< ܡܪܩܘܣ 9 >
ܘܐܡܪ ܗܘܐ ܠܗܘܢ ܐܡܝܢ ܐܡܪ ܐܢܐ ܠܟܘܢ ܕܐܝܬ ܐܢܫܐ ܕܩܝܡܝܢ ܬܢܢ ܕܠܐ ܢܛܥܡܘܢ ܡܘܬܐ ܥܕܡܐ ܕܢܚܙܘܢ ܡܠܟܘܬܗ ܕܐܠܗܐ ܕܐܬܬ ܒܚܝܠܐ | 1 |
atha sa tānavādīt yuṣmabhyamahaṁ yathārthaṁ kathayāmi, īśvararājyaṁ parākrameṇopasthitaṁ na dṛṣṭvā mṛtyuṁ nāsvādiṣyante, atra daṇḍāyamānānāṁ madhyepi tādṛśā lokāḥ santi|
ܘܒܬܪ ܫܬܐ ܝܘܡܝܢ ܕܒܪ ܝܫܘܥ ܠܟܐܦܐ ܘܠܝܥܩܘܒ ܘܠܝܘܚܢܢ ܘܐܤܩ ܐܢܘܢ ܠܛܘܪܐ ܪܡܐ ܒܠܚܘܕܝܗܘܢ ܘܐܬܚܠܦ ܠܥܢܝܗܘܢ | 2 |
atha ṣaḍdinebhyaḥ paraṁ yīśuḥ pitaraṁ yākūbaṁ yohanañca gṛhītvā gireruccasya nirjanasthānaṁ gatvā teṣāṁ pratyakṣe mūrtyantaraṁ dadhāra|
ܘܡܙܗܪ ܗܘܐ ܠܒܘܫܗ ܘܡܚܘܪ ܛܒ ܐܝܟ ܬܠܓܐ ܐܝܟܢܐ ܕܒܢܝ ܐܢܫܐ ܠܡܚܘܪܘ ܒܐܪܥܐ ܠܐ ܡܫܟܚܝܢ | 3 |
tatastasya paridheyam īdṛśam ujjvalahimapāṇaḍaraṁ jātaṁ yad jagati kopi rajako na tādṛk pāṇaḍaraṁ karttāṁ śaknoti|
ܘܐܬܚܙܝܘ ܠܗܘܢ ܐܠܝܐ ܘܡܘܫܐ ܟܕ ܡܡܠܠܝܢ ܥܡ ܝܫܘܥ | 4 |
aparañca eliyo mūsāśca tebhyo darśanaṁ dattvā yīśunā saha kathanaṁ karttumārebhāte|
ܘܐܡܪ ܠܗ ܟܐܦܐ ܪܒܝ ܫܦܝܪ ܗܘ ܠܢ ܕܗܪܟܐ ܢܗܘܐ ܘܢܥܒܕ ܬܠܬ ܡܛܠܝܢ ܠܟ ܚܕܐ ܘܠܡܘܫܐ ܚܕܐ ܘܠܐܠܝܐ ܚܕܐ | 5 |
tadā pitaro yīśumavādīt he guro'smākamatra sthitiruttamā, tataeva vayaṁ tvatkṛte ekāṁ mūsākṛte ekām eliyakṛte caikāṁ, etāstisraḥ kuṭī rnirmmāma|
ܠܐ ܕܝܢ ܝܕܥ ܗܘܐ ܡܢܐ ܐܡܪ ܐܝܬܝܗܘܢ ܗܘܘ ܓܝܪ ܒܕܚܠܬܐ | 6 |
kintu sa yaduktavān tat svayaṁ na bubudhe tataḥ sarvve bibhayāñcakruḥ|
ܘܗܘܬ ܥܢܢܐ ܘܡܛܠܐ ܗܘܬ ܥܠܝܗܘܢ ܘܩܠܐ ܡܢ ܥܢܢܐ ܕܐܡܪ ܗܢܘ ܒܪܝ ܚܒܝܒܐ ܠܗ ܫܡܥܘ | 7 |
etarhi payodastān chādayāmāsa, mamayāṁ priyaḥ putraḥ kathāsu tasya manāṁsi niveśayateti nabhovāṇī tanmedyānniryayau|
ܘܡܢ ܫܠܝܐ ܟܕ ܚܪܘ ܬܠܡܝܕܐ ܠܐܢܫ ܠܐ ܚܙܘ ܐܠܐ ܠܝܫܘܥ ܒܠܚܘܕܘܗܝ ܥܡܗܘܢ | 8 |
