< Luge 1 >

1 Amo sia: , na da di Diobalase, dima dedei. Ninima masu hou olelema: ne, dunu bagohame da logo hogoi helele, dedei.
prathamato ye sākṣiṇo vākyapracārakāścāsan te'smākaṁ madhye yadyat sapramāṇaṁ vākyamarpayanti sma
2 Am hou musa: ba: su dunu amola Gode Ea sia: olelesu dunu amo ilia adoi, ilia dedei.
tadanusārato'nyepi bahavastadvṛttāntaṁ racayituṁ pravṛttāḥ|
3 Amaiba: le, amo hou ea bai na musa: amola fa: no hogoi helebeba: le, na da sia: moloiwane dima dedemusa: dawa: i galu.
ataeva he mahāmahimathiyaphil tvaṁ yā yāḥ kathā aśikṣyathāstāsāṁ dṛḍhapramāṇāni yathā prāpnoṣi
4 Amo hou huluane dia nabi, amo di noga: le dawa: ma: ne, na da amo meloa dedesa.
tadarthaṁ prathamamārabhya tāni sarvvāṇi jñātvāhamapi anukramāt sarvvavṛttāntān tubhyaṁ lekhituṁ matimakārṣam|
5 Yudia soge hina bagade dunu, ea dio amo Helode, amo dunu esalebe galu, gobele salasu dunu fi Abaidia amo ganodini, gobele salasu dunu ea dio amo Segalaia esalu. Ea uda ea dio amo Ilisabede. Amo ea fi da Elane gobele salasu fi.
yihūdādeśīyaherodnāmake rājatvaṁ kurvvati abīyayājakasya paryyāyādhikārī sikhariyanāmaka eko yājako hāroṇavaṁśodbhavā ilīśevākhyā
6 Ela da Gode ba: ma: ne, eso huluane hou ida: iwane hamosu. Gode Ea Sema huluane ela nabawane hamosu.
tasya jāyā dvāvimau nirdoṣau prabhoḥ sarvvājñā vyavasthāśca saṁmanya īśvaradṛṣṭau dhārmmikāvāstām|
7 Ilisabede da aligimeba: le amola ela da da: i hamoiba: le, ela da mano hame galu.
tayoḥ santāna ekopi nāsīt, yata ilīśevā bandhyā tau dvāveva vṛddhāvabhavatām|
8 Eso afaega, Abaidia fi ilia Debolo ouligisu hawa: hamonanu. Segalaia da ea ilegei esoha amoga gobele salasu hawa: hamonanu.
yadā svaparyyānukrameṇa sikhariya īśvāsya samakṣaṁ yājakīyaṁ karmma karoti
9 Gobele salasu hina dunu da ema ilegeiba: le, e da oloda da: iya gabusiga: manoma gobemusa: , Hina Gode Ea Debolo Diasu ganodini golili sa: i.
tadā yajñasya dinaparipāyyā parameśvarasya mandire praveśakāle dhūpajvālanaṁ karmma tasya karaṇīyamāsīt|
10 Dunu bagohame da gabusiga: manoma gobele salasu dawa: ma: ne, gadili sia: ne gadosa lelefulu.
taddhūpajvālanakāle lokanivahe prārthanāṁ kartuṁ bahistiṣṭhati
11 Amalalu, Gode Ea a: igele dunu misini, gobele salasu oloda ea lobodafa la: didili amoga dafulili lelebe ba: i.
sati sikhariyo yasyāṁ vedyāṁ dhūpaṁ jvālayati taddakṣiṇapārśve parameśvarasya dūta eka upasthito darśanaṁ dadau|
12 Segalaia da a: igele dunu ba: loba, fofogadigili, bagadewane beda: i.
taṁ dṛṣṭvā sikhariya udvivije śaśaṅke ca|
13 Be a: igele da ema amane sia: i, “Segalaia! Di mae beda: ma! Gode da dia sia: ne gadoi nababeba: le, Ilisabede da dunu mano lalelegemu. Ema Yone dio asulima.
