< ܦܝܠܝܦܣܝ̈ܐ 1 >

ܦܘܠܘܤ ܘܛܝܡܬܐܘܤ ܥܒܕܐ ܕܝܫܘܥ ܡܫܝܚܐ ܠܟܠܗܘܢ ܩܕܝܫܐ ܕܒܝܫܘܥ ܡܫܝܚܐ ܕܐܝܬ ܒܦܝܠܝܦܘܤ ܥܡ ܩܫܝܫܐ ܘܡܫܡܫܢܐ 1
paulatīmathināmānau yīśukhrīṣṭasya dāsau philipinagarasthān khrīṣṭayīśoḥ sarvvān pavitralokān samiteradhyakṣān paricārakāṁśca prati patraṁ likhataḥ|
ܛܝܒܘܬܐ ܥܡܟܘܢ ܘܫܠܡܐ ܡܢ ܐܠܗܐ ܐܒܘܢ ܘܡܢ ܡܪܢ ܝܫܘܥ ܡܫܝܚܐ 2
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmabhyaṁ prasādasya śānteśca bhogaṁ deyāstāṁ|
ܡܘܕܐ ܐܢܐ ܠܐܠܗܝ ܥܠ ܥܘܗܕܢܟܘܢ ܐܡܝܢܐ 3
ahaṁ nirantaraṁ nijasarvvaprārthanāsu yuṣmākaṁ sarvveṣāṁ kṛte sānandaṁ prārthanāṁ kurvvan
ܕܒܟܠ ܒܥܘܬܝ ܕܥܠ ܐܦܝܟܘܢ ܘܟܕ ܚܕܐ ܐܢܐ ܡܬܟܫܦ ܐܢܐ 4
yati vārān yuṣmākaṁ smarāmi tati vārān ā prathamād adya yāvad
ܥܠ ܫܘܬܦܘܬܟܘܢ ܕܒܐܘܢܓܠܝܘܢ ܡܢ ܝܘܡܐ ܩܕܡܝܐ ܘܥܕܡܐ ܠܗܫܐ 5
yuṣmākaṁ susaṁvādabhāgitvakāraṇād īśvaraṁ dhanyaṁ vadāmi|
ܡܛܠ ܕܬܟܝܠ ܐܢܐ ܥܠ ܗܕܐ ܕܗܘ ܡܢ ܕܫܪܝ ܒܟܘܢ ܥܒܕܐ ܛܒܐ ܗܘ ܢܫܠܡ ܥܕܡܐ ܠܝܘܡܗ ܕܡܪܢ ܝܫܘܥ ܡܫܝܚܐ 6
yuṣmanmadhye yenottamaṁ karmma karttum ārambhi tenaiva yīśukhrīṣṭasya dinaṁ yāvat tat sādhayiṣyata ityasmin dṛḍhaviśvāso mamāste|
ܗܟܢܐ ܓܝܪ ܙܕܩ ܠܝ ܠܡܬܪܥܝܘ ܥܠ ܟܠܟܘܢ ܡܛܠ ܕܒܠܒܝ ܤܝܡܝܢ ܐܢܬܘܢ ܘܒܐܤܘܪܝ ܘܒܡܦܩ ܒܪܘܚܝ ܕܥܠ ܫܪܪܗ ܕܐܘܢܓܠܝܘܢ ܕܫܘܬܦܝ ܐܢܬܘܢ ܒܛܝܒܘܬܐ 7
yuṣmān sarvvān adhi mama tādṛśo bhāvo yathārtho yato'haṁ kārāvasthāyāṁ pratyuttarakaraṇe susaṁvādasya prāmāṇyakaraṇe ca yuṣmān sarvvān mayā sārddham ekānugrahasya bhāgino matvā svahṛdaye dhārayāmi|
ܤܗܕ ܗܘ ܠܝ ܓܝܪ ܐܠܗܐ ܕܐܝܟܢܐ ܡܚܒ ܐܢܐ ܠܟܘܢ ܒܪܚܡܘܗܝ ܕܝܫܘܥ ܡܫܝܚܐ 8
aparam ahaṁ khrīṣṭayīśoḥ snehavat snehena yuṣmān kīdṛśaṁ kāṅkṣāmi tadadhīśvaro mama sākṣī vidyate|