atha haṭhātte caturdiśo dṛṣṭvā yīśuṁ vinā svaiḥ sahitaṁ kamapi na dadṛśuḥ|
ܘܟܕ ܢܚܬܝܢ ܡܢ ܛܘܪܐ ܡܦܩܕ ܗܘܐ ܠܗܘܢ ܕܠܐܢܫ ܠܐ ܢܐܡܪܘܢ ܡܕܡ ܕܚܙܘ ܐܠܐ ܐܢ ܡܐ ܕܩܡ ܒܪܗ ܕܐܢܫܐ ܡܢ ܡܝܬܐ | 9 |
tataḥ paraṁ gireravarohaṇakāle sa tān gāḍham dūtyādideśa yāvannarasūnoḥ śmaśānādutthānaṁ na bhavati, tāvat darśanasyāsya vārttā yuṣmābhiḥ kasmaicidapi na vaktavyā|
ܘܐܚܕܘܗ ܠܡܠܬܐ ܒܢܦܫܗܘܢ ܘܒܥܝܢ ܗܘܘ ܕܡܢܐ ܗܝ ܗܕܐ ܡܠܬܐ ܕܡܐ ܕܩܡ ܡܢ ܒܝܬ ܡܝܬܐ | 10 |
tadā śmaśānādutthānasya kobhiprāya iti vicāryya te tadvākyaṁ sveṣu gopāyāñcakrire|
ܘܡܫܐܠܝܢ ܗܘܘ ܠܗ ܘܐܡܪܝܢ ܡܢܐ ܗܟܝܠ ܐܡܪܝܢ ܤܦܪܐ ܕܐܠܝܐ ܘܠܐ ܕܢܐܬܐ ܠܘܩܕܡ | 11 |
atha te yīśuṁ papracchuḥ prathamata eliyenāgantavyam iti vākyaṁ kuta upādhyāyā āhuḥ?
ܐܡܪ ܠܗܘܢ ܐܠܝܐ ܐܬܐ ܠܘܩܕܡ ܕܟܠܡܕܡ ܢܬܩܢ ܘܐܝܟܢܐ ܟܬܝܒ ܥܠ ܒܪܗ ܕܐܢܫܐ ܕܤܓܝ ܢܚܫ ܘܢܤܬܠܐ | 12 |
tadā sa pratyuvāca, eliyaḥ prathamametya sarvvakāryyāṇi sādhayiṣyati; naraputre ca lipi ryathāste tathaiva sopi bahuduḥkhaṁ prāpyāvajñāsyate|
ܐܠܐ ܐܡܪ ܐܢܐ ܠܟܘܢ ܕܐܦ ܐܠܝܐ ܐܬܐ ܘܥܒܕܘ ܒܗ ܟܠ ܡܐ ܕܨܒܘ ܐܝܟܢܐ ܕܟܬܝܒ ܥܠܘܗܝ | 13 |
kintvahaṁ yuṣmān vadāmi, eliyārthe lipi ryathāste tathaiva sa etya yayau, lokā: svecchānurūpaṁ tamabhivyavaharanti sma|
ܘܟܕ ܐܬܐ ܠܘܬ ܬܠܡܝܕܐ ܚܙܐ ܠܘܬܗܘܢ ܟܢܫܐ ܤܓܝܐܐ ܘܤܦܪܐ ܟܕ ܕܪܫܝܢ ܥܡܗܘܢ | 14 |
anantaraṁ sa śiṣyasamīpametya teṣāṁ catuḥpārśve taiḥ saha bahujanān vivadamānān adhyāpakāṁśca dṛṣṭavān;
ܘܒܪ ܫܥܬܗ ܟܠܗ ܟܢܫܐ ܚܙܐܘܗܝ ܘܬܘܗܘ ܘܪܗܛܘ ܫܐܠܘ ܒܫܠܡܗ | 15 |
kintu sarvvalokāstaṁ dṛṣṭvaiva camatkṛtya tadāsannaṁ dhāvantastaṁ praṇemuḥ|
ܘܡܫܐܠ ܗܘܐ ܠܤܦܪܐ ܡܢܐ ܕܪܫܝܢ ܐܢܬܘܢ ܥܡܗܘܢ | 16 |
tadā yīśuradhyāpakānaprākṣīd etaiḥ saha yūyaṁ kiṁ vivadadhve?
