< प्रेरितों के काम 19 >

1 ज़ैखन अपुल्लोस कुरिन्थुस नगरे मां थियो, त पौलुस बेइएं सारे इलाकन मेइं इफिसुस नगरे मां अव, तैसेरी तैड़ी होरे भी काई चेलन सेइं मुलाकत भोइ।
करिन्थनगर आपल्लसः स्थितिकाले पौल उत्तरप्रदेशैरागच्छन् इफिषनगरम् उपस्थितवान्। तत्र कतिपयशिष्यान् साक्षत् प्राप्य तान् अपृच्छत्,
2 तैनी तैन पुच़्छ़ू, “कुन विश्वास केरते बार तुसन पुड़ पवित्र आत्मा उतरोरी थी?” तैनेईं जुवाब दित्तो, “असेईं त पवित्र आत्मारे बारे मां शुनेरू भी नईं।”
यूयं विश्वस्य पवित्रमात्मानं प्राप्ता न वा? ततस्ते प्रत्यवदन् पवित्र आत्मा दीयते इत्यस्माभिः श्रुतमपि नहि।
3 तैखन पौलुसे ज़ोवं, “फिरी तुसेईं कोस किसमेरो बपतिस्मो नीयो?” तैनेईं जुवाब दित्तो, “यूहन्नारो।”
तदा साऽवदत् तर्हि यूयं केन मज्जिता अभवत? तेऽकथयन् योहनो मज्जनेन।
4 पौलुसे ज़ोवं, “यूहन्ना त तैन लोकन बपतिस्मो दित्तो ज़ैनेईं पापन करां मनफिराथ, ते यूहन्ना इस्राएली लोकन ज़ोवं, ज़ै मेरे बाद एजनेबालोए, तैस पुड़ विश्वास केरा, ज़ै मसीह आए।”
तदा पौल उक्तवान् इतः परं य उपस्थास्यति तस्मिन् अर्थत यीशुख्रीष्टे विश्वसितव्यमित्युक्त्वा योहन् मनःपरिवर्त्तनसूचकेन मज्जनेन जले लोकान् अमज्जयत्।
5 एन शुन्तां तैनेईं प्रभु यीशु मसीहेरे नंव्वे सेइं बपतिस्मो नीयो।
तादृशीं कथां श्रुत्वा ते प्रभो र्यीशुख्रीष्टस्य नाम्ना मज्जिता अभवन्।
6 ते ज़ैखन पौलुसे तैन पुड़ हथ रखे त पवित्र आत्मा तैन पुड़ उतरी, त तैना अलग-अलग भाषा केरने लगे, ते भविष्यिवाणी केरने लगे।
ततः पौलेन तेषां गात्रेषु करेऽर्पिते तेषामुपरि पवित्र आत्मावरूढवान्, तस्मात् ते नानादेशीया भाषा भविष्यत्कथाश्च कथितवन्तः।
7 एना सब लगभग 12 मैन्हु थिये।
ते प्रायेण द्वादशजना आसन्।
8 फिरी पौलुसे प्रार्थना घरे मां गेइतां ट्लेइ महीन्न तगर बड़े निडर भोइतां परमेशरेरे राज़्ज़ेरे बारे मां लोकन सेइं बेंस केरने समझ़ाने लाव।
पौलो भजनभवनं गत्वा प्रायेण मासत्रयम् ईश्वरस्य राज्यस्य विचारं कृत्वा लोकान् प्रवर्त्य साहसेन कथामकथयत्।
