< Ma:diu 5 >

1 Dunu bagohame ba: beba: le, Yesu da agoloba: le heda: i. E da osoboa fila sa: i amola Ea fa: no bobogesu dunu da Ema gilisili bulagi.
anantaraṁ sa jananivahaṁ nirīkṣya bhūdharopari vrajitvā samupaviveśa|
2 E da ilima sia: muni olelei,
tadānīṁ śiṣyeṣu tasya samīpamāgateṣu tena tebhya eṣā kathā kathyāñcakre|
3 “Dunu amo ilia a: silibu da hame gagui defele ilia da dawa: sa, amo dunu da hahawane bagade. Gode Ea Hinadafa Hou da ilia:
abhimānahīnā janā dhanyāḥ, yataste svargīyarājyam adhikariṣyanti|
4 Dinanebe dunu ilia da hahawane bagade gala. Gode da ilia dogo denesimu.
khidyamānā manujā dhanyāḥ, yasmāt te sāntvanāṁ prāpsanti|
5 Hou asaboi amola fonoboi dunu da hahawane bagade gala. Gode da osobo bagade ilima imunu.
namrā mānavāśca dhanyāḥ, yasmāt te medinīm adhikariṣyanti|
6 Nowa dunu ilia da Gode Ea hou moloidafa amo ha: i manu amola hano hanai defele galea, ilia da hahawane bagade gala. Ilia da sadi ba: mu.
dharmmāya bubhukṣitāḥ tṛṣārttāśca manujā dhanyāḥ, yasmāt te paritarpsyanti|
7 Nowa da eno dunuma asigiba: le, gogolema: ne olofosea, ilia da hahawane bagade gala. Gode da ilima asigimu amola ilia wadela: i hou gogolema: ne olofomu.
kṛpālavo mānavā dhanyāḥ, yasmāt te kṛpāṁ prāpsyanti|
8 Dunu ilia dogo ganodini da ledo hame be hadigi fawane gala, amo dunu da hahawane bagade gala. Ilia da Gode ba: mu.
nirmmalahṛdayā manujāśca dhanyāḥ, yasmāt ta īścaraṁ drakṣyanti|
9 Olofole hamosu dunu da hahawane bagade gala. Gode da ilima Ea mano dio asulimu.
melayitāro mānavā dhanyāḥ, yasmāt ta īścarasya santānatvena vikhyāsyanti|
10 Dunu ilia da Gode Ea hou ida: iwane hamobeba: le, eno dunu da ilima se iaha, amo dunu da hahawane bagade gala. Gode Ea Hinadafa Hou da ilia:
dharmmakāraṇāt tāḍitā manujā dhanyā, yasmāt svargīyarājye teṣāmadhikaro vidyate|
11 Dilia amola, eno dunu da dilima ogogole sia: sea amola dilima wadela: le hamosea, amola dilia da Na hou lalegaguiba: le, dili da wadela: le hamoi ilia ogogole sia: sea, dilia da hahawane bagade gala.
yadā manujā mama nāmakṛte yuṣmān nindanti tāḍayanti mṛṣā nānādurvvākyāni vadanti ca, tadā yuyaṁ dhanyāḥ|
12 Dilia da Hebene sogega bidi ida: iwane ba: muba: le, hahawane bagade nodone sia: ma. Musa: fi dunu da amo se nabasu hou defele, musa: balofede dunu ilima iasu.
tadā ānandata, tathā bhṛśaṁ hlādadhvañca, yataḥ svarge bhūyāṁsi phalāni lapsyadhve; te yuṣmākaṁ purātanān bhaviṣyadvādino'pi tādṛg atāḍayan|
13 Dilia da osobo bagade fifi asi gala ilima sali agoane diala. Be sali da dasasea, bu hahamomu da hamedei. Amo da wadela: iba: le, dunu da ha: digili, emoga osa: gimu.