ܘܥܢܐ ܚܕ ܡܢ ܟܢܫܐ ܘܐܡܪ ܡܠܦܢܐ ܐܝܬܝܬ ܒܪܝ ܠܘܬܟ ܕܐܝܬ ܠܗ ܪܘܚܐ ܕܠܐ ܡܡܠܠܐ | 17 |
tato lokānāṁ kaścidekaḥ pratyavādīt he guro mama sūnuṁ mūkaṁ bhūtadhṛtañca bhavadāsannam ānayaṁ|
ܘܐܝܟܐ ܕܡܕܪܟܐ ܠܗ ܚܒܛܐ ܠܗ ܘܡܪܥܬ ܘܡܚܪܩ ܫܢܘܗܝ ܘܝܒܫ ܘܐܡܪܬ ܠܬܠܡܝܕܝܟ ܕܢܦܩܘܢܝܗܝ ܘܠܐ ܐܫܟܚܘ | 18 |
yadāsau bhūtastamākramate tadaiva pātasati tathā sa pheṇāyate, dantairdantān gharṣati kṣīṇo bhavati ca; tato hetostaṁ bhūtaṁ tyājayituṁ bhavacchiṣyān niveditavān kintu te na śekuḥ|
ܥܢܐ ܝܫܘܥ ܘܐܡܪ ܠܗ ܐܘܢ ܫܪܒܬܐ ܕܠܐ ܡܗܝܡܢܐ ܥܕܡܐ ܠܐܡܬܝ ܐܗܘܐ ܠܘܬܟܘܢ ܘܥܕܡܐ ܠܐܡܬܝ ܐܤܝܒܪܟܘܢ ܐܝܬܐܘܗܝ ܠܘܬܝ | 19 |
tadā sa tamavādīt, re aviśvāsinaḥ santānā yuṣmābhiḥ saha kati kālānahaṁ sthāsyāmi? aparān kati kālān vā va ācārān sahiṣye? taṁ madāsannamānayata|
ܘܐܝܬܝܘܗܝ ܠܘܬܗ ܘܟܕ ܚܙܬܗ ܪܘܚܐ ܒܪ ܫܥܬܗ ܚܒܛܬܗ ܘܢܦܠ ܥܠ ܐܪܥܐ ܘܡܬܒܥܩ ܗܘܐ ܘܡܪܥܬ | 20 |
tatastatsannidhiṁ sa ānīyata kintu taṁ dṛṣṭvaiva bhūto bālakaṁ dhṛtavān; sa ca bhūmau patitvā pheṇāyamāno luloṭha|
ܘܫܐܠ ܝܫܘܥ ܠܐܒܘܗܝ ܕܟܡܐ ܠܗ ܙܒܢܐ ܗܐ ܡܢ ܕܗܟܢܐ ܗܘ ܐܡܪ ܠܗ ܗܐ ܡܢ ܛܠܝܘܬܗ | 21 |
tadā sa tatpitaraṁ papraccha, asyedṛśī daśā kati dināni bhūtā? tataḥ sovādīt bālyakālāt|
ܘܙܒܢܝܢ ܤܓܝܐܢ ܐܪܡܝܬܗ ܒܢܘܪܐ ܘܒܡܝܐ ܕܬܘܒܕܝܘܗܝ ܐܠܐ ܡܕܡ ܕܡܫܟܚ ܐܢܬ ܥܕܪܝܢܝ ܘܐܬܪܚܡ ܥܠܝ | 22 |
