< 1 Yone 5 >

1 Nowa da Yesu Gelesu da Gode Ea ilegei Mesaia amo dafawaneyale dawa: sea, amo da Gode Ea mano hamoi esala. Nowa da ada amoma asigi galea, e da amo ada ea mano amola amoma asigi gala.
yīśurabhiṣiktastrātēti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyatē sa tasmāt jātē janē 'pi prīyatē|
2 Ninia da Godema asigi galea amola Gode Ea sia: nabawane hamonanebeba: le, ninia da Gode Ea mano ilima asigisu dawa:
vayam īśvarasya santānēṣu prīyāmahē tad anēna jānīmō yad īśvarē prīyāmahē tasyājñāḥ pālayāmaśca|
3 Bai ninia Godema asigiba: le, Ea sia: nabawane hamosa. Amola Ea gasa bagade hamoma: ne sia: i ninima olelei da ninia hamomu gasa hame baligisa.
yata īśvarē yat prēma tat tadīyājñāpālanēnāsmābhiḥ prakāśayitavyaṁ, tasyājñāśca kaṭhōrā na bhavanti|
4 Bai Gode Ea mano huluane ilia osobo bagade hou hasalasimusa: dawa: Amola ninia da dafawaneyale dawa: su hou amoga osobo bagade hou hasalasimusa: dawa:
yatō yaḥ kaścid īśvarāt jātaḥ sa saṁsāraṁ jayati kiñcāsmākaṁ yō viśvāsaḥ sa ēvāsmākaṁ saṁsārajayijayaḥ|
5 Nowa da osobo bagade hou hasalasimu dawa: bela: ? Dunu amo da Yesu Gelesu da Gode Egefedafa amo dafawaneyale dawa: sa, amo dunu fawane da osobo bagade hou hasalasisu dawa: !
yīśurīśvarasya putra iti yō viśvasiti taṁ vinā kō'paraḥ saṁsāraṁ jayati?
6 Yesu Gelesu Hisu osobo bagadega misini, hanoga fane sanasi amola Ea maga: me huluane asiba: le bogoi. E da hano fane sanasu dawa: digima: ne olelesu fawane hame hamoi. Be E da gilisili hano dawa: digima: ne olelesu amola maga: me dawa: digima: ne olelesu hamoi dagoi. Gode Ea A: silibu Hadigidafa Gala da dafawane hou ea Bai esalebeba: le, E da amo hou da dafawane ninima olelesa.
sō'bhiṣiktastrātā yīśustōyarudhirābhyām āgataḥ kēvalaṁ tōyēna nahi kintu tōyarudhirābhyām, ātmā ca sākṣī bhavati yata ātmā satyatāsvarūpaḥ|
7 Ba: su liligi udiana da amo hou da dafawane ninima olelesa.
yatō hētōḥ svargē pitā vādaḥ pavitra ātmā ca traya imē sākṣiṇaḥ santi, traya imē caikō bhavanti|
8 Amo udiana da Gode Ea A: silibu Hadigidafa Gala, hano dawa: digima: ne olelesu amola maga: me dawa: digima: ne olelesu. Amo udiana da ba: i liligi afadafa fawane olelesa.
tathā pr̥thivyām ātmā tōyaṁ rudhirañca trīṇyētāni sākṣyaṁ dadāti tēṣāṁ trayāṇām ēkatvaṁ bhavati ca|
9 Osobo bagade ba: su dunu amo ea sia: ninia dafawaneyale dawa: sa. Be Gode Ea ba: su hou da osobo bagade dunu ea ba: su hou bagadewane baligisa. Amola Gode Ea ba: su hou da Yesu Gelesu da Egefedafa olelesa.
mānavānāṁ sākṣyaṁ yadyasmābhi rgr̥hyatē tarhīśvarasya sākṣyaṁ tasmādapi śrēṣṭhaṁ yataḥ svaputramadhīśvarēṇa dattaṁ sākṣyamidaṁ|
10 Amaiba: le, nowa dunu da Gode Egefedafa dafawaneyale dawa: sea, amo dunu da Gode Ea ba: su hou ea dogo ganodini sali diala. Be nowa dunu da Gode dafawaneyale hame dawa: sa, e da Gode Egefedafa hou olelema: ne sia: i amo dafawaneyale hame dawa: beba: le, e da Gode da ogogosu dunu sia: sa.
