< Ma:diu 16 >

1 Eso afaega, Fa: lisi dunu amola Sa: diusi dunu da Yesu dafama: ne ado ba: musa: misi. Ilia da Yesu da ilima Hebene dawa: digima: ne olelesu olelema: ne sia: i.
tadānīṁ phirūśinaḥ sidūkinaścāgatya taṁ parīkṣituṁ nabhamīyaṁ kiñcana lakṣma darśayituṁ tasmai nivēdayāmāsuḥ|
2 Be Yesu da bu adole i, “Daeya eso yoi agoai dabe ba: sea, dilia aya da gibu hame sa: imu sia: sa.
tataḥ sa uktavān, sandhyāyāṁ nabhasō raktatvād yūyaṁ vadatha, śvō nirmmalaṁ dinaṁ bhaviṣyati;
3 Hahabe, mu da haliga: i agoane ba: sea, gibu da wali sa: imu dilia da sia: sa. Dilia da mu ea dawa: digima: ne olelesu noga: le dawa: beba: le, abuliga wali eso ea hou hame dawa: bela: ?
prātaḥkālē ca nabhasō raktatvāt malinatvāñca vadatha, jhañbhśadya bhaviṣyati| hē kapaṭinō yadi yūyam antarīkṣasya lakṣma bōddhuṁ śaknutha, tarhi kālasyaitasya lakṣma kathaṁ bōddhuṁ na śaknutha?
4 Wadela: i amola dafawaneyale hame dawa: su fi da dawa: digima: ne olelesu ba: musa: hanai gala. Be eno hame, Youna ea dawa: digima: ne olelesu fawane dilia da ba: i dagoiba: le, eno hame ba: mu.” Amalalu, E da ili yolesili asi.
ētatkālasya duṣṭō vyabhicārī ca vaṁśō lakṣma gavēṣayati, kintu yūnasō bhaviṣyadvādinō lakṣma vinānyat kimapi lakṣma tān na darśayiyyatē| tadānīṁ sa tān vihāya pratasthē|
5 Ea ado ba: su dunu da hano wayabo degele, na: iyado amoga doaga: i. Be ilia da agi ga: gi ha: i manu gaguli masunu gogolei.
anantaramanyapāragamanakālē tasya śiṣyāḥ pūpamānētuṁ vismr̥tavantaḥ|
6 Yesu da ilima amane sia: i, “Dawa: ma! Fa: lisi amola Sa: diusi dunu ilia yisidi amoba: le beda: ma!”
yīśustānavādīt, yūyaṁ phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāḥ satarkāśca bhavata|
7 Amo sia: nababeba: le, ilia da gilisili sia: dasu, “Ninia da agi ga: gi ha: i manu gogoleiba: le, E da amane sia: sa,”
tēna tē parasparaṁ vivicya kathayitumārēbhirē, vayaṁ pūpānānētuṁ vismr̥tavanta ētatkāraṇād iti kathayati|
8 Be ilia asigi dawa: su dawa: beba: le, Yesu E amane sia: i, “Dilia dafawaneyale dawa: su fonobahadi dunu! Dilia agi ga: gi gogoleiba: le, abuli sia: dabela: ?
kintu yīśustadvijñāya tānavōcat, hē stōkaviśvāsinō yūyaṁ pūpānānayanamadhi kutaḥ parasparamētad viviṁkya?
9 Agi ga: gi biyale amoga dunu 5000 agoane ilia mai sadigia: iba: le oda dialu. Dilia da daba habodayane nabalesibela: ? Dilia amo hou gogolebela: ?
yuṣmābhiḥ kimadyāpi na jñāyatē? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣēṣu bhōjitēṣu bhakṣyōcchiṣṭapūrṇān kati ḍalakān samagr̥hlītaṁ;
10 Eno agi ga: gi fesuale gala dunu 4000 agoane ilia mai sadigia: iba: le oda dialu. Dilia da daba habodayane nabalesibela: ? Dilia amo hou gogolebela: ?
tathā saptabhiḥ pūpaiścatuḥsahasrapuruṣēṣu bhējitēṣu kati ḍalakān samagr̥hlīta, tat kiṁ yuṣmābhirna smaryyatē?