tadā sa dūtastaṁ babhāṣe he sikhariya mā bhaistava prārthanā grāhyā jātā tava bhāryyā ilīśevā putraṁ prasoṣyate tasya nāma yohan iti kariṣyasi|
14 E da lalelegesea, di da hahawane bagade ba: mu. E lalelegebeba: le, dunu bagohame da nodone sia: mu.
kiñca tvaṁ sānandaḥ saharṣaśca bhaviṣyasi tasya janmani bahava ānandiṣyanti ca|
15 E da Hina Gode ba: ma: ne, gasa bagade hamomuyo. E da adini amola wadela: i hano hamedafa manu. E lalelegesea, hedolowane Gode Ea A: silibu amoga ea dogo da nabaiwane ba: mu.
yato hetoḥ sa parameśvarasya gocare mahān bhaviṣyati tathā drākṣārasaṁ surāṁ vā kimapi na pāsyati, aparaṁ janmārabhya pavitreṇātmanā paripūrṇaḥ
16 Ea sia: nababeba: le, Isala: ili fi dunu bagohame ilia sinidigili, ilia Hina Godema buhagimu.
san isrāyelvaṁśīyān anekān prabhoḥ parameśvarasya mārgamāneṣyati|
17 E da Hina Godema bisili masunu. E da Elaidia ea gasa bagade hou agoane hamomuyo. Isala: ili eda amola ilia mano da ea sia: nababeba: le bu gousa: mu. Hame nabasu dunu da moloidafa dawa: su logoga buhagimu. Hina Gode da misunu. Amaiba: le, Yone da Gode Ea fi dunu Ema hahawane gousa: musa: , e da ili momagemu.”
santānān prati pitṛṇāṁ manāṁsi dharmmajñānaṁ pratyanājñāgrāhiṇaśca parāvarttayituṁ, prabhoḥ parameśvarasya sevārtham ekāṁ sajjitajātiṁ vidhātuñca sa eliyarūpātmaśaktiprāptastasyāgre gamiṣyati|
18 Segalaia da a: igele dunuma amane sia: i, “Amo sia: da dafawaneyale na da habodane dawa: ma: bela: ? Na amola na uda, ani da da: i hamoi wea!”
tadā sikhariyo dūtamavādīt kathametad vetsyāmi? yatohaṁ vṛddho mama bhāryyā ca vṛddhā|
19 A: igele da bu adole i, “Na dio da Ga: ibeliele. Na da Gode midadi Ea hawa: hamosa lela. E da amo sia: dima olelema: ne, na asunasi.
tato dūtaḥ pratyuvāca paśyeśvarasya sākṣādvarttī jibrāyelnāmā dūtohaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca preṣitaḥ|
20 Gode da amo sia: Ea ilegei eso dafawane hamomu. Be amo sia: di da dafawaneyale hame dawa: i. Amaiba: le, di da wali sia: hamedei esalumu. Di da ouiya: le esalu, na dima ilegei sia: i da dafawane doaga: sea fawane bu sia: baoumu.”
kintu madīyaṁ vākyaṁ kāle phaliṣyati tat tvayā na pratītam ataḥ kāraṇād yāvadeva tāni na setsyanti tāvat tvaṁ vaktuṁmaśakto mūko bhava|
21 Amalaloba, gadili esafulu dunu huluane, Segalaia bu misa: ne bagadewane ouesalebeba: le, e da Debolo Diasu ganodini abuliba: le bagadewane esalala: ? ilia agoane dadawa: lalu.
tadānīṁ ye ye lokāḥ sikhariyamapaikṣanta te madhyemandiraṁ tasya bahuvilambād āścaryyaṁ menire|
22 E da ganodini ga ahoanebe ba: loba, sia: hamedei ba: beba: le, e da ganodini musa: hame ba: su liligi ba: i, ilia dawa: i galu. Sia: hamedeiba: le, e da ilima ea loboga fawane ado boba: su.
