< 1 Yone 2 >

1 Na mano! Dilia da wadela: i hou mae hamoma: ne, na da dilima dedesa. Be dunu da wadela: i hou hamoi galea, Alofesu Fidisu dunu da esala. Amo da Yesu Gelesu, Dunu Moloidafa. E da nini fidima: ne, Godema edegelala.
hē priyabālakāḥ, yuṣmābhi ryat pāpaṁ na kriyēta tadarthaṁ yuṣmān pratyētāni mayā likhyantē| yadi tu kēnāpi pāpaṁ kriyatē tarhi pituḥ samīpē 'smākaṁ ēkaḥ sahāyō 'rthatō dhārmmikō yīśuḥ khrīṣṭō vidyatē|
2 Amola Gelesu Hisu da hamobeba: le, ninia da nini wadela: i hou gogolema: ne olofoi dagoi ba: sa. Ninia fawane hame, be osobo bagade dunu huluane da Gelesu hamobeba: le, gogolema: ne olofosu dawa:
sa cāsmākaṁ pāpānāṁ prāyaścittaṁ kēvalamasmākaṁ nahi kintu likhilasaṁsārasya pāpānāṁ prāyaścittaṁ|
3 Ninia da Gode Ea sia: nabawane hamosa galea, ninia da Gode dawa: dagoi, amo dawa: be.
vayaṁ taṁ jānīma iti tadīyājñāpālanēnāvagacchāmaḥ|
4 Be nowa dunu da Gode dawa: amo hi fawane sia: sa, be Gode Ea sia: nabawane hame hamosa, amo dunu da ogogosu dunu. E da dafawane hou hamedafa dawa:
ahaṁ taṁ jānāmīti vaditvā yastasyājñā na pālayati sō 'nr̥tavādī satyamatañca tasyāntarē na vidyatē|
5 Be nowa da Gode Ea sia: nabawane hamosa, amo dunu ea dogo ganodini Gode Ea asigidafa hou da nabaiwane gala ba: sa. Ninia da Godema madelagi dagoi amo habodane dawa: ma: bela: ?
yaḥ kaścit tasya vākyaṁ pālayati tasmin īśvarasya prēma satyarūpēṇa sidhyati vayaṁ tasmin varttāmahē tad ētēnāvagacchāmaḥ|
6 Defea! Nowa dunu e da Godema madelagi dagoi sia: sea, e da Yesu Gelesu Ea hou amo defele ahoanumu da defea.
ahaṁ tasmin tiṣṭhāmīti yō gadati tasyēdam ucitaṁ yat khrīṣṭō yādr̥g ācaritavān sō 'pi tādr̥g ācarēt|
7 Na fi dunu! Na da wali dilima hamoma: ne sia: i dedesa. Amo hamoma: ne sia: i da gaheabolodafa hame. Be dilia Gode Ea hou lalegagui amo esoga musa: hamoma: ne sia: i nabalu, wali eso amo hamoma: ne sia: i da amaiwane diala.
hē priyatamāḥ, yuṣmān pratyahaṁ nūtanāmājñāṁ likhāmīti nahi kintvāditō yuṣmābhi rlabdhāṁ purātanāmājñāṁ likhāmi| āditō yuṣmābhi ryad vākyaṁ śrutaṁ sā purātanājñā|
8 Be amo hamoma: ne sia: i na da wali dilima dedebe da gaheabolo agoane ba: sa. Yesu Gelesu da moloiwane hamoiba: le amola dilia da wali moloiwane hamonanebeba: le, amo hamoma: ne sia: i da dafawane ba: sa. Gasi da mugululalebe amola Hadigidafa da nenanebe, amoba: le amo hamoma: ne sia: i da gaheabolo agoane ba: sa.
punarapi yuṣmān prati nūtanājñā mayā likhyata ētadapi tasmin yuṣmāsu ca satyaṁ, yatō 'ndhakārō vyatyēti satyā jyōtiścēdānīṁ prakāśatē;
9 Nowa dunu e da Hadigi ganodini esalebe sia: sa, be ea fi dunuma ha lai esala galea, amo dunu da gasi mae yolesili waha amo ganodini esala.
ahaṁ jyōtiṣi vartta iti gaditvā yaḥ svabhrātaraṁ dvēṣṭi sō 'dyāpi tamisrē varttatē|
10 Nowa dunu da ea fi dunu ilima asigidafa galea, amo da Hadigi ganodini esala. Amaiba: le, ea hou ganodini, eno dunuma dafama: ne olelesu da hame ba: sa.
