< Yone 7 >

1 Amalalu, Yesu da Ga: lili soge ganodini lalu. Yu ouligisu dunu da Yesu medole legemu logo hogoi helebeba: le, E da Yudia soge ganodini lalumu yolesiagai.
tataḥ paraṁ yihūdīyalokāstaṁ hantuṁ samaihanta tasmād yīśu ryihūdāpradeśe paryyaṭituṁ necchan gālīl pradeśe paryyaṭituṁ prārabhata|
2 Yu dunu ilia Sogega Fasela Diasuga Lolo Nasu eso da gadenei ba: i.
kintu tasmin samaye yihūdīyānāṁ dūṣyavāsanāmotsava upasthite
3 Amaiba: le, Yesu Ea eyalali da Ema amane sia: i, “Amo soge yolesili, Yudia sogega masa! Dia fa: no bobogesu dunu Dia gasa bagade hawa: hamonanebe ba: ma: ne, Di masa!
tasya bhrātarastam avadan yāni karmmāṇi tvayā kriyante tāni yathā tava śiṣyāḥ paśyanti tadarthaṁ tvamitaḥ sthānād yihūdīyadeśaṁ vraja|
4 Nowa dunu da ea hou huluane eno dunuma olelemusa: dawa: sea, e da ea hou hame wamolegesa. Di da amo hou hamobeba: le, osobo bagade dunu huluane ba: ma: ne olelema.”
yaḥ kaścit svayaṁ pracikāśiṣati sa kadāpi guptaṁ karmma na karoti yadīdṛśaṁ karmma karoṣi tarhi jagati nijaṁ paricāyaya|
5 Yesu Ea eyalali da Ea hou dafawaneyale hame dawa: beba: le, Ema amane sia: i.
yatastasya bhrātaropi taṁ na viśvasanti|
6 Yesu da ilima amane sia: i, “Na ilegei eso da wali hame. Be dilima eso huluane da defele agoane diala.
tadā yīśustān avocat mama samaya idānīṁ nopatiṣṭhati kintu yuṣmākaṁ samayaḥ satatam upatiṣṭhati|
7 Osobo bagade fi dunu da dilima higale hamomu hamedei. Be Na da osobo bagade fi dunu ilima ilia wadela: i hou olelebeba: le, ilia da Na higasa.
jagato lokā yuṣmān ṛtīyituṁ na śakruvanti kintu māmeva ṛtīyante yatasteṣāṁ karmāṇi duṣṭāni tatra sākṣyamidam ahaṁ dadāmi|
8 Dilia amo Lolo Nasu amoga heda: ma. Na ilegei eso da hame doaga: beba: le, Na da hame misunu.”
ataeva yūyam utsave'smin yāta nāham idānīm asminnutsave yāmi yato mama samaya idānīṁ na sampūrṇaḥ|
9 Amo sia: nanu, Yesu da Ga: lili sogega ouesalu.
iti vākyam ukttvā sa gālīli sthitavān
10 Yesu Ea eyalali da Lolo Nasu amoga asi dagoiba: le, Yesu da fa: no asi. Be E da wamowane doaga: musa: asi.
kintu tasya bhrātṛṣu tatra prasthiteṣu satsu so'prakaṭa utsavam agacchat|
11 Yu ouligisu dunu da Lolo Nasu amoga, Yesu hogolalu. “E da habila: ?” ilia amane adole ba: i.
anantaram utsavam upasthitā yihūdīyāstaṁ mṛgayitvāpṛcchan sa kutra?
12 Dunu bagohame da amo gilisisu ganodini bagadewane sadoga sia: dalu. Mogili, “E da dunu ida: iwane gala!” ilia da sia: su. Mogili, “E da dunu huluanema ogogosa!” ilia da sia: su.
tato lokānāṁ madhye tasmin nānāvidhā vivādā bhavitum ārabdhavantaḥ| kecid avocan sa uttamaḥ puruṣaḥ kecid avocan na tathā varaṁ lokānāṁ bhramaṁ janayati|
13 Be ilia da Yu ouligisu dunu ilima beda: iba: le, ha: giwane hame, be udigili sadoga sia: su.
kintu yihūdīyānāṁ bhayāt kopi tasya pakṣe spaṣṭaṁ nākathayat|
14 Lolo Nasu eso da dogoa mogili hamoi dagoi, mogili dialu, amo esoha Yesu da Debolo Diasuga doaga: le, Ea olelesu muni hamoi.
tataḥ param utsavasya madhyasamaye yīśu rmandiraṁ gatvā samupadiśati sma|
15 Ea sia: nababeba: le, Yu ouligisu dunu huluane da fofogadigi. Ilia amane sia: i, “Amo dunu da sugulu hame hamoiba: le, E da habodane asigi dawa: su bagadedafa ganabela: ?”
tato yihūdīyā lokā āścaryyaṁ jñātvākathayan eṣā mānuṣo nādhītyā katham etādṛśo vidvānabhūt?
