< 2 Bida 1 >
1 Na, Saimone Bida, na da Yesu Gelesu amo ea hawa: hamosu dunu amola asunasi dunu hamoi. Ninia Gode amola Gaga: su Yesu Gelesu Ea moloidafa hou hamobeba: le, Gode da ida: iwanedafa dafawaneyale dawa: su hou ninia lai defele, dilima i dagoi. Na da dilima meloa dedene iaha.
ye janā asmābhiḥ sārddham astadīśvare trātari yīśukhrīṣṭe ca puṇyasambalitaviśvāsadhanasya samānāṁśitvaṁ prāptāstān prati yīśukhrīṣṭasya dāsaḥ preritaśca śimon pitaraḥ patraṁ likhati|
2 Dilia da ninia Gode amola Hina Gode Yesu Gelesu, amo dawa: beba: le, dilia da hahawane dogolegele iasu amola olofosu, baligiliwane ba: ma: ne, na dawa: lala.
īśvarasyāsmākaṁ prabho ryīśośca tatvajñānena yuṣmāsvanugrahaśāntyo rbāhulyaṁ varttatāṁ|
3 Gode Ea gasa amoga E da ninia Godema dawa: le ida: iwane esaloma: ne, ninima gasa defele ia dagoi. Gode da nini gilisili ea hadigi amola hou ida: iwane, amo lama: ne ninima misa: ne sia: i.
jīvanārtham īśvarabhaktyarthañca yadyad āvaśyakaṁ tat sarvvaṁ gauravasadguṇābhyām asmadāhvānakāriṇastattvajñānadvārā tasyeśvarīyaśaktirasmabhyaṁ dattavatī|
4 Agoane hamobeba: le, Gode da Ea musa: imunu sia: i iasu bagade amola ida: iwane, ninima i dagoi. Ninia da amo iasu lai dagoiba: le, ninia da wadela: i hi hanai hou osobo bagade ganodini diala, amo yolesili, Gode Ea hou amo defele hamomu.
tatsarvveṇa cāsmabhyaṁ tādṛśā bahumūlyā mahāpratijñā dattā yābhi ryūyaṁ saṁsāravyāptāt kutsitābhilāṣamūlāt sarvvanāśād rakṣāṁ prāpyeśvarīyasvabhāvasyāṁśino bhavituṁ śaknutha|
5 Amaiba: le, amo dawa: le, dilia dafawaneyale dawa: su hou amoma hou ida: iwane gilisima: ne, hogoi helema. Dilia hou ida: iwane amoma dawa: su hou gilisima.
tato heto ryūyaṁ sampūrṇaṁ yatnaṁ vidhāya viśvāse saujanyaṁ saujanye jñānaṁ
6 Dilia dawa: su hou amoma dia da: i hodo ouligisuwane esalusu hou gilisima. Amo hou amoma dilia Godema dawa: su hou gilisima.
jñāna āyatendriyatām āyatendriyatāyāṁ dhairyyaṁ dhairyya īśvarabhaktim
7 Dilia Godema dawa: su hou amoma dilia fi dunu amoma asigi hou gilisima. Dilia fi dunuma asigi hou amoma asigidafa hou gilisima.
īśvarabhaktau bhrātṛsnehe ca prema yuṅkta|
8 Amo hou huluane dilia lamu da defea. Amo hou baligiliwane lalegagusia, dilia da ninia Hina Gode Yesu Gelesu amo baligiliwane dawa: beba: le, gasawane hawa: hamomu.
etāni yadi yuṣmāsu vidyante varddhante ca tarhyasmatprabho ryīśukhrīṣṭasya tattvajñāne yuṣmān alasān niṣphalāṁśca na sthāpayiṣyanti|
9 Be nowa da amo hou hame lalegagusia, e da si desemehadi dofoi agoane ba: sa. E da ea musa: wadela: i hou da dodofei dagoi, amo gogolei.
kintvetāni yasya na vidyante so 'ndho mudritalocanaḥ svakīyapūrvvapāpānāṁ mārjjanasya vismṛtiṁ gataśca|
10 Amaiba: le, na fi dunu! Gode da dilima Ema misa: ne ilegeiba: le, amo dilia mae fisimusa: gasawane lalegaguma: ne, logo hogoi helema. Amasea, dilia da dafasu hamedafa ba: mu.
tasmād he bhrātaraḥ, yūyaṁ svakīyāhvānavaraṇayo rdṛḍhakaraṇe bahu yatadhvaṁ, tat kṛtvā kadāca na skhaliṣyatha|
11 Agoane hamosea, dilia ninia Hina Gode amola Gaga: su Yesu Gelesu amo ea eso huluane dialalalumu Hinadafa Hou amo ganodini golili sa: ima: ne, Gode da dilima logo hahawane doasimu. (aiōnios )
yato 'nena prakāreṇāsmākaṁ prabhostrātṛ ryīśukhrīṣṭasyānantarājyasya praveśena yūyaṁ sukalena yojayiṣyadhve| (aiōnios )
12 Dilia da amo dafawane sia: musa: dilima olelei liligi, amo noga: le lalegagui dagoi. Be na da amo hou dilima bu olelemu.
