< Wamolegei Sia: Olelesu 1 >

1 Amo buga ganodini, Yesu Gelesu da hobea misunu liligi olelesa. Gode da Ea hawa: hamosu dunu ilima hobea misunu hou olelei. Amalalu, Gelesu da Ea hawa: hamosu dunu Yone, ema olelemusa: , Ea a: igele dunu ema asunasi.
yat prakāśitaṁ vākyam īśvaraḥ svadāsānāṁ nikaṭaṁ śīghramupasthāsyantīnāṁ ghaṭanānāṁ darśanārthaṁ yīśukhrīṣṭe samarpitavān tat sa svīyadūtaṁ preṣya nijasevakaṁ yohanaṁ jñāpitavān|
2 Yone e da ea ba: i liligi huluane olelei dagoi. Amo meloa ganodini e da Gode Ea sia: i liligi, amo huluane Yesu Gelesu olelei, amo sia: ne iaha.
sa ceśvarasya vākye khrīṣṭasya sākṣye ca yadyad dṛṣṭavān tasya pramāṇaṁ dattavān|
3 Nowa dunu da amo buga idisia, e da hahawane bagade ba: mu. Amola nowa da amo hobea misunu hou amo sia: nabasea amola meloa ganodini sia: dedei amo nabawane hamosea, e da hahawane ba: mu. Amo ganodini dedei liligi da gadenenewane doaga: i dagoiba: le, noga: le nabimu da defea.
etasya bhaviṣyadvaktṛgranthasya vākyānāṁ pāṭhakaḥ śrotāraśca tanmadhye likhitājñāgrāhiṇaśca dhanyā yataḥ sa kālaḥ sannikaṭaḥ|
4 Na, Yone, da Yesu Ea fa: no bobogesu fi fesuale gala A: isia soge amo ganodini, dilima sia: sa. Gode da esala, esalusu amola misini esalumu, a:silibu fesuale gala amo da Gode Ea Fisu midadi lela amola Yesu Gelesu, ilia da hahawane dogolegele iasu amola olofosu, dilima ima: ne dawa: lala.
yohan āśiyādeśasthāḥ sapta samitīḥ prati patraṁ likhati| yo varttamāno bhūto bhaviṣyaṁśca ye ca saptātmānastasya siṁhāsanasya sammukhe tiṣṭhanti
5 Gode da degabo Yesu Gelesu wa: legadolesi. Gelesu da osobo bagade ouligisu dunu huluane ilima Hina esala. E da ninima asigisa. Ea da bogobeba: le, nini wadela: i hou fadegai dagoi.
yaśca yīśukhrīṣṭo viśvastaḥ sākṣī mṛtānāṁ madhye prathamajāto bhūmaṇḍalastharājānām adhipatiśca bhavati, etebhyo 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
6 Yesu da nini Ea Ada Gode amo Ea hawa: hamomusa: gini, E da ninia osobo bagade hou fadegale, bu nini gobele salasu dunu ouligisu fi hamoi. Yesu Gelesu da hadigiwane, gasawane eso huluane esalalalumu. Ema nodonanumu da defea. Ama. (aiōn g165)
yo 'smāsu prītavān svarudhireṇāsmān svapāpebhyaḥ prakṣālitavān tasya piturīśvarasya yājakān kṛtvāsmān rājavarge niyuktavāṁśca tasmin mahimā parākramaścānantakālaṁ yāvad varttatāṁ| āmen| (aiōn g165)
7 Dawa: ma! E da mu mobi da: iya misunu galebe. Dunu ilia da Ea afo soi amola eno dunu huluanedafa da Yesu ba: mu. Osobo bagade fifi asi gala dunu huluane da Ea mabe ba: beba: le, beda: ga dimu. Ama.
paśyata sa meghairāgacchati tenaikaikasya cakṣustaṁ drakṣyati ye ca taṁ viddhavantaste 'pi taṁ vilokiṣyante tasya kṛte pṛthivīsthāḥ sarvve vaṁśā vilapiṣyanti| satyam āmen|
8 Hinadafa Gode Bagadedafa amo da esala, esalu amola esalalalumu, E da amane sia: sa, “Na da Musu amola Na da Dagosu!”
varttamāno bhūto bhaviṣyaṁśca yaḥ sarvvaśaktimān prabhuḥ parameśvaraḥ sa gadati, ahameva kaḥ kṣaścārthata ādirantaśca|
9 Na da dilia fi dunu Yone. Na da Yesuma fa: no bobogebeba: le, na da dili defele mae yolesili, se nabasu amo da dunu ea Hinadafa Hou amo ganodini esalebe dunu naba liligi defele, na da naba. Na da Gode Ea sia: olelebeba: le amola Yesu Ea dafawane hou E ninima olelei, amo olelebeba: le, eno dunu ilia da na Ba: damose oga amoga mugululi hiougi.