sa bahirāgato yadā kimapi vākyaṁ vaktumaśaktaḥ saṅketaṁ kṛtvā niḥśabdastasyau tadā madhyemandiraṁ kasyacid darśanaṁ tena prāptam iti sarvve bubudhire|
23 Ea Debolo Diasu hawa: hamosu dagoloba, Segalaia da ea diasuga buhagi.
anantaraṁ tasya sevanaparyyāye sampūrṇe sati sa nijagehaṁ jagāma|
24 Amalalu, fa: no ea uda Ilisabede da abula aguni, oubi biyale gala ea diasu mae fisili, ganodini esalu.
katipayadineṣu gateṣu tasya bhāryyā ilīśevā garbbhavatī babhūva
25 E amane sia: i. “Hina Gode da na noga: le fidi. Na da aligimeba: le, gogosia: i, be Hina Gode da na gogosia: i fadegai dagoi.”
paścāt sā pañcamāsān saṁgopyākathayat lokānāṁ samakṣaṁ mamāpamānaṁ khaṇḍayituṁ parameśvaro mayi dṛṣṭiṁ pātayitvā karmmedṛśaṁ kṛtavān|
26 Ilisabede da abula aguni, oubi gafeyale esaloba, Gode da a: igele dunu Ga: ibeliele amo Ga: lili soge moilai Na: salede, amoma asunasi.
aparañca tasyā garbbhasya ṣaṣṭhe māse jāte gālīlpradeśīyanāsaratpure
27 Amo moilaiga, a:fini dunuga hamedafa dawa: digi, ea dio amo Meli, esalu. Meli da Yousefe, (Da: ibidi aowa) ema sia: sili esalu. A: igele dunu da amo a: finima sia: musa: misi.
dāyūdo vaṁśīyāya yūṣaphnāmne puruṣāya yā mariyamnāmakumārī vāgdattāsīt tasyāḥ samīpaṁ jibrāyel dūta īśvareṇa prahitaḥ|
28 Doaga: le, e da Melima amane sia: i, “Olofosu da dima diala! Gode da di noga: le ouligisa! E dima hahawane hou bagade iaha.”
sa gatvā jagāda he īśvarānugṛhītakanye tava śubhaṁ bhūyāt prabhuḥ parameśvarastava sahāyosti nārīṇāṁ madhye tvameva dhanyā|
29 Amo sia: nababeba: le, Meli da fofogadigili, beda: iwane amo sia: ea bai dawa: lalu.
tadānīṁ sā taṁ dṛṣṭvā tasya vākyata udvijya kīdṛśaṁ bhāṣaṇamidam iti manasā cintayāmāsa|
30 Be a: igele dunu da bu adole i, “Meli! Mae beda: ma! Gode da dima hahawane hamoi dagoi.
tato dūto'vadat he mariyam bhayaṁ mākārṣīḥ, tvayi parameśvarasyānugrahosti|
31 Di da abula aguni, dunu mano lalelegemu. Di da amo manoma Yesu dio asulimu.
paśya tvaṁ garbbhaṁ dhṛtvā putraṁ prasoṣyase tasya nāma yīśuriti kariṣyasi|
32 E da gasa bagade hamomuyo. E da Gode Gadodafa Ea Egefedafa Dio lamu. Hina Gode da Ema Hina Bagade Hou, Ea siba osobo bagade fi eda Da: ibidi ea hou agoane, Ema imunu.