11 Dilia abuli hame dawa: bela: ? Na da Fa: lisi amola Sa: diusi ilia yisidi amoba: le beda: ma sia: beba: le, Na da ha: i manudafa hame sia: i.”
tasmāt phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāstiṣṭhata, kathāmimām ahaṁ pūpānadhi nākathayaṁ, ētad yūyaṁ kutō na budhyadhvē?
12 Amo sia: nababeba: le, Ea ado ba: su dunu ilia dawa: i galu. E da agi ga: gi yisidi hame sia: i, be Fa: lisi amola Sa: diusi ilia dabua fawane molole ogogosu olelesu mae nabima: ne E sisane sia: i, ilia dawa: i.
tadānīṁ pūpakiṇvaṁ prati sāvadhānāstiṣṭhatēti nōktvā phirūśināṁ sidūkināñca upadēśaṁ prati sāvadhānāstiṣṭhatēti kathitavān, iti tairabōdhi|
13 Yesu da soge amo da Sesalia Filibai moilai gadenene diala amoga doaga: i. E da Ea fa: no bobogesu dunuma amane adole ba: i, “Dunu Egefe da nowayale, eno dunu ilia adi sia: dalula: ?”
aparañca yīśuḥ kaisariyā-philipipradēśamāgatya śiṣyān apr̥cchat, yō'haṁ manujasutaḥ sō'haṁ kaḥ? lōkairahaṁ kimucyē?
14 Ea ado ba: su dunu da Ema bu adole i, “Mogili Di da Yone Ba: bodaise ilia sia: sa. Oda Di da Elaidia ilia sia: sa. Mogili Di da Yelemaia o balofede dunu eno ilia da sia: daha.”
tadānīṁ tē kathitavantaḥ, kēcid vadanti tvaṁ majjayitā yōhan, kēcidvadanti, tvam ēliyaḥ, kēcicca vadanti, tvaṁ yirimiyō vā kaścid bhaviṣyadvādīti|
15 Amalalu, Yesu da adole ba: i, “Be dilia! Na da nowayale, dilia adi dawa: bela: ?”
paścāt sa tān papraccha, yūyaṁ māṁ kaṁ vadatha? tataḥ śimōn pitara uvāca,
16 Bida e bu adole i, “Di da Mesaia, Gode Ea Manodafa.”
tvamamarēśvarasyābhiṣiktaputraḥ|
17 Yesu E amane sia: i, “Defea! Saimone, Yone ea mano, di da hahawane gala. Amo sia: , osobo bagade dunu da dia dogoga hame olelei. Na Ada Hebene ganodini esala, Hi fawane da dima olelei.
tatō yīśuḥ kathitavān, hē yūnasaḥ putra śimōn tvaṁ dhanyaḥ; yataḥ kōpi anujastvayyētajjñānaṁ nōdapādayat, kintu mama svargasyaḥ pitōdapādayat|
18 Na da dima sia: sa! Dia dio dawa: loma: ne da ‘igi’. Amo igi da: iya Na da Na Fa: no Bobogesu Fi gasawane gagumu. Amasea, Ha: idisi da Na fi ilima hame osa: la heda: mu. (Hadēs g86)
atō'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyōpari svamaṇḍalīṁ nirmmāsyāmi, tēna nirayō balāt tāṁ parājētuṁ na śakṣyati| (Hadēs g86)
19 Na da Gode Ea Hinadafa Hou gi amo dima imunu. Di da osobo bagadega hou logo ga: simusa: sia: sea, amo logo da Hebene ganodini ga: si dagoi ba: mu. Amola di da osobo bagadega hou logo doasimusa: sia: sea, amo logo da Hebene ganodini doasi dagoi ba: mu.