16 Yesu E bu adole i, “Na olelei da Na olelesu hame. Gode da Na asunasiba: le, olelesu liligi da Gode Ea:
tadā yīśuḥ pratyavocad upadeśoyaṁ na mama kintu yo māṁ preṣitavān tasya|
17 Nowa dunu da Gode Ea hanai liligi hamomusa: dawa: sea, Na adosu da Na hanai liligi hame be Gode Ea hanai liligi fawane, amo dunu da dawa: mu.
yo jano nideśaṁ tasya grahīṣyati mamopadeśo matto bhavati kim īśvarād bhavati sa ganastajjñātuṁ śakṣyati|
18 Nowa dunu da hi sia: fawane olelesea, e da hi logo fawane hahamomusa: dawa: Be Na da Gode Ea hadigi hou olelemusa: hanaiba: le, Na hou da moloidafa, ogogosu hame dawa:
yo janaḥ svataḥ kathayati sa svīyaṁ gauravam īhate kintu yaḥ prerayitu rgauravam īhate sa satyavādī tasmin kopyadharmmo nāsti|
19 Mousese da dilima Sema huluane i dagoi. Dafawanela: ? Be dilia da amo Sema nabawane hame hamosa. Dilia abuliba: le Na medomu logo hogoi helebela: ?”
mūsā yuṣmabhyaṁ vyavasthāgranthaṁ kiṁ nādadāt? kintu yuṣmākaṁ kopi tāṁ vyavasthāṁ na samācarati| māṁ hantuṁ kuto yatadhve?
20 Dunu bagohame Ema amane sia: i, “Fio liligi da Dia baligiga aligisa. Nowa da Di medomu logo hogosala: ?”
tadā lokā avadan tvaṁ bhūtagrastastvāṁ hantuṁ ko yatate?
21 Yesu E bu adole i, “Na da musa: hame ba: su dawa: digima: ne olelesu afadafa hamoiba: le, dilia huluane da fofogadigi.
tato yīśuravocad ekaṁ karmma mayākāri tasmād yūyaṁ sarvva mahāścaryyaṁ manyadhve|
22 Dilia dunu mano gadofo damuni fasima: ne, Mousese sia: i (be Mousese hame, dilia aowalali fi dunu da amo hamoma: ne sia: i.). Amaiba: le, dilia Sa: bade esoga, goi ea gadofo damuni fasisa.
mūsā yuṣmabhyaṁ tvakchedavidhiṁ pradadau sa mūsāto na jātaḥ kintu pitṛpuruṣebhyo jātaḥ tena viśrāmavāre'pi mānuṣāṇāṁ tvakchedaṁ kurutha|
23 Dilia da Mousese ea sema fisa: besa: le, Sa: bade esoga goi ea gadofo damuni fasisa. Amaiba: le, Na da Sa: bade esoga dunu dafawane uhibiba: le, dilia abuliba: le Nama ougibela: ?
ataeva viśrāmavāre manuṣyāṇāṁ tvakchede kṛte yadi mūsāvyavasthāmaṅganaṁ na bhavati tarhi mayā viśrāmavāre mānuṣaḥ sampūrṇarūpeṇa svastho'kāri tatkāraṇād yūyaṁ kiṁ mahyaṁ kupyatha?
24 Osobo bagade dunu ilia da: i dabuagado ba: su amoga fofada: su yolele, houdafa amoga fofada: mu da defea.”
sapakṣapātaṁ vicāramakṛtvā nyāyyaṁ vicāraṁ kuruta|
25 Amoha Yelusaleme dunu mogili da amane sia: i, “Yu ouligisu dunu ilia da amo dunu medole legemusa: dawa: lala.
tadā yirūśālam nivāsinaḥ katipayajanā akathayan ime yaṁ hantuṁ ceṣṭante sa evāyaṁ kiṁ na?
26 Be E da hadigi ganodini dunu huluane nabima: ne sia: nana. Ea logo ilia hame hedofasa. Ebeda! E da Mesaiadafa ilia da dafawaneyale dawa: bela: ?
kintu paśyata nirbhayaḥ san kathāṁ kathayati tathāpi kimapi a vadantyete ayamevābhiṣiktto bhavatīti niścitaṁ kimadhipatayo jānanti?