svabhrātari yaḥ prīyatē sa ēva jyōtiṣi varttatē vighnajanakaṁ kimapi tasmin na vidyatē|
11 Be nowa dunu da ea fi dunuma ha lai esalea, e da gasi ganodini esala. Gasi da ea si wadela: lesiba: le, e da gasi ganodini ahoanebeba: le, ea mabe hou hamedafa dawa:
kintu svabhrātaraṁ yō dvēṣṭi sa timirē varttatē timirē carati ca timirēṇa ca tasya nayanē 'ndhīkriyētē tasmāt kka yāmīti sa jñātuṁ na śaknōti|
12 Na mano fonobahadi! Na dilima meloa dedesu bai da agoane diala. Yesu Gelesu da hawa: hamobeba: le, Gode da dilia wadela: i hou gogolema: ne olofoi dagoi.
hē śiśavaḥ, yūyaṁ tasya nāmnā pāpakṣamāṁ prāptavantastasmād ahaṁ yuṣmān prati likhāmi|
13 Ada dili huluane! Degabodafa esalu Dunu, amo dilia dawa: beba: le, na da dilima meloa dedesa. Ayeligi dunu! Dilia Sa: ida: ne hasali dagoiba: le, na da dilima meloa dedesa.
hē pitaraḥ, ya āditō varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhāmi| hē yuvānaḥ yūyaṁ pāpatmānaṁ jitavantastasmād yuṣmān prati likhāmi| hē bālakāḥ, yūyaṁ pitaraṁ jānītha tasmādahaṁ yuṣmān prati likhitavān|
14 Na mano! Dilia Adadafa dawa: beba: le, na dilima meloa dedesa. Ada dili huluane! Degabodafa esalu Dunu, amo dilia da dawa: beba: le, na da dilima meloa dedesa. Ayeligi dunu! Dilia da gasa bagadeba: le, na da dilima meloa dedesa. Gode Ea Sia: da dilia dogo ganodini esala. Dilia da Sa: ida: ne hasali dagoi.
hē pitaraḥ, āditō yō varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhitavān| hē yuvānaḥ, yūyaṁ balavanta ādhvē, īśvarasya vākyañca yuṣmadantarē vartatē pāpātmā ca yuṣmābhiḥ parājigyē tasmād yuṣmān prati likhitavān|
15 Dilia osobo bagade amola amo ganodini liligi, amoma mae asigima. Dilia da osobo bagade liligi amoma asigi galea, dilia da Adadafa Ema hame asigisa.
yūyaṁ saṁsārē saṁsārasthaviṣayēṣu ca mā prīyadhvaṁ yaḥ saṁsārē prīyatē tasyāntarē pituḥ prēma na tiṣṭhati|
16 Hi hanai hou, dunu ilia liligi siga ba: beba: le hanasa amo hou amola liligi huluane ba: beba: le gasa fi hamosa, amo hou huluane da osobo bagade hou fawane. Amo hou Adadafa da hame olelesa.
yataḥ saṁsārē yadyat sthitam arthataḥ śārīrikabhāvasyābhilāṣō darśanēndriyasyābhilāṣō jīvanasya garvvaśca sarvvamētat pitr̥tō na jāyatē kintu saṁsāradēva|
17 Osobo bagade amola amo ganodini liligi huluane amoma dunu ilia da hanai, amo da bu mae ba: ma: ne mugululala. Be nowa dunu da Gode Ea hanai hou hamosa, e da eso huluane esalalalumu. (aiōn g165)
saṁsārastadīyābhilāṣaśca vyatyēti kintu ya īśvarasyēṣṭaṁ karōti sō 'nantakālaṁ yāvat tiṣṭhati| (aiōn g165)
18 Na mano! Soge wadela: mu eso da gadenesa. Gelesuma ha lai dunu da misunu, amo olelesu dilia da nabi dagoi. Wali, Gelesuma ha lai dunu bagohame da misi dagoiba: le, soge wadela: mu eso da gadenesa, amo ninia dawa:
hē bālakāḥ, śēṣakālō'yaṁ, aparaṁ khrīṣṭāriṇōpasthāvyamiti yuṣmābhi ryathā śrutaṁ tathā bahavaḥ khrīṣṭāraya upasthitāstasmādayaṁ śēṣakālō'stīti vayaṁ jānīmaḥ|
19 Amo Gelesuma ha lai dunu da ninia fi amo ganodini esalu. Be ilia da ninia fidafa dunu hameba: le, yolesili asi. Ilia da ninia fidafa dunu esala ganiaba, ilia da ninia fi ganodini mae yolesili esalala: loba. Be ilia yolesili asiba: le, dunu huluane da amo dunu da ninia fi dunu hame amo noga: le dawa:
tē 'smanmadhyān nirgatavantaḥ kintvasmadīyā nāsan yadyasmadīyā abhaviṣyan tarhyasmatsaṅgē 'sthāsyan, kintu sarvvē 'smadīyā na santyētasya prakāśa āvaśyaka āsīt|
20 Be Gelesu da Gode Ea A: silibu Hadigidafa Gala dilia dogo ganodini aligila sa: ima: ne, dilima i dagoi. Amaiba: le, dilia huluane da dafawane sia: dawa:
yaḥ pavitrastasmād yūyam abhiṣēkaṁ prāptavantastēna sarvvāṇi jānītha|
21 Amaiba: le, dilia dafawane hou hame dawa: beba: le, na da dilima hame dedesa. Be dilia dafawane sia: dawa: beba: le amola ogogosu sia: da dafawane hou amo ganodini dialumu da hamedeiba: le, na da dilima meloa dedesa.