ahaṁ tubhyaṁ svargīyarājyasya kuñjikāṁ dāsyāmi, tēna yat kiñcana tvaṁ pr̥thivyāṁ bhaṁtsyasi tatsvargē bhaṁtsyatē, yacca kiñcana mahyāṁ mōkṣyasi tat svargē mōkṣyatē|
20 Amalalu, Yesu da Ea ado ba: su dunuma amane sia: i, “Dilia amo sia: eno dunu ilima mae adoma!”
paścāt sa śiṣyānādiśat, ahamabhiṣiktō yīśuriti kathāṁ kasmaicidapi yūyaṁ mā kathayata|
21 Amalalu, Yesu da muni moloiwane Ea ado ba: su dunuma olelelalu, “Na da Yelusaleme moilaiga asili, asigilai dunu, gobele salasu dunu amola sema olelesu dunu ilia da Nama gegemuba: le, Na da se bagade nabimu. Ilia da Na medole legemu. Be eso udiana aligili, Na da bu wa: legadomu.”
anyañca yirūśālamnagaraṁ gatvā prācīnalōkēbhyaḥ pradhānayājakēbhya upādhyāyēbhyaśca bahuduḥkhabhōgastai rhatatvaṁ tr̥tīyadinē punarutthānañca mamāvaśyakam ētāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|
22 Bida da Yesu la: idiga adole asili, amane sia: i, “Hina! Defea hame galebe! Agoane hame hamomu!”
tadānīṁ pitarastasya karaṁ ghr̥tvā tarjayitvā kathayitumārabdhavān, hē prabhō, tat tvattō dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyatē|
23 Be Yesu da sinidigili, amane sia: i. “Sa: ida: ne! Di gasigama! Di da Na logo ga: su agoane. Amo asigi dawa: su da Godema hame misi. Amo da osobo bagade dunu ilia asigi dawa: su fawane.”
kintu sa vadanaṁ parāvartya pitaraṁ jagāda, hē vighnakārin, matsammukhād dūrībhava, tvaṁ māṁ bādhasē, īśvarīyakāryyāt mānuṣīyakāryyaṁ tubhyaṁ rōcatē|
24 Amalalu, Yesu da Ea ado ba: su dunuma amane sia: i, “Nowa dunu da Na sigi masunusa: dawa: sea, e da ea esalusu fisili, ea bulufalegei gisawane, Nama fa: no bobogemu.
anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gr̥hlan matpaścādāyātu|
25 Nowa dunu da ea esalusu gagumusa: hanai galea, e da ea esalusu fisimu. Be nowa dunu da Nama asigiba: le, ea esalusu fisiagasea, e da ea esalusu bu ba: mu
yatō yaḥ prāṇān rakṣitumicchati, sa tān hārayiṣyati, kintu yō madarthaṁ nijaprāṇān hārayati, sa tān prāpsyati|
26 Osobo bagade dunu da osobo bagade liligi huluane lama: ne, ea esalusu fisimu da defeala: ? Hame mabu! Amai galea, e da ea esalusu bu lamu hamedei gala.
mānuṣō yadi sarvvaṁ jagat labhatē nijapraṇān hārayati, tarhi tasya kō lābhaḥ? manujō nijaprāṇānāṁ vinimayēna vā kiṁ dātuṁ śaknōti?
27 Dunu Egefe bu misunu eso da gadenei. E da Gode Ea hadigi bu lale, E amola a: igele dunu da misini, dunu ilia hou hamoi defele, dabe ilima imunu.
manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|
28 Na da dilima dafawane sia: sa! Dunu mogili wahawane esala, ilia da mae bogole, Dunu Egefe Hinawane hamoi manebe ba: mu.”
ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyantō mr̥tyuṁ na svādiṣyanti, ētādr̥śāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|

< Ma:diu 16 >