ܘܗܕܐ ܡܨܠܐ ܐܢܐ ܕܬܘܒ ܢܤܓܐ ܘܢܬܝܬܪ ܚܘܒܟܘܢ ܒܝܕܥܬܐ ܘܒܟܠ ܤܘܟܠ ܕܪܘܚ 9
mayā yat prārthyate tad idaṁ yuṣmākaṁ prema nityaṁ vṛddhiṁ gatvā
ܕܬܗܘܘܢ ܦܪܫܝܢ ܐܝܠܝܢ ܕܥܗܢܢ ܘܬܗܘܘܢ ܕܟܝܢ ܕܠܐ ܬܘܩܠܐ ܒܝܘܡܗ ܕܡܫܝܚܐ 10
jñānasya viśiṣṭānāṁ parīkṣikāyāśca sarvvavidhabuddhe rbāhulyaṁ phalatu,
ܘܡܠܝܢ ܦܐܪܐ ܕܙܕܝܩܘܬܐ ܕܒܝܫܘܥ ܡܫܝܚܐ ܠܫܘܒܚܐ ܘܠܐܝܩܪܐ ܕܐܠܗܐ 11
khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭena puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|
ܨܒܐ ܐܢܐ ܕܝܢ ܕܬܕܥܘܢ ܐܚܝ ܕܤܘܥܪܢܝ ܕܝܠܝ ܝܬܝܪܐܝܬ ܐܬܐ ܠܩܕܡܘܗܝ ܒܐܘܢܓܠܝܘܢ 12
he bhrātaraḥ, māṁ prati yad yad ghaṭitaṁ tena susaṁvādapracārasya bādhā nahi kintu vṛddhireva jātā tad yuṣmān jñāpayituṁ kāmaye'haṁ|
ܗܟܢܐ ܕܐܦ ܐܤܘܪܝ ܐܬܓܠܝܘ ܒܡܫܝܚܐ ܒܦܪܛܘܪܝܢ ܟܠܗ ܘܠܫܪܟܐ ܕܟܠܢܫ 13
aparam ahaṁ khrīṣṭasya kṛte baddho'smīti rājapuryyām anyasthāneṣu ca sarvveṣāṁ nikaṭe suspaṣṭam abhavat,
ܘܤܘܓܐܐ ܕܐܚܐ ܕܒܡܪܢ ܐܬܬܟܠܘ ܥܠ ܐܤܘܪܝ ܘܐܫܝܚܘ ܝܬܝܪܐܝܬ ܕܠܐ ܕܚܠܐ ܠܡܡܠܠܘ ܡܠܬܐ ܕܐܠܗܐ 14
prabhusambandhīyā aneke bhrātaraśca mama bandhanād āśvāsaṁ prāpya varddhamānenotsāhena niḥkṣobhaṁ kathāṁ pracārayanti|
ܘܐܢܫ ܐܢܫ ܡܢ ܚܤܡܐ ܘܚܪܝܢܐ ܐܢܫ ܐܢܫ ܕܝܢ ܒܨܒܝܢܐ ܛܒܐ ܘܒܚܘܒܐ ܠܡܫܝܚܐ ܡܟܪܙܝܢ 15
kecid dveṣād virodhāccāpare kecicca sadbhāvāt khrīṣṭaṁ ghoṣayanti;
ܡܛܠ ܕܝܕܥܝܢ ܕܠܡܦܩ ܒܪܘܚܐ ܕܐܘܢܓܠܝܘܢ ܤܝܡ ܐܢܐ 16
ye virodhāt khrīṣṭaṁ ghoṣayanti te pavitrabhāvāt tanna kurvvanto mama bandhanāni bahutaraklośadāyīni karttum icchanti|
ܗܢܘܢ ܕܝܢ ܕܒܚܪܝܢܐ ܠܡܫܝܚܐ ܡܟܪܙܝܢ ܠܐ ܗܘܐ ܕܟܝܐܝܬ ܐܠܐ ܕܤܒܪܝܢ ܕܡܘܤܦܝܢ ܐܘܠܨܢܐ ܠܐܤܘܪܝ 17