yuṣmākaṁ bhrātā yīśukhrīṣṭasya kleśarājyatitikṣāṇāṁ sahabhāgī cāhaṁ yohan īśvarasya vākyaheto ryīśukhrīṣṭasya sākṣyahetośca pātmanāmaka upadvīpa āsaṁ|
10 Hinadafa Ea esoga (Sada: i), na da Gode Ea A: silibu amo ganodini esalebe ba: i. Amasea, na da sia: bagade, amo da dalabede agoane na baligidi manebe nabi.
tatra prabho rdine ātmanāviṣṭo 'haṁ svapaścāt tūrīdhvanivat mahāravam aśrauṣaṁ,
11 Amane nabi, “Dia ba: mu liligi dedenanu, amo meloa dedei Yesu Ea fa: no bobogesu fi moilai bai bagade fesuale gala amo ganodini diala, ilima iasima. Moilai bai bagade dio da Efesase, Samena, Begamame, Daiadaila, Sadise, Filadelefia amola La: ioudisia.”
tenoktam, ahaṁ kaḥ kṣaścārthata ādirantaśca| tvaṁ yad drakṣyasi tad granthe likhitvāśiyādeśasthānāṁ sapta samitīnāṁ samīpam iphiṣaṁ smurṇāṁ thuyātīrāṁ sārddiṁ philādilphiyāṁ lāyadīkeyāñca preṣaya|
12 Na da sia: adole iasu dunu ba: musa: beba: le, gouliga hamoi gamali bai fesuale gala ba: i.
tato mayā sambhāṣamāṇasya kasya ravaḥ śrūyate taddarśanārthaṁ mukhaṁ parāvarttitaṁ tat parāvartya svarṇamayāḥ sapta dīpavṛkṣā dṛṣṭāḥ|
13 Amo gamali bai gilisisu ganodini, dunu agoai, E da abula amo da Ea emoga doaga: i amola Ea bida: igiga gouli bulu ga: i, amo lelebe ba: i.
teṣāṁ sapta dīpavṛkṣāṇāṁ madhye dīrghaparicchadaparihitaḥ suvarṇaśṛṅkhalena veṣṭitavakṣaśca manuṣyaputrākṛtireko janastiṣṭhati,
14 Ea dialuma hinabo da ahea: ya: idafa amola Ea si da lalu agoane ba: i.
tasya śiraḥ keśaśca śvetameṣalomānīva himavat śretau locane vahniśikhāsame
15 Ea emo da balase doga: i agoai ba: i. Ea sia: da hano nawa: li bagade ea gobe agoane nabi.
caraṇau vahnikuṇḍetāpitasupittalasadṛśau ravaśca bahutoyānāṁ ravatulyaḥ|
16 E da Ea lobodafa amo ganodini gasumuni fesuale gala gagui. Ea lafidili amoga gegesu gobihei la: idili la: idili fe aduna hamoi, amo dialebe ba: i. Ea odagi da esomogoa esoga si gasenei agoai ba: i.
tasya dakṣiṇahaste sapta tārā vidyante vaktrācca tīkṣṇo dvidhāraḥ khaṅgo nirgacchati mukhamaṇḍalañca svatejasā dedīpyamānasya sūryyasya sadṛśaṁ|
17 Na da amo dunu ba: beba: le, bogoi dunu agoane Ea emo gadenene diasa: i. E da Ea lobodafa na da: i amoga ligisili, amane sia: i, “Mae beda: ma! Na da Musu amola Na da Dagosu!
taṁ dṛṣṭvāhaṁ mṛtakalpastaccaraṇe patitastataḥ svadakṣiṇakaraṁ mayi nidhāya tenoktam mā bhaiṣīḥ; aham ādirantaśca|
18 Na da esalalalusu Dunu! Na da bogoi, be wali Na da eso huluane esalalalumusa: esala. Na da bogosu amola bogosu soge, amoma Hina esala. (aiōn g165, Hadēs g86)
aham amarastathāpi mṛtavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmen| mṛtyoḥ paralokasya ca kuñjikā mama hastagatāḥ| (aiōn g165, Hadēs g86)
19 Amaiba: le, dia ba: be liligi dedema. Waha ba: sa liligi amola hobea misunu hou, huluane dedema.
ato yad bhavati yaccetaḥ paraṁ bhaviṣyati tvayā dṛṣṭaṁ tat sarvvaṁ likhyatāṁ|
20 Amo gasumuni fesuale gala di da Na lobodafaga gagui ba: sa amola gouli gamali bai fesuale gala, amo ilia wamolegei dawa: loma: ne Na da dima olelemu. Gasumuni fesuale gala da a: igele dunu ilia Yesu Ea fa: no bobogesu fi fesuale gala ouligisa. Amola gamali bai fesuale gala da Yesu Ea fa: no bobogesu fi fesuale gala.”
mama dakṣiṇahaste sthitā yāḥ sapta tārā ye ca svarṇamayāḥ sapta dīpavṛkṣāstvayā dṛṣṭāstattātparyyamidaṁ tāḥ sapta tārāḥ sapta samitīnāṁ dūtāḥ suvarṇamayāḥ sapta dīpavṛkṣāśca sapta samitayaḥ santi|

< Wamolegei Sia: Olelesu 1 >