yuyaṁ medinyāṁ lavaṇarūpāḥ, kintu yadi lavaṇasya lavaṇatvam apayāti, tarhi tat kena prakāreṇa svāduyuktaṁ bhaviṣyati? tat kasyāpi kāryyasyāyogyatvāt kevalaṁ bahiḥ prakṣeptuṁ narāṇāṁ padatalena dalayituñca yogyaṁ bhavati|
14 Dilia da osobo bagade fifi asi gala huluane ilima gamali diala. Moilai bai bagadeda goumi da: iya gagui galea, wamolegemu da hamedei galebe.
yūyaṁ jagati dīptirūpāḥ, bhūdharopari sthitaṁ nagaraṁ guptaṁ bhavituṁ nahi śakṣyati|
15 Gamali ulagisia, dunu da wamolegemusa: ofodoga hame dedebosa. Be e da gamali bugisu bai amoga gadodili legesa. Amasea, gamali da dunu huluane diasu ganodini esala ilima hadigi iaha.
aparaṁ manujāḥ pradīpān prajvālya droṇādho na sthāpayanti, kintu dīpādhāroparyyeva sthāpayanti, tena te dīpā gehasthitān sakalān prakāśayanti|
16 Amaiba: le, dilia hadigi, eno dunu noga: le ba: ma: ne olema. Amasea, ilia da dilia hou ida: iwane ba: sea, ilia da dilia Ada Hebene sogega esala Ema nodone sia: mu.”
yena mānavā yuṣmākaṁ satkarmmāṇi vilokya yuṣmākaṁ svargasthaṁ pitaraṁ dhanyaṁ vadanti, teṣāṁ samakṣaṁ yuṣmākaṁ dīptistādṛk prakāśatām|
17 “Na da Gode Ea Sema amola balofede dunu ilia olelesu amo wadela: musa: misibayale, mae dawa: ma! Na da wadela: musa: hame misi, be amo huluane bu noga: le hamomusa: misi dagoi.
ahaṁ vyavasthāṁ bhaviṣyadvākyañca loptum āgatavān, itthaṁ mānubhavata, te dve loptuṁ nāgatavān, kintu saphale karttum āgatosmi|
18 Na dafawane sia: sa! Mu amola osobo bagade da mae mugululi galea, Sema afadafa da hamedafa fisi ba: mu. Olelesu huluane da hamoi dagoiba: le fawane fisimu.
aparaṁ yuṣmān ahaṁ tathyaṁ vadāmi yāvat vyomamedinyo rdhvaṁso na bhaviṣyati, tāvat sarvvasmin saphale na jāte vyavasthāyā ekā mātrā bindurekopi vā na lopsyate|
19 Nowa dunu da Gode Ea Sema fonobahadi fawane wadela: sea amola amo hou eno dunuma olelesea, e da Gode Ea Hinadafa Hou ganodini fonobahadidafa ba: mu. Be nowa dunu da amo Sema nabawane hamosea amola amo Sema eno dunuma olelesea, e da Gode Ea Hinadafa Hou amo ganodini bisili bagadedafa ba: mu.
tasmāt yo jana etāsām ājñānām atikṣudrām ekājñāmapī laṁghate manujāṁñca tathaiva śikṣayati, sa svargīyarājye sarvvebhyaḥ kṣudratvena vikhyāsyate, kintu yo janastāṁ pālayati, tathaiva śikṣayati ca, sa svargīyarājye pradhānatvena vikhyāsyate|
20 Fa: lisi dunu amola Sema olelesu dunu ilia hou ba: ma. Dilia Godema nabasu hou da ilia hou amo hame baligisia, dilia da Gode Ea Hinadafa Hou amo ganodini misunu hamedei ba: mu.