bhūtoyaṁ taṁ nāśayituṁ bahuvārān vahnau jale ca nyakṣipat kintu yadi bhavāna kimapi karttāṁ śaknoti tarhi dayāṁ kṛtvāsmān upakarotu|
ܐܡܪ ܠܗ ܝܫܘܥ ܐܢ ܡܫܟܚ ܐܢܬ ܕܬܗܝܡܢ ܟܠ ܡܕܡ ܡܫܟܚ ܕܢܗܘܐ ܠܡܢ ܕܡܗܝܡܢ | 23 |
tadā yīśustamavadat yadi pratyetuṁ śaknoṣi tarhi pratyayine janāya sarvvaṁ sādhyam|
ܘܒܪ ܫܥܬܗ ܩܥܐ ܐܒܘܗܝ ܕܛܠܝܐ ܟܕ ܒܟܐ ܘܐܡܪ ܡܗܝܡܢ ܐܢܐ ܡܪܝ ܥܕܪ ܠܚܤܝܪܘܬ ܗܝܡܢܘܬܝ | 24 |
tatastatkṣaṇaṁ tadbālakasya pitā proccai rūvan sāśrunetraḥ provāca, prabho pratyemi mamāpratyayaṁ pratikuru|
ܟܕ ܚܙܐ ܕܝܢ ܝܫܘܥ ܕܪܗܛ ܥܡܐ ܘܡܬܟܢܫ ܠܘܬܗ ܟܐܐ ܒܗܝ ܪܘܚܐ ܛܢܦܬܐ ܘܐܡܪ ܠܗ ܪܘܚܐ ܚܪܫܬܐ ܕܠܐ ܡܡܠܠܐ ܐܢܐ ܦܩܕ ܐܢܐ ܠܟܝ ܦܘܩܝ ܡܢܗ ܘܬܘܒ ܠܐ ܬܥܠܝܢ ܠܗ | 25 |
atha yīśu rlokasaṅghaṁ dhāvitvāyāntaṁ dṛṣṭvā tamapūtabhūtaṁ tarjayitvā jagāda, re badhira mūka bhūta tvametasmād bahirbhava punaḥ kadāpi māśrayainaṁ tvāmaham ityādiśāmi|
ܘܩܥܐ ܫܐܕܐ ܗܘ ܤܓܝ ܘܫܚܩܗ ܘܢܦܩ ܘܗܘܐ ܐܝܟ ܡܝܬܐ ܐܝܟ ܕܤܓܝܐܐ ܢܐܡܪܘܢ ܕܡܝܬ ܠܗ | 26 |
tadā sa bhūtaścītśabdaṁ kṛtvā tamāpīḍya bahirjajāma, tato bālako mṛtakalpo babhūva tasmādayaṁ mṛta̮ityaneke kathayāmāsuḥ|
ܗܘ ܕܝܢ ܝܫܘܥ ܐܚܕܗ ܒܐܝܕܗ ܘܐܩܝܡܗ | 27 |
kintu karaṁ dhṛtvā yīśunotthāpitaḥ sa uttasthau|
ܟܕ ܥܠ ܕܝܢ ܠܒܝܬܐ ܝܫܘܥ ܫܐܠܘܗܝ ܬܠܡܝܕܘܗܝ ܒܠܚܘܕܝܗܘܢ ܠܡܢܐ ܚܢܢ ܠܐ ܐܫܟܚܢ ܠܡܦܩܘܬܗ | 28 |
atha yīśau gṛhaṁ praviṣṭe śiṣyā guptaṁ taṁ papracchuḥ, vayamenaṁ bhūtaṁ tyājayituṁ kuto na śaktāḥ?