yadyapi yūyam etat sarvvaṁ jānītha varttamāne satyamate susthirā bhavatha ca tathāpi yuṣmān sarvvadā tat smārayitum aham ayatnavān na bhaviṣyāmi|
13 Na da esalebeba: le, dili da gogolesa: besa: le, na da dili bu dawa: ma: ne amo hou dilima olelelalumu da defea.
yāvad etasmin dūṣye tiṣṭhāmi tāvad yuṣmān smārayan prabodhayituṁ vihitaṁ manye|
14 Na da: i hodo da bogomu liligi. Amo na da abula agoane Hina Gode Yesu Gelesu amo Ea moloiwane nama sia: i defele, na da: i hodo fadegamu da gadenesa na dawa:
yato 'smākaṁ prabhu ryīśukhrīṣṭo māṁ yat jñāpitavān tadanusārād dūṣyametat mayā śīghraṁ tyaktavyam iti jānāmi|
15 Amaiba: le, na bogole, dilia fa: no amo hou bu dawa: musa: , na da logo hogoi helemu.
mama paralokagamanāt paramapi yūyaṁ yadetāni smarttuṁ śakṣyatha tasmin sarvvathā yatiṣye|
16 Ninia da Hina Gode Yesu Gelesu Ea gasawane bu misunu hou dilima olelema: ne, ogogosu sia: amoga hame olelei. Ninia da Ea gasa bagade hou ninia siga ba: i dagoi.
yato 'smākaṁ prabho ryīśukhrīṣṭasya parākramaṁ punarāgamanañca yuṣmān jñāpayanto vayaṁ kalpitānyupākhyānānyanvagacchāmeti nahi kintu tasya mahimnaḥ pratyakṣasākṣiṇo bhūtvā bhāṣitavantaḥ|
17 Ada Gode da Yesu Gelesu da hadigi bagade amola Hina bagade olelei. Sia: da Baligi Hadigi amoga misini, amane sia: i, “Amo da Na dogolegei Manodafa. Na da Ema hahawane gala.” Amo hou ninia ba: i dagoi.
yataḥ sa piturīśvarād gauravaṁ praśaṁsāñca prāptavān viśeṣato mahimayuktatejomadhyād etādṛśī vāṇī taṁ prati nirgatavatī, yathā, eṣa mama priyaputra etasmin mama paramasantoṣaḥ|
18 Ninisu da Yesu Gelesuma goumi da: iya sigi esalebeba: le, amo sia: muagado manebe nabi dagoi.
svargāt nirgateyaṁ vāṇī pavitraparvvate tena sārddhaṁ vidyamānairasmābhiraśrāvi|
19 Amaiba: le, ninia balofede dunu ili sia: i olelei, amo baligiliwane dafawaneyale dawa: be. Amo sia: da gamali gasi sogebi ganodini nenanebe agoane ba: sa. Amo gamali da nenanu, Esodafa da hadigisia, gusubia gasumuni da dilia dogo ganodini hadigimu. Amaiba: le, amo sia: dilia ha: giwane dawa: mu da defea.
aparam asmatsamīpe dṛḍhataraṁ bhaviṣyadvākyaṁ vidyate yūyañca yadi dinārambhaṁ yuṣmanmanaḥsu prabhātīyanakṣatrasyodayañca yāvat timiramaye sthāne jvalantaṁ pradīpamiva tad vākyaṁ sammanyadhve tarhi bhadraṁ kariṣyatha|
20 Be hou afadafa baligiliwane dawa: ma! Amo da osobo bagade dunu da hi gasaga amo Gode Ea Sia: ba: la: lusu sia: bai hame dawa: mu.
śāstrīyaṁ kimapi bhaviṣyadvākyaṁ manuṣyasya svakīyabhāvabodhakaṁ nahi, etad yuṣmābhiḥ samyak jñāyatāṁ|
21 Bai Gode Ea olelei ba: la: lusu sia: da osobo bagade dunu hanaiba: le hame misi. Be Gode Ea A: silibu Hadigidafa Gala da dunuma ouligisuwane esalebeba: le, amo dunu da Gode Ea olelei fawane ba: la: lusu sia: i. Amaiba: le, osobo bagade dunu hisu amo sia: dawa: mu da hamedei.
yato bhaviṣyadvākyaṁ purā mānuṣāṇām icchāto notpannaṁ kintvīśvarasya pavitralokāḥ pavitreṇātmanā pravarttitāḥ santo vākyam abhāṣanta|