27 Be hame! Mesaia da doaga: sea, E da amoganini misi soge ninia da hame dawa: mu. Be amo dunu Ea misi soge ninia huluane dawa:”
manujoyaṁ kasmādāgamad iti vayaṁ jānomaḥ kintvabhiṣiktta āgate sa kasmādāgatavān iti kopi jñātuṁ na śakṣyati|
28 Yesu da Debolo Diasu ganodini olelelaloba, E da ha: giwane wele sia: i, “Na hou amola Na amoganini misi soge, dilia dafawane dawa: bela: ? Na da Na hanaiba: le hame misi. Na Asunasisu Dunu Gode da dafawanedafa. Be dilia da Gode hame dawa!
tadā yīśu rmadhyemandiram upadiśan uccaiḥkāram ukttavān yūyaṁ kiṁ māṁ jānītha? kasmāccāgatosmi tadapi kiṁ jānītha? nāhaṁ svata āgatosmi kintu yaḥ satyavādī saeva māṁ preṣitavān yūyaṁ taṁ na jānītha|
29 Be Na da Gode dawa: Na da Ema misi. Amola E da Na asunasi, amo Na dawa: !”
tamahaṁ jāne tenāhaṁ prerita agatosmi|
30 Amalalu, Yesu ilia afugili gagumusa: dawa: i galu, be hamedei. Bai Ea ilegei eso da hame doaga: iba: le, gagulaligimu da hamedei.
tasmād yihūdīyāstaṁ dharttum udyatāstathāpi kopi tasya gātre hastaṁ nārpayad yato hetostadā tasya samayo nopatiṣṭhati|
31 Be dunu bagohame amo gilisisu ganodini, ilia da Ea hou dafawaneyale dawa: i galu. Ilia amane sia: i, “Mesaia da doaga: sea, E da amo dunu Ea musa: hame ba: su dawa: digima: ne olelesu hamoi amo baligima: bela: ?”
kintu bahavo lokāstasmin viśvasya kathitavānto'bhiṣikttapuruṣa āgatya mānuṣasyāsya kriyābhyaḥ kim adhikā āścaryyāḥ kriyāḥ kariṣyati?
32 Fa: lisi dunu da dunu huluane ilia Yesu Ea hou sadoga sia: dabe nabi dagoi. Amaiba: le, ilia amola gobele salasu ouligisu dunu, da Debolo sosodo aligisu dunu, Yesu gagulaligima: ne, asunasi.
tataḥ paraṁ lokāstasmin itthaṁ vivadante phirūśinaḥ pradhānayājakāñceti śrutavantastaṁ dhṛtvā netuṁ padātigaṇaṁ preṣayāmāsuḥ|
33 Yesu E amane sia: i, “Na da dili gilisili fonobahadi fawane bu ouesalu, amalu asili Na Asunasisu Dunu Ema buhagimu.
tato yīśuravadad aham alpadināni yuṣmābhiḥ sārddhaṁ sthitvā matprerayituḥ samīpaṁ yāsyāmi|
34 Dilia da Na hogoi helele be hame ba: mu. Na masunu sogega dilia masunu da hamedei.”
māṁ mṛgayiṣyadhve kintūddeśaṁ na lapsyadhve ratra sthāsyāmi tatra yūyaṁ gantuṁ na śakṣyatha|
35 Yu ouligisu dunu ilia gilisili sia: dasu, “Ninia hogole hame ba: mu E da sia: beba: le, E da habodili masa: bela: ? E da Galigi moilai bai bagade, amo ganodini ninia fi dunu esala, amoga Galigi dunu olelela masa: bela: ?
tadā yihūdīyāḥ parasparaṁ vakttumārebhire asyoddeśaṁ na prāpsyāma etādṛśaṁ kiṁ sthānaṁ yāsyati? bhinnadeśe vikīrṇānāṁ yihūdīyānāṁ sannidhim eṣa gatvā tān upadekṣyati kiṁ?
36 Ninia da hogole ba: loba hamedei E da sia: sa. Ea masunu sogega ninia masunu da hamedei E sia: sa. Amo sia: da adi baila?”
no cet māṁ gaveṣayiṣyatha kintūddeśaṁ na prāpsyatha eṣa kodṛśaṁ vākyamidaṁ vadati?
37 Lolo Nasu dagomusa: , mimogo eso amoga, Yesu da wa: legadole, ha: giwane wele sia: i, “Nowa da hano hanai galea, Nama hano manusa: misa!
anantaram utsavasya carame'hani arthāt pradhānadine yīśuruttiṣṭhan uccaiḥkāram āhvayan uditavān yadi kaścit tṛṣārtto bhavati tarhi mamāntikam āgatya pivatu|
38 Gode Sia: Dedei da amane defele ba: mu, ‘Nowa da Na hou dafawaneyale dawa: sea, ea dogoga esalalalusu hano da nawa: li agoane a: imasunu!’”