ye ca premnā ghoṣayanti te susaṁvādasya prāmāṇyakaraṇe'haṁ niyukto'smīti jñātvā tat kurvvanti|
ܘܒܗܕܐ ܚܕܝܬ ܘܚܕܐ ܐܢܐ ܕܒܟܠ ܦܪܘܤ ܐܢ ܒܥܠܬܐ ܘܐܢ ܒܩܘܫܬܐ ܡܫܝܚܐ ܢܬܟܪܙ 18
kiṁ bahunā? kāpaṭyāt saralabhāvād vā bhavet, yena kenacit prakāreṇa khrīṣṭasya ghoṣaṇā bhavatītyasmin aham ānandāmyānandiṣyāmi ca|
ܝܕܥ ܐܢܐ ܓܝܪ ܕܗܠܝܢ ܠܚܝܐ ܡܫܬܟܚܢ ܠܝ ܒܒܥܘܬܟܘܢ ܘܒܡܘܗܒܬܐ ܕܪܘܚܐ ܕܝܫܘܥ ܡܫܝܚܐ 19
yuṣmākaṁ prārthanayā yīśukhrīṣṭasyātmanaścopakāreṇa tat mannistārajanakaṁ bhaviṣyatīti jānāmi|
ܐܝܟܢܐ ܕܡܤܒܪ ܐܢܐ ܘܡܤܟܐ ܐܢܐ ܕܒܡܕܡ ܠܐ ܐܒܗܬ ܐܠܐ ܒܓܠܝܘܬ ܐܦܐ ܐܝܟ ܕܒܟܠܙܒܢ ܐܦ ܗܫܐ ܢܬܪܘܪܒ ܡܫܝܚܐ ܒܦܓܪܝ ܐܢ ܒܚܝܐ ܘܐܢ ܒܡܘܬܐ 20
tatra ca mamākāṅkṣā pratyāśā ca siddhiṁ gamiṣyati phalato'haṁ kenāpi prakāreṇa na lajjiṣye kintu gate sarvvasmin kāle yadvat tadvad idānīmapi sampūrṇotsāhadvārā mama śarīreṇa khrīṣṭasya mahimā jīvane maraṇe vā prakāśiṣyate|
ܚܝܝ ܓܝܪ ܕܝܠܝ ܡܫܝܚܐ ܗܘ ܘܐܢ ܐܡܘܬ ܝܘܬܪܢܐ ܗܘ ܠܝ 21
yato mama jīvanaṁ khrīṣṭāya maraṇañca lābhāya|
ܐܢ ܕܝܢ ܐܦ ܒܗܠܝܢ ܚܝܐ ܕܒܤܪܐ ܦܐܪܐ ܐܝܬ ܠܝ ܒܥܒܕܝ ܠܐ ܝܕܥ ܐܢܐ ܡܢܐ ܐܓܒܐ ܠܝ 22
kintu yadi śarīre mayā jīvitavyaṁ tarhi tat karmmaphalaṁ phaliṣyati tasmāt kiṁ varitavyaṁ tanmayā na jñāyate|
ܐܠܨܢ ܠܝ ܓܝܪ ܬܪܬܝܗܝܢ ܠܡܦܛܪ ܪܓܝܓ ܐܢܐ ܕܥܡ ܡܫܝܚܐ ܐܗܘܐ ܘܗܕܐ ܛܒ ܦܩܚܐ ܗܘܬ ܠܝ 23
dvābhyām ahaṁ sampīḍye, dehavāsatyajanāya khrīṣṭena sahavāsāya ca mamābhilāṣo bhavati yatastat sarvvottamaṁ|
ܐܠܐ ܐܦ ܕܐܩܘܐ ܒܦܓܪܝ ܐܠܨܐ ܠܝ ܨܒܘܬܐ ܡܛܠܬܟܘܢ 24
kintu dehe mamāvasthityā yuṣmākam adhikaprayojanaṁ|
ܘܗܕܐ ܬܟܝܠܐܝܬ ܝܕܥ ܐܢܐ ܕܦܐܫ ܐܢܐ ܘܡܩܘܐ ܐܢܐ ܠܚܕܘܬܐ ܕܝܠܟܘܢ ܘܠܬܪܒܝܬܐ ܕܗܝܡܢܘܬܟܘܢ 25