ܐܡܪ ܠܗܘܢ ܗܢܐ ܓܢܤܐ ܒܡܕܡ ܠܐ ܡܫܟܚ ܠܡܦܩ ܐܠܐ ܒܨܘܡܐ ܘܒܨܠܘܬܐ | 29 |
sa uvāca, prārthanopavāsau vinā kenāpyanyena karmmaṇā bhūtamīdṛśaṁ tyājayituṁ na śakyaṁ|
ܘܟܕ ܢܦܩ ܡܢ ܬܡܢ ܥܒܪܝܢ ܗܘܘ ܒܓܠܝܠܐ ܘܠܐ ܨܒܐ ܗܘܐ ܕܐܢܫ ܢܕܥ ܒܗ | 30 |
anantaraṁ sa tatsthānāditvā gālīlmadhyena yayau, kintu tat kopi jānīyāditi sa naicchat|
ܡܠܦ ܗܘܐ ܓܝܪ ܠܬܠܡܝܕܘܗܝ ܘܐܡܪ ܠܗܘܢ ܕܒܪܗ ܕܐܢܫܐ ܡܫܬܠܡ ܒܐܝܕܝ ܐܢܫܐ ܘܢܩܛܠܘܢܝܗܝ ܘܡܐ ܕܐܬܩܛܠ ܒܝܘܡܐ ܕܬܠܬܐ ܢܩܘܡ | 31 |
aparañca sa śiṣyānupadiśan babhāṣe, naraputro narahasteṣu samarpayiṣyate te ca taṁ haniṣyanti taistasmin hate tṛtīyadine sa utthāsyatīti|
ܗܢܘܢ ܕܝܢ ܠܐ ܝܕܥܝܢ ܗܘܘ ܠܗ ܠܡܠܬܐ ܘܕܚܠܝܢ ܗܘܘ ܕܢܫܐܠܘܢܝܗܝ | 32 |
kintu tatkathāṁ te nābudhyanta praṣṭuñca bibhyaḥ|
ܘܐܬܘ ܠܟܦܪܢܚܘܡ ܘܟܕ ܥܠܘ ܠܒܝܬܐ ܡܫܐܠ ܗܘܐ ܠܗܘܢ ܕܡܢܐ ܡܬܚܫܒܝܢ ܗܘܝܬܘܢ ܒܐܘܪܚܐ ܒܝܢܬܟܘܢ | 33 |
atha yīśuḥ kapharnāhūmpuramāgatya madhyegṛhañcetya tānapṛcchad vartmamadhye yūyamanyonyaṁ kiṁ vivadadhve sma?
ܗܢܘܢ ܕܝܢ ܫܬܝܩܝܢ ܗܘܘ ܐܬܚܪܝܘ ܗܘܘ ܓܝܪ ܒܐܘܪܚܐ ܚܕ ܥܡ ܚܕ ܕܡܢܘ ܪܒ ܒܗܘܢ | 34 |
kintu te niruttarāstasthu ryasmātteṣāṁ ko mukhya iti vartmāni te'nyonyaṁ vyavadanta|
ܘܝܬܒ ܝܫܘܥ ܘܩܪܐ ܠܬܪܥܤܪ ܘܐܡܪ ܠܗܘܢ ܡܢ ܕܨܒܐ ܕܢܗܘܐ ܩܕܡܝܐ ܢܗܘܐ ܐܚܪܝܐ ܕܟܠ ܐܢܫ ܘܡܫܡܫܢܐ ܕܟܠ ܐܢܫ | 35 |
tataḥ sa upaviśya dvādaśaśiṣyān āhūya babhāṣe yaḥ kaścit mukhyo bhavitumicchati sa sarvvebhyo gauṇaḥ sarvveṣāṁ sevakaśca bhavatu|
ܘܢܤܒ ܛܠܝܐ ܚܕ ܘܐܩܝܡܗ ܒܡܨܥܬܐ ܘܫܩܠܗ ܥܠ ܕܪܥܘܗܝ ܘܐܡܪ ܠܗܘܢ | 36 |
tadā sa bālakamekaṁ gṛhītvā madhye samupāveśayat tatastaṁ kroḍe kṛtvā tānavādāt