yaḥ kaścinmayi viśvasiti dharmmagranthasya vacanānusāreṇa tasyābhyantarato'mṛtatoyasya srotāṁsi nirgamiṣyanti|
39 Yesu da amo sia: , dunu da Ea hou dafawaneyale dawa: beba: le, Gode Ea A: silibu lamu, amo hou olelemusa: sia: i. Be amo esoha, Yesu da Ea hadigi bu lama: ne hame wa: legadolisiba: le, Gode da Ea A: silibu amo osobo bagade dunu ilima hame i.
ye tasmin viśvasanti ta ātmānaṁ prāpsyantītyarthe sa idaṁ vākyaṁ vyāhṛtavān etatkālaṁ yāvad yīśu rvibhavaṁ na prāptastasmāt pavitra ātmā nādīyata|
40 Dunu gilisi amo ganodini, mogili Ea sia: nababeba: le amane sia: i, “Amo dunu da Balofededafa.”
etāṁ vāṇīṁ śrutvā bahavo lokā avadan ayameva niścitaṁ sa bhaviṣyadvādī|
41 Eno mogili amane sia: i, “E da Mesaia.” Be eno ilia amane sia: i, “Mesaia da Ga: lili soge amoganini hame misunu.
kecid akathayan eṣaeva sobhiṣikttaḥ kintu kecid avadan sobhiṣikttaḥ kiṁ gālīl pradeśe janiṣyate?
42 Gode Sia: da agoane dedei diala. Mesaia da Da: ibidi ea fi amoga misini, Da: ibidi ea moilai Bedeleheme amo ganodini lalelegemu.”
sobhiṣiktto dāyūdo vaṁśe dāyūdo janmasthāne baitlehami pattane janiṣyate dharmmagranthe kimitthaṁ likhitaṁ nāsti?
43 Amaiba: le, Yesu Ea houba: le, dunu gilisisu da mogi dagoi.
itthaṁ tasmin lokānāṁ bhinnavākyatā jātā|
44 Mogili Yesu ilia afugili gagulaligimu dawa: i galu. Be ilia loboga hamedafa gagui.
katipayalokāstaṁ dharttum aicchan tathāpi tadvapuṣi kopi hastaṁ nārpayat|
45 Debolo sosodo aligisu dunu, Yesu mae gaguiwane, buhagiba: le, gobele salasu ouligisu dunu amola Fa: lisi dunu, ilima amane adole ba: i, “Dilia da abuliba: le amo dunu hame oule misibala: ?”
anantaraṁ pādātigaṇe pradhānayājakānāṁ phirūśināñca samīpamāgatavati te tān apṛcchan kuto hetostaṁ nānayata?
46 Sosodo aligisu dunu da bu adole i, “Eno dunu da amo dunu Ea sia: i agoane hamedafa sia: su.”
tadā padātayaḥ pratyavadan sa mānava iva kopi kadāpi nopādiśat|
47 Fa: lisi dunu da ougili amane sia: i. “E da dilima amola ogogobela: ?
tataḥ phirūśinaḥ prāvocan yūyamapi kimabhrāmiṣṭa?
48 Adoma! Yu ouligisu dunu afadafa fawane ma Fa: lisi dunu afadafa fawane da Ea hou dafawaneyale dawa: bela: ? Hame mabu!
adhipatīnāṁ phirūśināñca kopi kiṁ tasmin vyaśvasīt?
49 Be Ea sia: nabasu dunu huluane ilia da Mousese ea Sema hame dawa: beba: le, Gode da ilima gagabusu aligima: ne ilegei dagoi!”
ye śāstraṁ na jānanti ta ime'dhamalokāeva śāpagrastāḥ|
50 Fa: lisi dunu afae ea dio amo Nigoudimase da goegami esalu. E da musa: Yesuma asi dunu. E da eno Fa: lisi dunuma amane sia: i,
tadā nikadīmanāmā teṣāmeko yaḥ kṣaṇadāyāṁ yīśoḥ sannidhim agāt sa ukttavān
51 “Ninia da dunu ema se iasu ima: ne fofada: musa: dawa: sea, ninia hidadea ea sia: nabalu, ea wadela: i hou hamoi hidadea ba: mu, amo ninia Sema da agoane sia: sa. Udigili se iasu imunu da hamedei.”
tasya vākye na śrute karmmaṇi ca na vidite 'smākaṁ vyavasthā kiṁ kañcana manujaṁ doṣīkaroti?
52 Ilia ougili bu adole i, “Di amola da Ga: lili dunula: ? Di da Gode Sia: Dedei hogoi helele, balofede dunu da Ga: lili soge amoga da misunu hamedafa ba: mu.”
tataste vyāharan tvamapi kiṁ gālīlīyalokaḥ? vivicya paśya galīli kopi bhaviṣyadvādī notpadyate|
tataḥ paraṁ sarvve svaṁ svaṁ gṛhaṁ gatāḥ kintu yīśu rjaitunanāmānaṁ śiloccayaṁ gatavān|

< Yone 7 >