< 2 कुरिन्थियों 13 >

1 पवित्रशास्त्रे मां इन लिखोरूए कि, “हर अक गल दूई या ट्लेइ गवाहां केरे गवाही केरे ज़िरिये सेइं पक्की की गाली।” मीं तैन लोकन हदैइयत दित्तोरीए ज़ैना पाप केरते थिये, ज़ैखन अवं दुइयोवं बार ओरो थियो। हुनी अवं फिरी तैन ते होरि सेब्भी लोकन हदैइयत देताईं कि ठीक तेन्च़रे ज़ेन्च़रे मीं पेइलू भी कियोरूए इस चिट्ठी मां खबरदार केरताईं। हुनी अवं ट्लेइयोवं बार एजनेबालो आईं, ते अगर तैना हेजू भी पाप केरनो बंद नईं कियोरो, तैन मरां कोई भी सज़ाई करां न बच़ेलो।
etattR^itIyavAram ahaM yuShmatsamIpaM gachChAmi tena sarvvA kathA dvayostrayANAM vA sAkShiNAM mukhena nishcheShyate|
2
pUrvvaM ye kR^itapApAstebhyo. anyebhyashcha sarvvebhyo mayA pUrvvaM kathitaM, punarapi vidyamAnenevedAnIm avidyamAnena mayA kathyate, yadA punarAgamiShyAmi tadAhaM na kShamiShye|
3 अवं ज़ोताईं कि तुस इना गल्लां केरू सबूत चातथ, कि मसीह मेरे ज़िरिये गल्लां केरते, पन ज़ैखन मसीह तुसन सेइं बर्ताव केरते त तै कमज़ोर नईं; पन तुसन मां सामर्थ आए।
khrIShTo mayA kathAM kathayatyetasya pramANaM yUyaM mR^igayadhve, sa tu yuShmAn prati durbbalo nahi kintu sabala eva|
4 तै कमज़ोरारे वजाई सेइं क्रूसे पुड़ च़ाढ़ो त जेव, फिरी भी परमेशरेरे शेक्ति सेइं ज़ींतोए। अस भी कमज़ोरम, ठीक तेन्च़रां, ज़ेन्च़रे मसीह थियो; पन ज़ैखन अस तुसन सेइं बर्ताव केरमेले अस भी तैस सेइं साथी ज़ींते भोमेले ते असन सेइं साथी परमेशरेरी शक्ति भोली।
yadyapi sa durbbalatayA krusha Aropyata tathApIshvarIyashaktayA jIvati; vayamapi tasmin durbbalA bhavAmaH, tathApi yuShmAn prati prakAshitayeshvarIyashaktyA tena saha jIviShyAmaH|
5 अपनो आप परखा, कि तुश्शो विश्वास सच़्च़ो आए कि नईं; एप्पू परखा, कुन तुसन अपने बारे मां ई पतो नईं, कि यीशु मसीह तुसन मां आए, नईं त तुस निकम्मे भोए।
ato yUyaM vishvAsayuktA Adhve na veti j nAtumAtmaparIkShAM kurudhvaM svAnevAnusandhatta| yIshuH khrIShTo yuShmanmadhye vidyate svAnadhi tat kiM na pratijAnItha? tasmin avidyamAne yUyaM niShpramANA bhavatha|
6 पन मेरी उमीदे, कि तुस बुझ़ेले, कि अस निकम्मे नईं निसोरे।
kintu vayaM niShpramANA na bhavAma iti yuShmAbhi rbhotsyate tatra mama pratyAshA jAyate|
7 चाए अगर तुसन इन लेइहोते कि अस सच़्च़े प्रेरित नईं, अस तुश्शे लेइ परमेशरे कां प्रार्थना केरने लोरेम, कि गलती केरनेरे बगैर सिर्फ रोड़ू केरा।
yUyaM kimapi kutsitaM karmma yanna kurutha tadaham Ishvaramuddishya prArthaye| vayaM yat prAmANikA iva prakAshAmahe tadarthaM tat prArthayAmaha iti nahi, kintu yUyaM yat sadAchAraM kurutha vaya ncha niShpramANA iva bhavAmastadarthaM|
8 किजोकि अस सच़्च़ेरे खलाफ किछ न केरि बटम, पन सच़्च़ेरे लेइ केरि बटतम।
yataH satyatAyA vipakShatAM karttuM vayaM na samarthAH kintu satyatAyAH sAhAyyaM karttumeva|
9 ज़ैखन अस कमज़ोरम, ते तुस ताकतबरथ, अस खुशी रातम, ते ई प्रार्थना भी केरतम, कि तुस विश्वासे मां सिद्ध भोते राथ।
vayaM yadA durbbalA bhavAmastadA yuShmAn sabalAn dR^iShTvAnandAmo yuShmAkaM siddhatvaM prArthayAmahe cha|
10 एल्हेरेलेइ अवं तुश्शे पिठी पतर इना गल्लां लिखताईं, कि मौजूद भोइतां मीं तैस अधिकारेरे मुताबिक ज़ै प्रभुए बिगाड़नेरे लेइ नईं पन बनानेरी लेइ मीं दित्तोरोए, सेखती सेइं किछ न केरनू पे।
ato hetoH prabhu ryuShmAkaM vinAshAya nahi kintu niShThAyai yat sAmarthyam asmabhyaM dattavAn tena yad upasthitikAle kAThinyaM mayAcharitavyaM na bhavet tadartham anupasthitena mayA sarvvANyetAni likhyante|
11 हे ढ्लाव ते बेइनव, खुश राथ, सिद्ध बनते राथ; एक्की होरि हिम्मत देथ; ते मेल मिलापे सेइं राथ, ते प्यार केरनेबालो ते शान्ति देनेबालो परमेशर तुसन साथी भोलो।
he bhrAtaraH, sheShe vadAmi yUyam Anandata siddhA bhavata parasparaM prabodhayata, ekamanaso bhavata praNayabhAvam Acharata| premashAntyorAkara Ishvaro yuShmAkaM sahAyo bhUyAt|
12 मसीहेरे प्यारे सेइं एक्की होरि जो नमस्कार केरा।
yUyaM pavitrachumbanena parasparaM namaskurudhvaM|
13 सब पवित्र लोक तुसन जो नमस्कार ज़ोतन।
pavitralokAH sarvve yuShmAn namanti|
14 प्रभु यीशु मसीहेरो अनुग्रह ते परमेशरेरो प्यार ते पवित्र आत्मारी सन्गती तुसन सेब्भन साथी भोए।
prabho ryIshukhrIShTasyAnugraha Ishvarasya prema pavitrasyAtmano bhAgitva ncha sarvvAn yuShmAn prati bhUyAt| tathAstu|

< 2 कुरिन्थियों 13 >