aparaṁ yuṣmān ahaṁ vadāmi, adhyāpakaphirūśimānavānāṁ dharmmānuṣṭhānāt yuṣmākaṁ dharmmānuṣṭhāne nottame jāte yūyam īśvarīyarājyaṁ praveṣṭuṁ na śakṣyatha|
21 Dilia da nabi dagoi. Musa: dunu da amane sia: i, ‘Eno dunu mae medole legema. Fane legesu dunu da fofada: su ba: mu.’
aparañca tvaṁ naraṁ mā vadhīḥ, yasmāt yo naraṁ hanti, sa vicārasabhāyāṁ daṇḍārho bhaviṣyati, pūrvvakālīnajanebhya iti kathitamāsīt, yuṣmābhiraśrāvi|
22 Be wali Na da dilima sia: sa, ‘Nowa dunu da ea na: iyadoma ougi galea, e da fofada: mu. Nowa da ea na: iyado ea hou fonobosea, e da fofada: su dunuma doaga: mu. Nowa da ea na: iyadoma ‘Di da gagaoui!’ sia: sea, e da Helo lalu ba: mu agoai galebe.’ (Geenna g1067)
kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātre kupyati, sa vicārasabhāyāṁ daṇḍārho bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbodhaṁ vadati, sa mahāsabhāyāṁ daṇḍārho bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārho bhaviṣyati| (Geenna g1067)
23 Amaiba: le, di da oloda da: iya Godema liligi imunusa: dawa: beba: le, be dia na: iyadoma wadela: i hamoi bu hame olofoi amo bu dawa: sea,
ato vedyāḥ samīpaṁ nijanaivedye samānīte'pi nijabhrātaraṁ prati kasmāccit kāraṇāt tvaṁ yadi doṣī vidyase, tadānīṁ tava tasya smṛti rjāyate ca,
24 Defea! Dia Godema iabe udigili yolema! Hidadea, asili, dia na: iyado bu gousa: ma! Fa: no dia iabe Godema ima.
tarhi tasyā vedyāḥ samīpe nijanaivaidyaṁ nidhāya tadaiva gatvā pūrvvaṁ tena sārddhaṁ mila, paścāt āgatya nijanaivedyaṁ nivedaya|
25 Di amola dia ha lai dunu da fofada: musa: logoga ahoasea, hedolowane gousa: ma. Agoane hame hamosea, e fofada: su dunuma sia: sea, fofada: su dunu ea sia: beba: le, se iasu ouligisu dunu da di se iasu diasu ganodini sanasimu.
anyañca yāvat vivādinā sārddhaṁ vartmani tiṣṭhasi, tāvat tena sārddhaṁ melanaṁ kuru; no cet vivādī vicārayituḥ samīpe tvāṁ samarpayati vicārayitā ca rakṣiṇaḥ sannidhau samarpayati tadā tvaṁ kārāyāṁ badhyethāḥ|
26 Dabe huluanedafa ia dagobeba: le fawane, di da amo se iasu diasu fisili bu misunu.
tarhi tvāmahaṁ taththaṁ bravīmi, śeṣakapardake'pi na pariśodhite tasmāt sthānāt kadāpi bahirāgantuṁ na śakṣyasi|
27 Musa: sema dilia nabi amo ‘Inia: uda mae adole lama.’
aparaṁ tvaṁ mā vyabhicara, yadetad vacanaṁ pūrvvakālīnalokebhyaḥ kathitamāsīt, tad yūyaṁ śrutavantaḥ;
28 Be wali Na da dilima olelesa. Nowa dunu e da uda ba: le, hanaiwane lamusa: dawa: sea, e da ea dogo ganodini inia: uda adole lai dagoi.