9 पन तैन मरां किछ सकत दिलेरे भोइ जे, ते तैनेईं विश्वास केरनेरे बजाहे इन्कार कमाव, ते एस पंथेरे बारे मां बुरू ज़ोने लगे, एल्हेरेलेइ पौलुस तैन करां कनारे भोइ जेव, ते चेले भी कनारे किये ते तुरन्नुसेरे सुकुले मां बेंस केरतो ते तैन शिखालतो राव।
किन्तु कठिनान्तःकरणत्वात् कियन्तो जना न विश्वस्य सर्व्वेषां समक्षम् एतत्पथस्य निन्दां कर्त्तुं प्रवृत्ताः, अतः पौलस्तेषां समीपात् प्रस्थाय शिष्यगणं पृथक्कृत्वा प्रत्यहं तुरान्ननाम्नः कस्यचित् जनस्य पाठशालायां विचारं कृतवान्।
10 दूई सालन तगर एरू भोतू राव, एड़ी तगर कि आसिया इलाकेरे रानेबाले कुन यहूदी ते कुन यूनानी सेब्भेईं प्रभुएरू बच्चन शुनू।
इत्थं वत्सरद्वयं गतं तस्माद् आशियादेशनिवासिनः सर्व्वे यिहूदीया अन्यदेशीयलोकाश्च प्रभो र्यीशोः कथाम् अश्रौषन्।
11 ते परमेशर पौलुसेरे ज़िरिये सेइं बडां-बडां कम्मां ते चमत्कार हिरातो थियो।
पौलेन च ईश्वर एतादृशान्यद्भुतानि कर्म्माणि कृतवान्
12 एड़ी तगर कि पौलुस ज़ैस रूमाले सेइं या फटके सेइं हथ लातो थियो, त तैना बिमारन पुड़ छ़डते थिये, त तैना बिमार बेज़्झ़ोते थिये, ते अगर तैन पुड़ भूतां केरो सैयो भोतो थियो, त तैना लोक ठीक भोते थिये।
यत् परिधेये गात्रमार्जनवस्त्रे वा तस्य देहात् पीडितलोकानाम् समीपम् आनीते ते निरामया जाता अपवित्रा भूताश्च तेभ्यो बहिर्गतवन्तः।
13 पन किछ यहूदी मड़द ज़ैना फुक-फक केरते थी, ते एन केरने लगे कि, ज़ैन पुड़ भूतां केरो सैयो भी भोए तैन पुड़ यीशुएरे नंव्वे इन ज़ोइतां फुक फक देने लाए, “ज़ैस यीशुएरो प्रचार पौलुस केरते, अवं तैसेरी कसम देताईं।”
तदा देशाटनकारिणः कियन्तो यिहूदीया भूतापसारिणो भूतग्रस्तनोकानां सन्निधौ प्रभे र्यीशो र्नाम जप्त्वा वाक्यमिदम् अवदन्, यस्य कथां पौलः प्रचारयति तस्य यीशो र्नाम्ना युष्मान् आज्ञापयामः।
14 यहूदी प्रधान याजक ज़ेसेरू नवं स्क्किवा थियूं, तैसेरां सत मट्ठां थियां, तैना एन्ने कम्मां केरतां थियां।
स्किवनाम्नो यिहूदीयानां प्रधानयाजकस्य सप्तभिः पुत्तैस्तथा कृते सति
15 ते भूते जुवाब दित्तो ते ज़ोवं, “अवं यीशु मसीह भी ज़ानताईं ते पौलुसे भी ज़ानताईं, पन तुस कौन आथ?”
कश्चिद् अपवित्रो भूतः प्रत्युदितवान्, यीशुं जानामि पौलञ्च परिचिनोमि किन्तु के यूयं?