aham avasthāsye yuṣmābhiḥ sarvvaiḥ sārddham avasthitiṁ kariṣye ca tayā ca viśvāse yuṣmākaṁ vṛddhyānandau janiṣyete tadahaṁ niścitaṁ jānāmi|
ܕܟܕ ܐܬܐ ܬܘܒ ܠܘܬܟܘܢ ܢܬܝܬܪ ܒܝ ܫܘܒܗܪܟܘܢ ܕܒܝܫܘܥ ܡܫܝܚܐ ܒܠܚܘܕ 26
tena ca matto'rthato yuṣmatsamīpe mama punarupasthitatvāt yūyaṁ khrīṣṭena yīśunā bahutaram āhlādaṁ lapsyadhve|
ܐܝܟܢܐ ܕܝܐܐ ܠܤܒܪܬܗ ܕܡܫܝܚܐ ܗܘܝܬܘܢ ܡܬܕܒܪܝܢ ܕܐܢ ܐܬܐ ܐܚܙܝܟܘܢ ܘܐܢ ܦܪܝܩ ܐܢܐ ܐܫܡܥ ܥܠܝܟܘܢ ܕܩܝܡܝܢ ܐܢܬܘܢ ܒܚܕܐ ܪܘܚ ܘܒܚܕܐ ܢܦܫ ܘܡܬܢܨܚܝܬܘܢ ܐܟܚܕ ܒܗܝܡܢܘܬܐ ܕܐܘܢܓܠܝܘܢ 27
yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyopayuktam ācāraṁ kurudhvaṁ yato'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūre tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrotum icchāmi seyaṁ yūyam ekātmānastiṣṭhatha, ekamanasā susaṁvādasambandhīyaviśvāsasya pakṣe yatadhve, vipakṣaiśca kenāpi prakāreṇa na vyākulīkriyadhva iti|
ܘܒܡܕܡ ܠܐ ܡܬܬܙܝܥܝܢ ܐܢܬܘܢ ܡܢ ܗܢܘܢ ܕܩܝܡܝܢ ܠܩܘܒܠܢ ܠܬܚܘܝܬܐ ܕܐܒܕܢܗܘܢ ܘܠܚܝܐ ܕܝܠܟܘܢ 28
tat teṣāṁ vināśasya lakṣaṇaṁ yuṣmākañceśvaradattaṁ paritrāṇasya lakṣaṇaṁ bhaviṣyati|
ܘܗܕܐ ܡܢ ܐܠܗܐ ܗܘ ܐܬܝܗܒܬ ܠܟܘܢ ܕܠܐ ܒܠܚܘܕ ܡܗܝܡܢܘ ܬܗܝܡܢܘܢ ܒܗ ܒܡܫܝܚܐ ܐܠܐ ܐܦ ܕܥܠ ܐܦܘܗܝ ܬܚܫܘܢ 29
yato yena yuṣmābhiḥ khrīṣṭe kevalaviśvāsaḥ kriyate tannahi kintu tasya kṛte kleśo'pi sahyate tādṛśo varaḥ khrīṣṭasyānurodhād yuṣmābhiḥ prāpi,
ܘܬܤܝܒܪܘܢ ܐܓܘܢܐ ܐܝܟ ܗܘ ܕܚܙܝܬܘܢ ܒܝ ܘܗܫܐ ܫܡܥܝܬܘܢ ܥܠܝ 30
tasmāt mama yādṛśaṁ yuddhaṁ yuṣmābhiradarśi sāmprataṁ śrūyate ca tādṛśaṁ yuddhaṁ yuṣmākam api bhavati|

< ܦܝܠܝܦܣܝ̈ܐ 1 >