kintvahaṁ yuṣmān vadāmi, yadi kaścit kāmataḥ kāñcana yoṣitaṁ paśyati, tarhi sa manasā tadaiva vyabhicaritavān|
29 Dia sidafa da dia hou wadela: sea, amo si di duga: le fasima. Dia da: i hodo huluane Helo sogega doaga: sa: besa: le, dia da: i hodo liligi fonobahadi afae fawane fisimu da defea. (Geenna g1067)
tasmāt tava dakṣiṇaṁ netraṁ yadi tvāṁ bādhate, tarhi tannetram utpāṭya dūre nikṣipa, yasmāt tava sarvvavapuṣo narake nikṣepāt tavaikāṅgasya nāśo varaṁ| (Geenna g1067)
30 Dia lobodafa da dia hou wadela: sea, amo lobo di damuni fasima. Dia da: i hodo huluane Helo sogega dasa: besa: le, liligi fonobahadi afae fawane fisimu da defea. (Geenna g1067)
yadvā tava dakṣiṇaḥ karo yadi tvāṁ bādhate, tarhi taṁ karaṁ chittvā dūre nikṣipa, yataḥ sarvvavapuṣo narake nikṣepāt ekāṅgasya nāśo varaṁ| (Geenna g1067)
31 Musa: dunu da amane sia: i, ‘Dunu da ea uda fisimusa: dawa: sea, e da ea udama fisisu meloa dedene imunu da defea.’
uktamāste, yadi kaścin nijajāyāṁ parityakttum icchati, tarhi sa tasyai tyāgapatraṁ dadātu|
32 Be wali Na da dilima olelesa, ‘Nowa dunu da ea uda fisisia, ea hamobeba: le, amo uda da enoma fisia, e da inia: dunu adole lasu hou hamosa. Amola dunu da uda enoga fisi amo lasea, e da inia: uda adole lasu hamosa. Be uda (o dunu) da eno dunuma aie heda: su wadela: le hamosea, amo uda fisimu da sema hame.
kintvahaṁ yuṣmān vyāharāmi, vyabhicāradoṣe na jāte yadi kaścin nijajāyāṁ parityajati, tarhi sa tāṁ vyabhicārayati; yaśca tāṁ tyaktāṁ striyaṁ vivahati, sopi vyabhicarati|
33 Musa: sema amane sia: i, ‘Dia ilegele sia: idafa mae yolesima! Gode Ea Dioba: le ilegele sia: beba: le, amo sia: moloiwane hamoma!’
punaśca tvaṁ mṛṣā śapatham na kurvvan īścarāya nijaśapathaṁ pālaya, pūrvvakālīnalokebhyo yaiṣā kathā kathitā, tāmapi yūyaṁ śrutavantaḥ|
34 Be Na da wali agoane sia: sa, ‘Gasa bagade ilegele sia: su mae hamoma!’ Hebene da Gode Ea Fisuba: le, Hebene amoga gogosele ilegele mae sia: ma.
kintvahaṁ yuṣmān vadāmi, kamapi śapathaṁ mā kārṣṭa, arthataḥ svarganāmnā na, yataḥ sa īśvarasya siṁhāsanaṁ;
35 Osobo bagade da Gode Ea emo ligisisu. Amaiba: le, osobo bagadeba: le ilegele mae sia: ma. Yelusaleme da Gode Ea moilai bai bagadeba: le, Yelusaleme amoga gogosele ilegele mae sia: ma.
pṛthivyā nāmnāpi na, yataḥ sā tasya pādapīṭhaṁ; yirūśālamo nāmnāpi na, yataḥ sā mahārājasya purī;
36 Dia dialuma hinabo afadenene, bu ahea: iai o bunumai hamomu hame dawa: beba: le, dia dialumaba: le ilegele mae sia: ma.
nijaśironāmnāpi na, yasmāt tasyaikaṁ kacamapi sitam asitaṁ vā karttuṁ tvayā na śakyate|
37 Dia ‘ma’ sia: musa: dawa: sea, ‘ma’ fawane sia: ma! Di da ‘hame’ sia: musa: dawa: sea, ‘hame’ fawane sia: ma! Eno sia: , Sa: ida: ne hi fawane da olelesa.
aparaṁ yūyaṁ saṁlāpasamaye kevalaṁ bhavatīti na bhavatīti ca vadata yata ito'dhikaṁ yat tat pāpātmano jāyate|
38 Musa: dunu da amane sia: i, amo dilia da nabi, ‘Dunu eno da dia si wadela: sea, dia da dabe ea si wadela: ma. E da dia bese wadela: sea, dia dabe ea bese wadela: ma!’