sa mahān bhaviṣyati tathā sarvvebhyaḥ śreṣṭhasya putra iti khyāsyati; aparaṁ prabhuḥ parameśvarastasya piturdāyūdaḥ siṁhāsanaṁ tasmai dāsyati;
33 E da eso huluane mae fisili, Ya: igobe egaga fi, ilima Hinawane esalumu. Ea Hinadafa Hou da hamedafa dagomu.” (aiōn g165)
tathā sa yākūbo vaṁśopari sarvvadā rājatvaṁ kariṣyati, tasya rājatvasyānto na bhaviṣyati| (aiōn g165)
34 Be Meli da bu adole ba: i, “Abolebela: ? Na da dunu hame fiba: le, na da habodane mano lama: bela: ?”
tadā mariyam taṁ dūtaṁ babhāṣe nāhaṁ puruṣasaṅgaṁ karomi tarhi kathametat sambhaviṣyati?
35 A: igele dunu da bu adole i, “Gode Ea A: silibu Hadigidafa da dima misini, di da Gode Ea gasa bagade hou dawa: mu. Amasea, mano dudubu dia hagomo ganodini hamoi da lalelegesea, ilia da Ema Gode Egefedafa dio asulimu.
tato dūto'kathayat pavitra ātmā tvāmāśrāyiṣyati tathā sarvvaśreṣṭhasya śaktistavopari chāyāṁ kariṣyati tato hetostava garbbhād yaḥ pavitrabālako janiṣyate sa īśvaraputra iti khyātiṁ prāpsyati|
36 Diaba Ilisabede dawa: ma. E da aligime, amola mano lamu hamedei ilia sia: daha. Be e da wali oubi gafeyale gala abula agui ba: i dagoi.
aparañca paśya tava jñātirilīśevā yāṁ sarvve bandhyāmavadan idānīṁ sā vārddhakye santānamekaṁ garbbhe'dhārayat tasya ṣaṣṭhamāsobhūt|
37 Liligi afae Gode da hahamomu hamedei da hamedafa gala.”
kimapi karmma nāsādhyam īśvarasya|
38 Amalalu, Meli da amane sia: i. “Na da Hina Gode Ea hawa: hamosu a: fini. Dia sia: i defele amo nama doaga: mu da defea.” Amalalu, a:igele dunu da fisili, asi.
tadā mariyam jagāda, paśya prabherahaṁ dāsī mahyaṁ tava vākyānusāreṇa sarvvametad ghaṭatām; ananataraṁ dūtastasyāḥ samīpāt pratasthe|
39 Fonobahadi ouesalu, Meli da ea liligi momagele, moilai amo da Yudia goumi soge ganodini galu amoga asi.
atha katipayadināt paraṁ mariyam tasmāt parvvatamayapradeśīyayihūdāyā nagaramekaṁ śīghraṁ gatvā
40 Segalaia ea diasuga doaga: le, ganodini golili sa: ili, e da Ilisabede gousa: le nonogoi.
sikhariyayājakasya gṛhaṁ praviśya tasya jāyām ilīśevāṁ sambodhyāvadat|
41 Meli ea asigi sia: nababeba: le, mano dudubu Ilisabede ea hagomo ganodini dialu da liligilalebe ba: i. Gode ea A: silibu Hadigidafa da Ilisabede ea dogo nabala misi.
tato mariyamaḥ sambodhanavākye ilīśevāyāḥ karṇayoḥ praviṣṭamātre sati tasyā garbbhasthabālako nanartta| tata ilīśevā pavitreṇātmanā paripūrṇā satī
42 Ilisabede da ha: giwane wele sia: i, “Di da eno uda ilia hahawane hou baligi dagoi. Dia mano lalelegemu da hahawane bagade.