16 तैखन तै मैन्हु ज़ैस पुड़ भूतेरो सैयो थियो, तैन्न यीशुएरे नंव्वे सेइं फुक-फक देने बालन जो पेव, ते तैना अपने कब्ज़े मां केरतां एत्रे कुट्टे कि तैना ज़ख्मी भोइतां नगनगे तैट्ठां नश्शे।
इत्युक्त्वा सोपवित्रभूतग्रस्तो मनुष्यो लम्फं कृत्वा तेषामुपरि पतित्वा बलेन तान् जितवान्, तस्मात्ते नग्नाः क्षताङ्गाश्च सन्तस्तस्माद् गेहात् पलायन्त।
17 ज़ैखन इफिसुस नगरेरे रानेबाले यहूदन ते यूनानी लोकन एस गल्लरो पतो लगो, त तैना डेरि जे, ते प्रभु यीशु मसीहेरी बड़याई की।
सा वाग् इफिषनगरनिवासिनसं सर्व्वेषां यिहूदीयानां भिन्नदेशीयानां लोकानाञ्च श्रवोगोचरीभूता; ततः सर्व्वे भयं गताः प्रभो र्यीशो र्नाम्नो यशो ऽवर्द्धत।
18 ते ज़ैनेईं विश्वास कियोरो थियो, तैनेईं एइतां अपने-अपने बुरे कम्मां केरो इकरार सेब्भी केरे सामने कियो।
येषामनेकेषां लोकानां प्रतीतिरजायत त आगत्य स्वैः कृताः क्रियाः प्रकाशरूपेणाङ्गीकृतवन्तः।
19 ते केही लोकेईं ज़ैना जैदू केरते थिये, तैना किताबां सैरेईं एन्तां सेब्भी केरे सामने फुकी, ते ज़ैखन तैन किताबां केरि कीमतारो हिसाब लाव त कोई 50000 चैंदरे सिकन करां जादे थी।
बहवो मायाकर्म्मकारिणः स्वस्वग्रन्थान् आनीय राशीकृत्य सर्व्वेषां समक्षम् अदाहयन्, ततो गणनां कृत्वाबुध्यन्त पञ्चायुतरूप्यमुद्रामूल्यपुस्तकानि दग्धानि।
20 एन्च़रे प्रभुएरो वचन बड़े तकड़े च़ारे फैलतो जेव ते भारी राव।
इत्थं प्रभोः कथा सर्व्वदेशं व्याप्य प्रबला जाता।
21 एन गल्लां केरे बाद पौलुसे फैसलो कियो, कि अवं मकिदुनिया ते अखाया इलाकां केरे विश्वासी लोकन सेइं मिलतां यरूशलेम नगरे जो गेइ, ते तै ज़ोवं, “यरूशलेम नगर मां गेइतां रोम नगर भी मां गानू भी ज़रूरीए।”
सर्व्वेष्वेतेषु कर्म्मसु सम्पन्नेषु सत्सु पौलो माकिदनियाखायादेशाभ्यां यिरूशालमं गन्तुं मतिं कृत्वा कथितवान् तत्स्थानं यात्रायां कृतायां सत्यां मया रोमानगरं द्रष्टव्यं।
22 एल्हेरेलेइ अपने सैथन मरां तीमुथियुस ते इरास्तुस दूई मैन्हु मकिदुनिया इलाके जो एप्पू करां पेइले भेज़े, ते एप्पू भी किछ च़िरे आसिया इलाके मां राव।
स्वानुगतलोकानां तीमथियेरास्तौ द्वौ जनौ माकिदनियादेशं प्रति प्रहित्य स्वयम् आशियादेशे कतिपयदिनानि स्थितवान्।
23 तैस वक्ते तैस पंथेरे बारे मां हंगामो भोव।
किन्तु तस्मिन् समये मतेऽस्मिन् कलहो जातः।
24 किजोकि अक चैंदरो करीगिर थियो, तैसेरू नवं दिमेत्रियुस थियूं, ते अरतिमिस देबारे मन्दरेरी मूरती बनेइतां, कारीगिरन बड़ू कम दुवेरु थियूं, ज़ैस सेइं तैन केरो बड़ो बुपार च़लोरो थियो।
तत्कारणमिदं, अर्त्तिमीदेव्या रूप्यमन्दिरनिर्म्माणेन सर्व्वेषां शिल्पिनां यथेष्टलाभम् अजनयत् यो दीमीत्रियनामा नाडीन्धमः
