी यीशुएरे ज़ींते भोनेरो गवाह भोए।
tAvanti dinAni yE mAnavA asmAbhiH sArddhaM tiSThanti tESAm EkEna janEnAsmAbhiH sArddhaM yIzOrutthAnE sAkSiNA bhavitavyaM|
23 तैखन तैनेईं दुइये ज़ने नामज़द किये, अक यूसुफ ज़ैस जो बरसब्बास ज़ोते थिये, ज़ेसेरो खताब यूस्तुस थियो, ते दुइयोवं मत्तियाह थियो।
atO yasya rUPhi ryuSTO yaM barzabbEtyuktvAhUyanti sa yUSaph matathizca dvAvEtau pRthak kRtvA ta Izvarasya sannidhau prAryya kathitavantaH,
24 ते एन ज़ोइतां प्रार्थना की, “हे प्रभु, तू सेब्भी केरे दिले ज़ानतस ते असन पुड़ बांदू केर, कि इन दुईन मां तीं कौन ज़ेरो च़ुनोरोए।
hE sarvvAntaryyAmin paramEzvara, yihUdAH sEvanaprEritatvapadacyutaH
25 कि तै इस सेवकाई ते प्रेरिताइयोरो पद ने, ज़ै यहूदा शैरतां अपने ठैरी जेवरोए।”
san nijasthAnam agacchat, tatpadaM labdhum EnayO rjanayO rmadhyE bhavatA kO'bhirucitastadasmAn darzyatAM|
26 तैनेईं तैसेरे बारे मां शर्त रखेरू थियूं, ज़ैन मत्तियाह नंव्वे पुड़ निस्सू, एल्हेरेलेइ तै 12 प्रेरितन सेइं साथी गनो जेव।
tatO guTikApATE kRtE matathirniracIyata tasmAt sOnyESAm EkAdazAnAM praritAnAM madhyE gaNitObhavat|

< प्रेरितों के काम 1 >