proccairgaditumārebhe, yoṣitāṁ madhye tvameva dhanyā, tava garbbhasthaḥ śiśuśca dhanyaḥ|
43 Na Hina Gode Ea eme nama gousa: la misunu, na da defele hame galebe.
tvaṁ prabhormātā, mama niveśane tvayā caraṇāvarpitau, mamādya saubhāgyametat|
44 Be dia asigi sia: na nababeba: le, mano dudubu na hagomo ganodini diala da hahawaneba: le liligilalebe ba: i.
paśya tava vākye mama karṇayoḥ praviṣṭamātre sati mamodarasthaḥ śiśurānandān nanartta|
45 Gode Ea dima sia: i da dafawane ba: mu. Dia amo dafawaneyale dawa: beba: le, di da hahawane bagade uda!”
yā strī vyaśvasīt sā dhanyā, yato hetostāṁ prati parameśvaroktaṁ vākyaṁ sarvvaṁ siddhaṁ bhaviṣyati|
46 Meli e amane sia: i, “Na asigi dawa: su amoga na da Godema nodosa.
tadānīṁ mariyam jagāda| dhanyavādaṁ pareśasya karoti māmakaṁ manaḥ|
47 Gode na Gaga: su Dunu na dawa: beba: le, na a: silibu da hahawane bagade.
mamātmā tārakeśe ca samullāsaṁ pragacchati|
48 E da na, Ea fonoboi hawa: hamosu uda dawa: iba: le, na da hahawane bagade. Waha winini dunu huluane da na da hahawane bagade, ilia da sia: mu.
akarot sa prabhu rduṣṭiṁ svadāsyā durgatiṁ prati| paśyādyārabhya māṁ dhanyāṁ vakṣyanti puruṣāḥ sadā|
49 Bai Gasa Bagadedafa Gode da nama gasa bagade hou hamoi dagoiba: le. Gode Ea Dio da Hadigidafa.
yaḥ sarvvaśaktimān yasya nāmāpi ca pavitrakaṁ| sa eva sumahatkarmma kṛtavān mannimittakaṁ|
50 Musa dunu fi bogole, eno fi dialu, dunu fi huluane Ea hou ilia nodone hamosea, ilima E da Ea gogolema: ne olofosu hou olelesa.
ye bibhyati janāstasmāt teṣāṁ santānapaṁktiṣu| anukampā tadīyā ca sarvvadaiva sutiṣṭhati|
51 Ea lobodafa molole, E da gasa fi dunu huluane eno sogega sefasi dagoi.
svabāhubalatastena prākāśyata parākramaḥ| manaḥkumantraṇāsārddhaṁ vikīryyante'bhimāninaḥ|
52 E da gasa fi hina dunu banenesi dagoi. Be hou fonoboi dunu E da gaguia gadoi.
siṁhāsanagatāllokān balinaścāvarohya saḥ| padeṣūcceṣu lokāṁstu kṣudrān saṁsthāpayatyapi|
53 Dunu ha: i ilima E da ha: i manu ida: iwane iasu. Be bagade gagui dunu amo E da da: i nabadowane hamone, sefasi.
kṣudhitān mānavān dravyairuttamaiḥ paritarpya saḥ| sakalān dhanino lokān visṛjed riktahastakān|
54 Ninia aowalali ilima E da hahawane dogolegele imunusa: sia: beba: le, amo hahawane hou huluane E da hahamoi dagoi. E da Ea hawa: hamosu fi Isala: ili amo fidimusa: misi dagoi.
ibrāhīmi ca tadvaṁśe yā dayāsti sadaiva tāṁ| smṛtvā purā pitṛṇāṁ no yathā sākṣāt pratiśrutaṁ| (aiōn g165)
55 E da A: ibalaha: me amola ea fi huluane ilima Ea asigi amola gogolema: ne olofosu hou olelei. Amo hou E da mae fisili, eso huluane hamonanumu.” (aiōn g165)
isrāyelsevakastena tathopakriyate svayaṁ||
56 Meli da Ilisabede ea diasuga oubi udianawane ouesalu, ea diasuga buhagi.
anantaraṁ mariyam prāyeṇa māsatrayam ilīśevayā sahoṣitvā vyāghuyya nijaniveśanaṁ yayau|