yūyaṁ satyamataṁ na jānītha tatkāraṇād ahaṁ yuṣmān prati likhitavān tannahi kintu yūyaṁ tat jānītha satyamatācca kimapyanr̥tavākyaṁ nōtpadyatē tatkāraṇādēva|
22 Amaiba: le, ogogosu dunu da nowala: ? Nowa dunu da Yesu da Gode Ea ilegei Mesaia hame, amo sia: sea, amo dunu da ogogosa. Agoaiwane dunu da Gelesuma ha lai dunu. E da Adadafa amola Gode Egefe higasa.
yīśurabhiṣiktastrātēti yō nāṅgīkarōti taṁ vinā kō 'parō 'nr̥tavādī bhavēt? sa ēva khrīṣṭāri ryaḥ pitaraṁ putrañca nāṅgīkarōti|
23 Nowa dunu da Gode Egefe higasea, e da Ada amola higasa. Be nowa dunu da Gode Egefe Ea hou lalegagusia, e da Gode Ea hou amola lalegagusa.
yaḥ kaścit putraṁ nāṅgīkarōti sa pitaramapi na dhārayati yaśca putramaṅgīkarōti sa pitaramapi dhārayati|
24 Amaiba: le, dawa: ma! Dilia sia: amo dilia lalegagui eso amoga nabi, amo dilia dogo ganodini noga: le salali ouligima. Amo noga: le ouligisia, dilia da eso huluane Gode Egefe amola Adadafa, amoma madelagili esalalalumu.
āditō yuṣmābhi ryat śrutaṁ tad yuṣmāsu tiṣṭhatu, āditaḥ śrutaṁ vākyaṁ yadi yuṣmāsu tiṣṭhati, tarhi yūyamapi putrē pitari ca sthāsyatha|
25 Amo hou da Gelesu ninima imunu sia: i liligi, amo eso huluane mae bogole Fifi Ahoanusu. (aiōnios g166)
sa ca pratijñayāsmabhyaṁ yat pratijñātavān tad anantajīvanaṁ| (aiōnios g166)
26 Dilima ogogomusa: dawa: be dunu amo ilia hou dilima olelema: ne, na da amo meloa dilima dedesa.
yē janā yuṣmān bhrāmayanti tānadhyaham idaṁ likhitavān|
27 Be Gelesu da Ea A: silibu dilima i. Ea A: silibu da dilia dogo ganodini esalebeba: le, dunu eno da dilima olelemu hamedei agoane ba: sa. A: silibu Hisu da liligi huluane dilima olelesa. A: silibu Ea olelesu da dafawane, E da ogogosu hame dawa: Amaiba: le, A:silibu Ea olelesu nabima. Dilia Yesu Gelesuma madelagiwane esaloma.
aparaṁ yūyaṁ tasmād yam abhiṣēkaṁ prāptavantaḥ sa yuṣmāsu tiṣṭhati tataḥ kō'pi yad yuṣmān śikṣayēt tad anāvaśyakaṁ, sa cābhiṣēkō yuṣmān sarvvāṇi śikṣayati satyaśca bhavati na cātathyaḥ, ataḥ sa yuṣmān yadvad aśikṣayat tadvat tatra sthāsyatha|
28 Dafawane! Na mano! Gelesuma madelagiwane ouesaloma. Amalalu, E da bu masea ninia da mae beda: iwane amola hame gogosiabeba: le mae wamoaligiliwane, Ema hahawane yosia: mu.
ataēva hē priyabālakā yūyaṁ tatra tiṣṭhata, tathā sati sa yadā prakāśiṣyatē tadā vayaṁ pratibhānvitā bhaviṣyāmaḥ, tasyāgamanasamayē ca tasya sākṣānna trapiṣyāmahē|
29 Gelesu da moloidafa, amo dilia dawa: Amaiba: le, nowa da hou moloidafa hamosea da Gode Ea mano hamoi, amo dilia dawa: mu da defea.
sa dhārmmikō 'stīti yadi yūyaṁ jānītha tarhi yaḥ kaścid dharmmācāraṁ karōti sa tasmāt jāta ityapi jānīta|

< 1 Yone 2 >