25 तैनी एन कम ज़ांन्ने बाले सारे कारीगिर अकोट्ठे कमाए ते ज़ोने लगो, “हे मेरे ढ्लाव असां इन कम केरतां बड़े पेंइसे कमातम।
स तान् तत्कर्म्मजीविनः सर्व्वलोकांश्च समाहूय भाषितवान् हे महेच्छा एतेन मन्दिरनिर्म्माणेनास्माकं जीविका भवति, एतद् यूयं वित्थ;
26 पन तुस हेरतथ ते शुन्तन कि एना दूई मैन्हु पौलुसेरे ज़ेरे केन्च़रे इफिसुस नगरे ते लगभग सारे आसिया इलाकेरे नगरन मां लोकन टपलाने लोरेन ते ज़ोतन कि ज़ै हथ्थेरां केरि कारीगिरीए, तै ईश्वर नईं।
किन्तु हस्तनिर्म्मितेश्वरा ईश्वरा नहि पौलनाम्ना केनचिज्जनेन कथामिमां व्याहृत्य केवलेफिषनगरे नहि प्रायेण सर्व्वस्मिन् आशियादेशे प्रवृत्तिं ग्राहयित्वा बहुलोकानां शेमुषी परावर्त्तिता, एतद् युष्माभि र्दृश्यते श्रूयते च।
27 डर एस गल्लरो नईं, सिर्फ कि इश्शे पैशेरी बदनामी भोली, बल्के पुरानी देबी अरतिमिस, ज़ै आए तैसारू मन्दर भी घटया समझ़ू गालू, ज़ेसेरी पूज़ा सारे आसिया इलाके मां ते सारे दुनियाई मां केरतन, तैसेरी इज़्ज़त भी खतम भोइगानिये।”
तेनास्माकं वाणिज्यस्य सर्व्वथा हानेः सम्भवनं केवलमिति नहि, आशियादेशस्थै र्वा सर्व्वजगत्स्थै र्लोकैः पूज्या यार्तिमी महादेवी तस्या मन्दिरस्यावज्ञानस्य तस्या ऐश्वर्य्यस्य नाशस्य च सम्भावना विद्यतेे।
28 ज़ैखन तैन लोकेईं शुनू त तैना सरकी सेइं भेरोई जे, ते ज़ोरे-ज़ोरे नहरे देने लगे, “इफिसी केरि देबी अरतिमिस, महान आए!”
एतादृशीं कथां श्रुत्वा ते महाक्रोधान्विताः सन्त उच्चैःकारं कथितवन्त इफिषीयानाम् अर्त्तिमी देवी महती भवति।
29 हेरते-हेरते सारे नगर मां हलचल मेच़ि जेई, लोकेईं गयुस ते अरिस्तर्खुस, मकिदुनी इलाके ज़ैना पौलुसे सेइं साथी ओरे थिये, तैना ट्लेइतां घसीटते तमाशो हेरनेरी ठैरी जो दौवड़ते ने।
ततः सर्व्वनगरं कलहेन परिपूर्णमभवत्, ततः परं ते माकिदनीयगायारिस्तार्खनामानौ पौलस्य द्वौ सहचरौ धृत्वैकचित्ता रङ्गभूमिं जवेन धावितवन्तः।
30 पौलुस भी सभाई मां गानू चातो थियो पन चेलेईं तै रोको।
ततः पौलो लोकानां सन्निधिं यातुम् उद्यतवान् किन्तु शिष्यगणस्तं वारितवान्।
31 ते आसिया इलाकेरे हाकिमन मरां भी तैसेरे काई दोस्तेईं तैस जो बिस्तार भेज़तां ते मिनत केरतां ज़ोवं, कि तमाशो हेरने न गेइयां किजोकि तैड़ी बड़ो खतरोए।
पौलस्यत्मीया आशियादेशस्थाः कतिपयाः प्रधानलोकास्तस्य समीपं नरमेकं प्रेष्य त्वं रङ्गभूमिं मागा इति न्यवेदयन्।
32 तैड़ी पैन्चयती मां खलबली मच़ौरी थी, किजोकि किछ लोक नहरे देते थिये, ते बड़े लोकन पतो न थियो कि तैना तैड़ी किजो अकोट्ठे भोरेन।
ततो नानालोकानां नानाकथाकथनात् सभा व्याकुला जाता किं कारणाद् एतावती जनताभवत् एतद् अधिकै र्लोकै र्नाज्ञायि।