ܟܠ ܡܢ ܕܢܩܒܠ ܐܝܟ ܗܢܐ ܛܠܝܐ ܒܫܡܝ ܠܝ ܗܘ ܡܩܒܠ ܘܡܢ ܕܠܝ ܡܩܒܠ ܠܐ ܗܘܐ ܠܝ ܡܩܒܠ ܐܠܐ ܠܡܢ ܕܫܕܪܢܝ | 37 |
yaḥ kaścidīdṛśasya kasyāpi bālasyātithyaṁ karoti sa mamātithyaṁ karoti; yaḥ kaścinmamātithyaṁ karoti sa kevalam mamātithyaṁ karoti tanna matprerakasyāpyātithyaṁ karoti|
ܐܡܪ ܠܗ ܝܘܚܢܢ ܪܒܝ ܚܙܝܢ ܐܢܫ ܕܡܦܩ ܫܐܕܐ ܒܫܡܟ ܘܟܠܝܢܝܗܝ ܥܠ ܕܠܐ ܢܩܦ ܠܢ | 38 |
atha yohan tamabravīt he guro, asmākamananugāminam ekaṁ tvānnāmnā bhūtān tyājayantaṁ vayaṁ dṛṣṭavantaḥ, asmākamapaścādgāmitvācca taṁ nyaṣedhāma|
ܐܡܪ ܠܗܘܢ ܝܫܘܥ ܠܐ ܬܟܠܘܢܝܗܝ ܠܝܬ ܓܝܪ ܐܢܫ ܕܥܒܕ ܚܝܠܐ ܒܫܡܝ ܘܡܫܟܚ ܥܓܠ ܐܡܪ ܥܠܝ ܕܒܝܫ | 39 |
kintu yīśuravadat taṁ mā niṣedhat, yato yaḥ kaścin mannāmnā citraṁ karmma karoti sa sahasā māṁ nindituṁ na śaknoti|
ܡܢ ܕܠܐ ܗܘܐ ܗܟܝܠ ܠܘܩܒܠܟܘܢ ܚܠܦܝܟܘܢ ܗܘ | 40 |
tathā yaḥ kaścid yuṣmākaṁ vipakṣatāṁ na karoti sa yuṣmākameva sapakṣaḥ|
ܟܠ ܕܝܢ ܕܢܫܩܝܟܘܢ ܟܤܐ ܕܡܝܐ ܒܠܚܘܕ ܒܫܡܐ ܕܕܡܫܝܚܐ ܐܢܬܘܢ ܐܡܝܢ ܐܡܪ ܐܢܐ ܠܟܘܢ ܕܠܐ ܢܘܒܕ ܐܓܪܗ | 41 |
yaḥ kaścid yuṣmān khrīṣṭaśiṣyān jñātvā mannāmnā kaṁsaikena pānīyaṁ pātuṁ dadāti, yuṣmānahaṁ yathārthaṁ vacmi, sa phalena vañcito na bhaviṣyati|
ܘܟܠ ܡܢ ܕܢܟܫܠ ܠܚܕ ܡܢ ܗܠܝܢ ܙܥܘܪܐ ܕܡܗܝܡܢܝܢ ܒܝ ܦܩܚ ܗܘܐ ܠܗ ܐܠܘ ܪܡܝܐ ܗܘܬ ܪܚܝܐ ܕܚܡܪܐ ܒܨܘܪܗ ܘܫܕܐ ܒܝܡܐ | 42 |
kintu yadi kaścin mayi viśvāsināmeṣāṁ kṣudraprāṇinām ekasyāpi vighnaṁ janayati, tarhi tasyaitatkarmma karaṇāt kaṇṭhabaddhapeṣaṇīkasya tasya sāgarāgādhajala majjanaṁ bhadraṁ|
ܐܢ ܕܝܢ ܡܟܫܠܐ ܠܟ ܐܝܕܟ ܦܤܘܩܝܗ ܦܩܚ ܗܘ ܠܟ ܦܫܝܓܐ ܕܬܥܘܠ ܠܚܝܐ ܐܘ ܟܕ ܐܝܬ ܠܟ ܬܪܬܝܢ ܐܝܕܝܢ ܬܐܙܠ ܠܓܗܢܐ (Geenna ) | 43 |