57 Amalalu, Ilisabede ea mano lamu eso doaga: beba: le, e da dunu mano lalelegei.
tadanantaram ilīśevāyāḥ prasavakāla upasthite sati sā putraṁ prāsoṣṭa|
58 Ilisabede ea fi amola na: iyado da Hina Gode Ea ema fidisu hou nababeba: le, ilia da huluane gilisili nodoi.
tataḥ parameśvarastasyāṁ mahānugrahaṁ kṛtavān etat śrutvā samīpavāsinaḥ kuṭumbāścāgatya tayā saha mumudire|
59 Mano da lalelegele, hi afae aligili, ilia amo mano ea gadofo damuni fasimusa: misi. Ilia ea eda dio (Segalaia) amo ema asulimusa: dawa: i galu.
tathāṣṭame dine te bālakasya tvacaṁ chettum etya tasya pitṛnāmānurūpaṁ tannāma sikhariya iti karttumīṣuḥ|
60 Be ea ame amane sia: i, “Hame mabu! Ninia Yone dio ema asulimu.”
kintu tasya mātākathayat tanna, nāmāsya yohan iti karttavyam|
61 Ilia bu adole i, “Abuliga! Dia fi amo ganodini, dunu amo da Yone dio asuli da hamedafa.”
tadā te vyāharan tava vaṁśamadhye nāmedṛśaṁ kasyāpi nāsti|
62 Amalalu, ea eda da ema dio asulima: ne, ilia loboga adole ba: i.
tataḥ paraṁ tasya pitaraṁ sikhariyaṁ prati saṅketya papracchuḥ śiśoḥ kiṁ nāma kāriṣyate?
63 Amalalu, Segalaia da ilima meloa lale ima: ne ado ba: i. Amoga e amane dedei, “Ea dio da Yone!” Ilia bagadewane fofogadigi.
tataḥ sa phalakamekaṁ yācitvā lilekha tasya nāma yohan bhaviṣyati| tasmāt sarvve āścaryyaṁ menire|
64 Dedenanu, Segalaia da ea sia: hedolowane bu lale, Godema nodone sia: i.
tatkṣaṇaṁ sikhariyasya jihvājāḍye'pagate sa mukhaṁ vyādāya spaṣṭavarṇamuccāryya īśvarasya guṇānuvādaṁ cakāra|
65 Ilia na: iyado dunu huluane da bagadewane beda: i. Amo mabe hou huluane, Yudia goumi soge ganodini fi esalu dunu da bagadewane sia: dasu.
tasmāccaturdiksthāḥ samīpavāsilokā bhītā evametāḥ sarvvāḥ kathā yihūdāyāḥ parvvatamayapradeśasya sarvvatra pracāritāḥ|
66 Amo hou nabi dunu huluane dawa: lalu, gilisili sia: dasu, “Amo mano da adi hou hamoma: bela: ?” Bai Hina Gode Ea gasa bagade hou da amo mano fidibiba: le, ilia noga: le ba: i dagoi.
tasmāt śrotāro manaḥsu sthāpayitvā kathayāmbabhūvuḥ kīdṛśoyaṁ bālo bhaviṣyati? atha parameśvarastasya sahāyobhūt|
67 Yone ea eda Segalaia da Gode Ea A: silibu Hadigidafa amoga nabaiba: le, Gode Ea sia: ne iasu amane ba: la: lusu sia: i,
tadā yohanaḥ pitā sikhariyaḥ pavitreṇātmanā paripūrṇaḥ san etādṛśaṁ bhaviṣyadvākyaṁ kathayāmāsa|
68 “Ninia Hina Gode, Isala: ili fi ilia Godema nodone sia: ma! Bai E da Ea fi dunu fidimusa: , amola bu bidi lamusa: misi.