aparaṁ locanasya vinimayena locanaṁ dantasya vinimayena dantaḥ pūrvvaktamidaṁ vacanañca yuṣmābhiraśrūyata|
39 Be wali Na da dilima agoane sia: sa, ‘Dunu da di wadela: sea, dia mae dabema! Nowa dunu da dia ba: dafa fasea, dia ba: eno e fama: ne, delegili olema.
kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kenacit tava dakṣiṇakapole capeṭāghāte kṛte taṁ prati vāmaṁ kapolañca vyāghoṭaya|
40 Nowa dunu da dia da: i salasu lama: ne, Gamanema fofada: musa: dawa: sea, dia abula amola ema ima.
aparaṁ kenacit tvayā sārdhdaṁ vivādaṁ kṛtvā tava paridheyavasane jighṛtite tasmāyuttarīyavasanamapi dehi|
41 Dadi gagui dunu da ea liligi logo dunumuni amoga gaguli masa: ne dima logesea, liligi lale, logo sedagaga gaguli masa.
yadi kaścit tvāṁ krośamekaṁ nayanārthaṁ anyāyato dharati, tadā tena sārdhdaṁ krośadvayaṁ yāhi|
42 Nowa dunu da dima liligi adole ba: sea, ema ima. Nowa dunu dia liligi lale fa: no bu imunusa: sia: sea, mae gegenama! Ema ima.
yaśca mānavastvāṁ yācate, tasmai dehi, yadi kaścit tubhyaṁ dhārayitum icchati, tarhi taṁ prati parāṁmukho mā bhūḥ|
43 “Musa: dunu ilia da amane sia: i, amo dilia da nabi amo, ‘Dia na: iyadoma asigima! Be dia ha lai dunuma higama!
nijasamīpavasini prema kuru, kintu śatruṁ prati dveṣaṁ kuru, yadetat puroktaṁ vacanaṁ etadapi yūyaṁ śrutavantaḥ|
44 Be wali Na da dilima sia: sa, ‘Dilia ha lai dunuma asigima! Nowa dunu da dilia hou wadela: sea, amo dunu fidima: ne, Godema sia: ne gadoma.’
kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prema kuruta, ye ca yuṣmān śapante, tāna, āśiṣaṁ vadata, ye ca yuṣmān ṛtīyante, teṣāṁ maṅgalaṁ kuruta, ye ca yuṣmān nindanti, tāḍayanti ca, teṣāṁ kṛte prārthayadhvaṁ|
45 Amo hou hamobeba: le, dilia Gode Eagofe agoane esalumu. Bai Gode da dunu huluanema asigiba: le, Ea eso da wadela: i dunuma amola noga: i dunu ilima defele hadigisa. Wadela: i hamosu dunu amola ida: iwane hamosu dunu ilia gilisili Gode Ea gibu iasu defele ba: sa.
tatra yaḥ satāmasatāñcopari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcopari nīraṁ varṣayati tādṛśo yo yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|
46 Dilia dogolegei fi ilima fawane asigi hou hamosea, Gode da abuliba: le bidi dilima ima: bela: ? Su lidisu amola hame asigisu dunu da amo asigi hou hamosa.
ye yuṣmāsu prema kurvvanti, yūyaṁ yadi kevalaṁ tevveva prema kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti?
47 Dilia da dilia fi dunu fawane gousa: sea, amo hou da hou ida: iwane hame. Wadela: i hamosu dunu da amo asigi hou hamonana.
aparaṁ yūyaṁ yadi kevalaṁ svīyabhrātṛtvena namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti?
48 Be Gode Ea hou da Asigidafa Hou. Amo hou defele dilia hamoma.”
tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇo bhavati, yūyamapi tādṛśā bhavata|

< Ma:diu 5 >