< Dukum Yuwa 19 >
1 Bwiko dike tinim buro ri man nuwa diro kange wo cerkang dir nubo ducce dii kwama cii tok ti ki, “halliluya, fuloka duk tangka, kange bikwan na kwama be ce.
tataḥ paraṁ svargasthānāṁ mahājanatāyā mahāśabdo 'yaṁ mayā śrūtaḥ, brūta pareśvaraṁ dhanyam asmadīyo ya īśvaraḥ| tasyābhavat paritrāṇāṁ prabhāvaśca parākramaḥ|
2 Warke ceu bilenke ri cwika duwe mani, wori cin warker nawiye dor burotume durko wo kangum dor bitiner ro ki burotum cem me. Cin yam nando co ki bwiyale canga tini ce wo co nanwiye ki burotume coreu.
vicārājñāśca tasyaiva satyā nyāyyā bhavanti ca| yā svaveśyākriyābhiśca vyakarot kṛtsnamedinīṁ| tāṁ sa daṇḍitavān veśyāṁ tasyāśca karatastathā| śoṇitasya svadāsānāṁ saṁśodhaṁ sa gṛhītavān||
3 Ciin tok ker owo yobe ceu. Haliluya yilombo ceru cinen bak-nin bak. (aiōn )
punarapi tairidamuktaṁ yathā, brūta pareśvaraṁ dhanyaṁ yannityaṁ nityameva ca| tasyā dāhasya dhūmo 'sau diśamūrddhvamudeṣyati|| (aiōn )
4 Nubo dur tinimbo cilombo naareu kange dikero wo ci fweli ki dume naareu ciin yarken bitine cii wab kwama, wo yim dor kutile liyareu. Cii tok ti ki “Ati nyo, Halliluya!”
tataḥ paraṁ caturvviṁśatiprācīnāścatvāraḥ prāṇinaśca praṇipatya siṁhāsanopaviṣṭam īśvaraṁ praṇamyāvadan, tathāstu parameśaśca sarvvaireva praśasyatāṁ||
5 La diro ceru kutile liyare nin tok ti ki “Caklang kwama be, kom canga tinni ce gwam, kom nubo ko cwa tiye, nubo ki bi bikwan lkiyare kange wo man ki kibi bikwan liyareu,”.
anantaraṁ siṁhāsanamadhyād eṣa ravo nirgato, yathā, he īśvarasya dāseyāstadbhaktāḥ sakalā narāḥ| yūyaṁ kṣudrā mahāntaśca praśaṁsata va īśvaraṁ||
6 La man nuwa diker na dor nober ducce, na diir cuka mwenger na diir kume tak, tok ti ki “halliluya!” Teluwe maliyar ti, kwama be nii bi kwane gwamme.
tataḥ paraṁ mahājanatāyāḥ śabda iva bahutoyānāñca śabda iva gṛrutarastanitānāñca śabda iva śabdo 'yaṁ mayā śrutaḥ, brūta pareśvaraṁ dhanyaṁ rājatvaṁ prāptavān yataḥ| sa parameśvaro 'smākaṁ yaḥ sarvvaśaktimān prabhuḥ|
7 Bi ma bititen, bi ne co dur, tak ri bi ne co duktangka wori cika naka be kwame ko nin buu ri nawiye bineu ywelum bwiceu.
kīrttayāmaḥ stavaṁ tasya hṛṣṭāścollāsitā vayaṁ| yanmeṣaśāvakasyaiva vivāhasamayo 'bhavat| vāgdattā cābhavat tasmai yā kanyā sā susajjitā|
8 Ciin dub co naci dum bwiceu ki kwilendo ki filang kange wo lalang merek koceu yora dutti maniyeu (wori lalang mereko kendo twiya twiyau ki nung cak-cake nangen nob kwama ko wucakke).
paridhānāya tasyai ca dattaḥ śubhraḥ sucelakaḥ||
9 Nii tomange wucakke yiye ki “Mulangum wi nob bi bwiyere be buro fiya bicuuwor naci ya fiye cika naka be kwamake.” Cin yiye tak ki, “Mulangum wuro” buro bilenke ti kwama ko.
sa sucelakaḥ pavitralokānāṁ puṇyāni| tataḥ sa mām uktavān tvamidaṁ likha meṣaśāvakasya vivāhabhojyāya ye nimantritāste dhanyā iti| punarapi mām avadat, imānīśvarasya satyāni vākyāni|
10 man yari man canga ken kange mo, kange keb mwebburo tam warke dor Yeesu. ko wab kwama, wori warke dor Yeesu re be warke yuwa tangbe ker dukumer”.
anantaraṁ ahaṁ tasya caraṇayorantike nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśoḥ sākṣyaviśiṣṭaistava bhrātṛbhistvayā ca sahadāso 'haṁ| īśvarameva praṇama yasmād yīśoḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|
11 Di la mato dii kwama wumom la ma tok ri mato tuwa fuworko. Cii ki cuwo nii wo yim dor cereu ki nii ci ciya cike kange bilenke. Cike ma warke mor cak-cake ci ma kwenti.