33 तैखन तैनेईं सिकन्दर, ज़ै यहूदी लोकेईं खड़ो कियोरो थियो, भीड़ी मरां किछ लोकेईं तै अग्रोवं कियो, ते सिकन्दर हथ्थे सेइं इशारो केरतां लोकां केरे सामने जुवाब देनो चातो थियो।
ततः परं जनतामध्याद् यिहूदीयैर्बहिष्कृतः सिकन्दरो हस्तेन सङ्केतं कृत्वा लोकेभ्य उत्तरं दातुमुद्यतवान्,
34 पन ज़ेरो लोकन पतो लगो कि ए यहूदी आए, त सब ज़ोरे-ज़ोरे लगभग दूई घंटन तगर चिन्डां मारने लग्गे, “इफिसुस नगरेरे देबी अरतिमिस, महान आए।”
किन्तु स यिहूदीयलोक इति निश्चिते सति इफिषीयानाम् अर्त्तिमी देवी महतीति वाक्यं प्रायेण पञ्च दण्डान् यावद् एकस्वरेण लोकनिवहैः प्रोक्तं।
35 तैखन एक्की मंत्री नगरेरे लोकन च़ुप करेइतां ज़ोने लगो, “कि इफिसुस नगरेरे रानेबालो कौन न ज़ांने कि इफिसुस नगर लोक अरतिमिस देबारू मन्दरे, ते एसेरे मूरतरो बड्डो रखवालेन, ज़ैन अम्बरेरां बिछ़ड़ोरो थी।
ततो नगराधिपतिस्तान् स्थिरान् कृत्वा कथितवान् हे इफिषायाः सर्व्वे लोका आकर्णयत, अर्तिमीमहादेव्या महादेवात् पतितायास्तत्प्रतिमायाश्च पूजनम इफिषनगरस्थाः सर्व्वे लोकाः कुर्व्वन्ति, एतत् के न जानन्ति?
36 ज़ैखन एना गल्लां केरे खलाफ केन्चे किछ न ज़ोवं त ठीक थियूं कि तुस च़ुप राथ ते बगैर सोच सेमझ़तां किछ न केरेथ।
तस्माद् एतत्प्रतिकूलं केपि कथयितुं न शक्नुवन्ति, इति ज्ञात्वा युष्माभिः सुस्थिरत्वेन स्थातव्यम् अविविच्य किमपि कर्म्म न कर्त्तव्यञ्च।
37 तुसेईं ज़ैना मैन्हु इड़ी आनोरेन तैनेईं न मन्दरे लुटेरूए न इश्शी देबारे खलाफ तुहीन कियोरीए।
यान् एतान् मनुष्यान् यूयमत्र समानयत ते मन्दिरद्रव्यापहारका युष्माकं देव्या निन्दकाश्च न भवन्ति।
38 अगर दिमेत्रियुस ते एसेरे कारीगिरन केन्ची पुड़ दाओ केरनोए त आदालतरू दार खुल्लूए, ते हाकिम भी आन, ज़ैड़ी तुस एक्की होरि पुड़ दाओ केरि सकतथ।
यदि कञ्चन प्रति दीमीत्रियस्य तस्य सहायानाञ्च काचिद् आपत्ति र्विद्यते तर्हि प्रतिनिधिलोका विचारस्थानञ्च सन्ति, ते तत् स्थानं गत्वा उत्तरप्रत्युत्तरे कुर्व्वन्तु।
39 पन अगर तुस होरि कोन्ची चीज़रे बारे मां पुछ़नू चातथ त तैसेरो फैसलो भी पंचैइती मां कियो गालो।”
किन्तु युष्माकं काचिदपरा कथा यदि तिष्ठति तर्हि नियमितायां सभायां तस्या निष्पत्ति र्भविष्यति।
40 मीं इस गल्लरो डरे कि अगर हाकिम इस हंगामेरे बारे मां शुनेलो त ज़ोलो कि अस रोमी सराकारारी खलाफव्रज़ी केनेरी कोशिश केरने लोरेम, ते अस एत्रे लोकां केरे अकोट्ठे भोनेरो कुन जुवाब देमेले।
किन्त्वेतस्य विरोधस्योत्तरं येन दातुं शक्नुम् एतादृशस्य कस्यचित् कारणस्याभावाद् अद्यतनघटनाहेतो राजद्रोहिणामिवास्माकम् अभियोगो भविष्यतीति शङ्का विद्यते।
41 एन ज़ोनेरां बाद तैनी पैन्चैयत खतम कमाई।
इति कथयित्वा स सभास्थलोकान् विसृष्टवान्।

< प्रेरितों के काम 19 >