īśvarasya putrē yō viśvāsiti sa nijāntarē tat sākṣyaṁ dhārayati; īśvarē yō na viśvasiti sa tam anr̥tavādinaṁ karōti yata īśvaraḥ svaputramadhi yat sākṣyaṁ dattavān tasmin sa na viśvasiti|
11 Gode Ea ba: su hou da agoane diala; Gode da ninima eso huluane mae bogole Fifi Ahoanusu i dagoi. Amola eso huluane mae bogole Fifi Ahoanusu ea Bai da Gode Egefedafa. (aiōnios g166)
tacca sākṣyamidaṁ yad īśvarō 'smabhyam anantajīvanaṁ dattavān tacca jīvanaṁ tasya putrē vidyatē| (aiōnios g166)
12 Nowa da Gode Egefedafa Ema madelagi galea, e da eso huluane mae bogole Fifi Ahoanusu lai dagoi. Be nowa da Gode Egefedafa amoma hame madelagi galea, e da eso huluane mae bogole Fifi Ahoanusu hame dawa:
yaḥ putraṁ dhārayati sa jīvanaṁ dhāriyati, īśvarasya putraṁ yō na dhārayati sa jīvanaṁ na dhārayati|
13 Dilia Gode Egefedafa amo ea hou dafawaneyale dawa: be dunu, dilia da eso huluane mae bogole Fifi Ahoanusu lai dagoi amo dafawaneyale dawa: ma: ne, na da dilima amo meloa dedesa. (aiōnios g166)
īśvaraputrasya nāmni yuṣmān pratyētāni mayā likhitāni tasyābhiprāyō 'yaṁ yad yūyam anantajīvanaprāptā iti jānīyāta tasyēśvaraputrasya nāmni viśvasēta ca| (aiōnios g166)
14 Ninia da Gode Ea hanai amo defele Ema adole ba: sea, E da nini adole ba: su naba amo dawa: beba: le, ninia mae beda: iwane Godema gadenenewane misunusa: dawa:
tasyāntikē 'smākaṁ yā pratibhā bhavati tasyāḥ kāraṇamidaṁ yad vayaṁ yadi tasyābhimataṁ kimapi taṁ yācāmahē tarhi sō 'smākaṁ vākyaṁ śr̥ṇōti|
15 Ninia da Ema adole ba: sea, E da nini adole ba: su naba. Ninia amo da dafawane dawa: beba: le, E da ninia adole ba: i liligi ninima imunu, amo amola dafawaneyale dawa: be.
sa cāsmākaṁ yat kiñcana yācanaṁ śr̥ṇōtīti yadi jānīmastarhi tasmād yācitā varā asmābhiḥ prāpyantē tadapi jānīmaḥ|
16 Dilia da Gelesu dunu eno e da wadela: i hou (amo da hame se imunusa: fofada: mu liligi) amo hamoi ba: sea, Godema sia: ne gadomu da defea. Amasea, Gode da amo dunuma esalusu bu imunu. Dunu da wadela: i hou hamosea, be amo da se imunusa: fofada: musa: liligi hame ba: sea, amane hamoma. Be wadela: i hou afadafa da se imunusa: fofada: su liligi. Amo ba: sea, dilia da Godema gogolema: ne olofomusa: sia: ne gadoma: ne, na da hame sia: sa.
kaścid yadi svabhrātaram amr̥tyujanakaṁ pāpaṁ kurvvantaṁ paśyati tarhi sa prārthanāṁ karōtu tēnēśvarastasmai jīvanaṁ dāsyati, arthatō mr̥tyujanakaṁ pāpaṁ yēna nākāritasmai| kintu mr̥tyujanakam ēkaṁ pāpam āstē tadadhi tēna prārthanā kriyatāmityahaṁ na vadāmi|
17 Wadela: i hou huluanedafa da wadela: i houdafa. Be wadela: i hou mogili da se imunusa: fofada: su liligi hame.
sarvva ēvādharmmaḥ pāpaṁ kintu sarvvapāṁpa mr̥tyujanakaṁ nahi|
18 Godema bu lalelegei mano da wadela: i hou hamonanumu da hamedei, amo ninia dawa: Bai Gode Egefe da amo mano noga: le gaga: sa. Amaiba: le, Sa: ida: ne da amo dunu wadela: mu hamedei ba: sa.
ya īśvarāt jātaḥ sa pāpācāraṁ na karōti kintvīśvarāt jātō janaḥ svaṁ rakṣati tasmāt sa pāpātmā taṁ na spr̥śatīti vayaṁ jānīmaḥ|
19 Sa: ida: ne da osobo bagade fifi asi gala dunu huluane ilima ouligisu esala. Be ninia da ema afafane, Godema madelagi dagoi, amo dawa:
vayam īśvarāt jātāḥ kintu kr̥tsnaḥ saṁsāraḥ pāpātmanō vaśaṁ gatō 'stīti jānīmaḥ|
20 Gode Egefe da misi dagoi. Amola ninia da Gode Egefedafa amo noga: le dawa: ma: ne, E da dawa: su hou ninima i, amo dawa: Ninia da Godedafa - Egefe Yesu Gelesu, Ema madelagi esala. Ninia Gode da Godedafa amola amo hou da eso huluane mae bogole Fifi Ahoanusu. (aiōnios g166)
aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti| (aiōnios g166)
21 Na mano! Dilia ogogosu ‘gode’ liligi mae dawa: ma. Sia: Ama Dagoi
hē priyabālakāḥ, yūyaṁ dēvamūrttibhyaḥ svān rakṣata| āmēn|

< 1 Yone 5 >