isrāyelaḥ prabhu ryastu sa dhanyaḥ parameśvaraḥ| anugṛhya nijāllokān sa eva parimocayet|
69 E da gasa bagade Gaga: su dunu ninima i. Amo da Ea hawa: hamosu dunu Da: ibidi egaga fi.
vipakṣajanahastebhyo yathā mocyāmahe vayaṁ| yāvajjīvañca dharmmeṇa sāralyena ca nirbhayāḥ|
70 E da hemonega, Ea balofede dunu ilia lafidili amane ilegele sia: i, (aiōn g165)
sevāmahai tamevaikam etatkāraṇameva ca| svakīyaṁ supavitrañca saṁsmṛtya niyamaṁ sadā|
71 ‘Na da dilia ha lai dunu amo ilia dilima mae hasalima: ne, Na da dili gaga: mu.’
kṛpayā puruṣān pūrvvān nikaṣārthāttu naḥ pituḥ| ibrāhīmaḥ samīpe yaṁ śapathaṁ kṛtavān purā|
72 E da ninia aowalali dunu ilima gogolema: ne olofosu hou imunu sia: i. Amola E da Ea sema Gousa: su hamoi amo hame gogolemu sia: i.
tameva saphalaṁ karttaṁ tathā śatrugaṇasya ca| ṛtīyākāriṇaścaiva karebhyo rakṣaṇāya naḥ|
73 Ninia siba eda A: ibalaha: me ema E da sia: dafawane ilegele sia: i,
sṛṣṭeḥ prathamataḥ svīyaiḥ pavitrai rbhāvivādibhiḥ| (aiōn g165)
74 amane, E da ninia ha lai dunu nini mae medoma: ne, E da nini gaga: mu, amola ninia da mae beda: iwane Ea hawa: hamonanuma: ne logo doasima: ne sia: i.
yathoktavān tathā svasya dāyūdaḥ sevakasya tu|
75 Amasea, ninia da Ea midadi hou ida: iwane amola hadigiwane hamosa, fifi ahoanumu.
vaṁśe trātāramekaṁ sa samutpāditavān svayam|
76 Di, na mano, di da Gode Gadodafa amo Ea balofede dunu amo ea dio lamu. Di da Hina Gode bisili, Ea logo fodomusa: masunu.
ato he bālaka tvantu sarvvebhyaḥ śreṣṭha eva yaḥ| tasyaiva bhāvivādīti pravikhyāto bhaviṣyasi| asmākaṁ caraṇān kṣeme mārge cālayituṁ sadā| evaṁ dhvānte'rthato mṛtyośchāyāyāṁ ye tu mānavāḥ|
77 Di da Ea dunu fi ilima ilia wadela: i hou gogolema: ne olofomusa: , Gaga: su dunu ilia ba: mu, di da olelemu.
upaviṣṭāstu tāneva prakāśayitumeva hi| kṛtvā mahānukampāṁ hi yāmeva parameśvaraḥ|
78 Ninia Gode da olofoiwane, asigiwane esalebeba: le, Ea Gaga: su hou da hehebolo mabe defele ninima doaga: mu.
ūrdvvāt sūryyamudāyyaivāsmabhyaṁ prādāttu darśanaṁ| tayānukampayā svasya lokānāṁ pāpamocane|
79 Amo hadigi da Hebene amoga misini, dunu fi amo da gasi ganodini amola bogosu baba amo ganodini esalebe, ilima hadigimu. Amo hadigi da olofosu logo ninima noga: le olelemu.”
paritrāṇasya tebhyo hi jñānaviśrāṇanāya ca| prabho rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi||
80 Yone da asigilalea, ea da: i amola ea a: silibu da gilisili asigilalu. E da dunu hame esalebe hafoga: i soge amo ganodini esalu, amoganini e da Isala: ili dunu ilima olelemusa: misi.
atha bālakaḥ śarīreṇa buddhyā ca varddhitumārebhe; aparañca sa isrāyelo vaṁśīyalokānāṁ samīpe yāvanna prakaṭībhūtastāstāvat prāntare nyavasat|

< Luge 1 >