ataḥ svakaro yadi tvāṁ bādhate tarhi taṁ chindhi;
ܐܝܟܐ ܕܬܘܠܥܗܘܢ ܠܐ ܡܝܬܐ ܘܢܘܪܗܘܢ ܠܐ ܕܥܟܐ | 44 |
yasmāt yatra kīṭā na mriyante vahniśca na nirvvāti, tasmin anirvvāṇānalanarake karadvayavastava gamanāt karahīnasya svargapraveśastava kṣemaṁ| (Geenna )
ܘܐܢ ܪܓܠܟ ܡܟܫܠܐ ܠܟ ܦܤܘܩܝܗ ܦܩܚ ܗܘ ܠܟ ܕܬܥܘܠ ܠܚܝܐ ܚܓܝܤܐ ܐܘ ܟܕ ܐܝܬ ܠܟ ܬܪܬܝܢ ܪܓܠܝܢ ܬܦܠ ܒܓܗܢܐ (Geenna ) | 45 |
yadi tava pādo vighnaṁ janayati tarhi taṁ chindhi,
ܐܝܟܐ ܕܬܘܠܥܗܘܢ ܠܐ ܡܝܬܐ ܘܢܘܪܗܘܢ ܠܐ ܕܥܟܐ | 46 |
yato yatra kīṭā na mriyante vahniśca na nirvvāti, tasmin 'nirvvāṇavahnau narake dvipādavatastava nikṣepāt pādahīnasya svargapraveśastava kṣemaṁ| (Geenna )
ܘܐܢ ܥܝܢܟ ܡܟܫܠܐ ܠܟ ܚܨܝܗ ܦܩܚ ܗܘ ܠܟ ܕܒܚܕܐ ܥܝܢܟ ܬܥܘܠ ܠܡܠܟܘܬܗ ܕܐܠܗܐ ܐܘ ܟܕ ܐܝܬ ܠܟ ܬܪܬܝܢ ܥܝܢܝܢ ܬܦܠ ܒܓܗܢܐ ܕܢܘܪܐ (Geenna ) | 47 |
svanetraṁ yadi tvāṁ bādhate tarhi tadapyutpāṭaya, yato yatra kīṭā na mriyante vahniśca na nirvvāti,
ܐܝܟܐ ܕܬܘܠܥܗܘܢ ܠܐ ܡܝܬܐ ܘܢܘܪܗܘܢ ܠܐ ܕܥܟܐ | 48 |
tasmina 'nirvvāṇavahnau narake dvinetrasya tava nikṣepād ekanetravata īśvararājye praveśastava kṣemaṁ| (Geenna )
ܟܠ ܓܝܪ ܒܢܘܪܐ ܢܬܡܠܚ ܘܟܠ ܕܒܚܬܐ ܒܡܠܚܐ ܬܬܡܠܚ | 49 |
yathā sarvvo bali rlavaṇāktaḥ kriyate tathā sarvvo jano vahnirūpeṇa lavaṇāktaḥ kāriṣyate|
ܫܦܝܪܐ ܗܝ ܡܠܚܐ ܐܢ ܕܝܢ ܡܠܚܐ ܬܦܟܗ ܒܡܢܐ ܬܬܡܠܚ ܬܗܘܐ ܒܟܘܢ ܡܠܚܐ ܘܒܫܝܢܐ ܗܘܘ ܚܕ ܥܡ ܚܕ | 50 |
lavaṇaṁ bhadraṁ kintu yadi lavaṇe svādutā na tiṣṭhati, tarhi katham āsvādyuktaṁ kariṣyatha? yūyaṁ lavaṇayuktā bhavata parasparaṁ prema kuruta|