anantaraṁ mayā muktaḥ svargo dṛṣṭaḥ, ekaḥ śvetavarṇo 'śvo 'pi dṛṣṭastadārūḍho jano viśvāsyaḥ satyamayaśceti nāmnā khyātaḥ sa yāthārthyena vicāraṁ yuddhañca karoti|
12 Nuwe ceu kino na biyen kirer la con wiki lalang duwek ducce dorcer. cin wiki den mulangum cinen wo no kebo cori kange nii man wo nyome.
tasya netre 'gniśikhātulye śirasi ca bahukirīṭāni vidyante tatra tasya nāma likhitamasti tameva vinā nāparaḥ ko 'pi tannāma jānāti|
13 Ci dum ki belle wo cii dokken mor bwiyale. La den cero ki cuwo ti kii ker kwamak.
sa rudhiramagnena paricchadenācchādita īśvaravāda iti nāmnābhidhīyate ca|
14 Nob kwenebo dii kwamau bwang cinen tenti dor tuwa fuwor tini, cii dum ki kwilen lalang merek ko twiya twiyau wo fuwoce ri manki duti takeu.
aparaṁ svargasthasainyāni śvetāśvārūḍhāni parihitanirmmalaśvetasūkṣmavastrāṇi ca bhūtvā tamanugacchanti|
15 Mor nyire ce kulendo nyiyo cacau ceuti wo cii torang nubo kumtacilleti cikeu ri can ma liyar cer ki dang kiyemerek. ci fuwarang fiya cokka mweb Inabi ti ki dotange funer kwama nii bikwane gwamme.
tasya vaktrād ekastīkṣaṇaḥ khaṅgo nirgacchati tena khaṅgena sarvvajātīyāstenāghātitavyāḥ sa ca lauhadaṇḍena tān cārayiṣyati sarvvaśaktimata īśvarasya pracaṇḍakoparasotpādakadrākṣākuṇḍe yadyat tiṣṭhati tat sarvvaṁ sa eva padābhyāṁ pinaṣṭi|
16 Cin wiki den mulangum bellece nen kange ki co “Liya Liyabbe, teluwe, teluwe tini”.
aparaṁ tasya paricchada urasi ca rājñāṁ rājā prabhūnāṁ prabhuśceti nāma nikhitamasti|
17 Man to bwe tomange wuccake tim kakuk. Ci cuwo bi cuwor tikidiro dur fiye bilibetini cuto dor re “ko bou, ko mweri wari caka cika ko dur kwama ce.
anantaraṁ sūryye tiṣṭhan eko dūto mayā dṛṣṭaḥ, ākāśamadhya uḍḍīyamānān sarvvān pakṣiṇaḥ prati sa uccaiḥsvareṇedaṁ ghoṣayati, atrāgacchata|
18 Ko bou ko no wo nang liyatini nang nubo ne bi weret tiye, nang nubo dure, nang tuwa tini kange nubo kwob ci tiye kange nang nubo gwam, wo ki cerka kange cangabbo nubo kwanneu kange buro man kibi kwanneu.
īśvarasya mahābhojye milata, rājñāṁ kravyāṇi senāpatīnāṁ kravyāṇi vīrāṇāṁ kravyāṇyaśvānāṁ tadārūḍhānāñca kravyāṇi dāsamuktānāṁ kṣudramahatāṁ sarvveṣāmeva kravyāṇi ca yuṣmābhi rbhakṣitavyāni|
19 Man to durtini liyatinimbo dor bitineu kange nob kweneb cebo. Ciki mweri naci te kwen kange wo dor tuware kange nob kweneb ceko.
tataḥ paraṁ tenāśvārūḍhajanena tadīyasainyaiśca sārddhaṁ yuddhaṁ karttuṁ sa paśuḥ pṛthivyā rājānasteṣāṁ sainyāni ca samāgacchantīti mayā dṛṣṭaṁ|
20 Cin tam liya dor bitinere durko kange nob tomangeb dukumer cwerke wo merang diker nyimanka ti kaceu. Ki diker nyimangka tini buro cin bolang buro yom yirom biciro wo kange buro ma tati bak-bakeu (Limnē Pyr )
tataḥ sa paśu rdhṛto yaśca mithyābhaviṣyadvaktā tasyāntike citrakarmmāṇi kurvvan taireva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān so 'pi tena sārddhaṁ dhṛtaḥ| tau ca vahnigandhakajvalitahrade jīvantau nikṣiptau| (Limnē Pyr )
21 Ciin twallangum tangnim cem bo ki kulen do ceru nyi nii wo dor tuwereu. Bilibeu gwam-gwam carangum bilentini ceu.
avaśiṣṭāśca tasyāśvārūḍhasya vaktranirgatakhaṅgena hatāḥ, teṣāṁ kravyaiśca pakṣiṇaḥ sarvve tṛptiṁ gatāḥ|