< ܝܥܩܘܒ 3 >
ܠܐ ܤܓܝܐܐ ܡܠܦܢܐ ܢܗܘܘܢ ܒܟܘܢ ܐܚܝ ܐܠܐ ܗܘܝܬܘܢ ܝܕܥܝܢ ܕܕܝܢܐ ܝܬܝܪܐ ܚܝܒܝܢܢ | 1 |
he mama bhrātaraḥ, śikṣakairasmābhi rgurutaradaṇḍo lapsyata iti jñātvā yūyam aneke śikṣakā mā bhavata|
ܤܓܝܐܬܐ ܓܝܪ ܡܫܬܪܥܝܢܢ ܟܠܢ ܟܠ ܕܒܡܠܬܐ ܠܐ ܫܪܥ ܗܢܐ ܐܝܬܘܗܝ ܓܒܪܐ ܓܡܝܪܐ ܕܡܫܟܚ ܢܫܥܒܕ ܐܦ ܟܠܗ ܦܓܪܗ | 2 |
yataḥ sarvve vayaṁ bahuviṣayeṣu skhalāmaḥ, yaḥ kaścid vākye na skhalati sa siddhapuruṣaḥ kṛtsnaṁ vaśīkarttuṁ samarthaścāsti|
ܗܐ ܓܝܪ ܦܓܘܕܐ ܒܦܘܡܐ ܕܪܟܫܐ ܪܡܝܢܢ ܐܝܟ ܕܢܫܬܥܒܕܘܢ ܠܢ ܘܟܠܗ ܓܘܫܡܗܘܢ ܡܗܦܟܝܢܢ | 3 |
paśyata vayam aśvān vaśīkarttuṁ teṣāṁ vaktreṣu khalīnān nidhāya teṣāṁ kṛtsnaṁ śarīram anuvarttayāmaḥ|
ܐܦ ܐܠܦܐ ܥܫܝܢܬܐ ܟܕ ܕܒܝܪܢ ܠܗܝܢ ܪܘܚܐ ܩܫܝܬܐ ܡܢ ܩܝܤܐ ܙܥܘܪܐ ܡܬܢܬܦܢ ܠܐܬܪ ܕܚܐܪ ܨܒܝܢܗ ܕܗܘ ܕܡܕܒܪ | 4 |
paśyata ye potā atīva bṛhadākārāḥ pracaṇḍavātaiśca cālitāste'pi karṇadhārasya mano'bhimatād atikṣudreṇa karṇena vāñchitaṁ sthānaṁ pratyanuvarttante|
ܗܟܢܐ ܐܦ ܠܫܢܐ ܗܕܡܐ ܗܘ ܙܥܘܪܐ ܘܡܫܬܥܠܐ ܐܦ ܢܘܪܐ ܙܥܘܪܬܐ ܥܒܐ ܤܓܝܐܐ ܡܘܩܕܐ | 5 |
tadvad rasanāpi kṣudratarāṅgaṁ santī darpavākyāni bhāṣate| paśya kīdṛṅmahāraṇyaṁ dahyate 'lpena vahninā|
ܘܠܫܢܐ ܢܘܪܐ ܗܘ ܘܥܠܡܐ ܕܚܛܝܬܐ ܐܝܟ ܥܒܐ ܗܘ ܘܗܘ ܠܫܢܐ ܟܕ ܐܝܬܘܗܝ ܒܗܕܡܝܢ ܡܟܬܡ ܠܗ ܠܟܠܗ ܦܓܪܢ ܘܡܘܩܕ ܝܘܒܠܐ ܕܫܪܒܬܢ ܕܪܗܛܝܢ ܐܝܟ ܓܝܓܠܐ ܘܝܩܕ ܐܦ ܗܘ ܒܢܘܪܐ (Geenna ) | 6 |
rasanāpi bhaved vahniradharmmarūpapiṣṭape| asmadaṅgeṣu rasanā tādṛśaṁ santiṣṭhati sā kṛtsnaṁ dehaṁ kalaṅkayati sṛṣṭirathasya cakraṁ prajvalayati narakānalena jvalati ca| (Geenna )
ܟܠܗܘܢ ܓܝܪ ܟܝܢܐ ܕܚܝܘܬܐ ܘܕܦܪܚܬܐ ܘܪܚܫܐ ܕܝܡܐ ܘܕܝܒܫܐ ܡܫܬܥܒܕܝܢ ܠܟܝܢܐ ܕܐܢܫܘܬܐ | 7 |
paśupakṣyurogajalacarāṇāṁ sarvveṣāṁ svabhāvo damayituṁ śakyate mānuṣikasvabhāvena damayāñcakre ca|
ܠܫܢܐ ܕܝܢ ܐܢܫ ܠܐ ܐܫܟܚ ܕܢܟܒܫܝܘܗܝ ܒܝܫܬܐ ܗܕܐ ܕܠܐ ܡܬܬܟܤܐ ܡܠܐ ܗܘ ܤܡܐ ܕܡܘܬܐ | 8 |
kintu mānavānāṁ kenāpi jihvā damayituṁ na śakyate sā na nivāryyam aniṣṭaṁ halāhalaviṣeṇa pūrṇā ca|
ܒܗ ܡܒܪܟܝܢܢ ܠܡܪܝܐ ܘܐܒܐ ܘܒܗ ܠܝܛܝܢܢ ܠܒܢܝܢܫܐ ܕܒܕܡܘܬܐ ܕܐܠܗܐ ܥܒܝܕܝܢ | 9 |
tayā vayaṁ pitaram īśvaraṁ dhanyaṁ vadāmaḥ, tayā ceśvarasya sādṛśye sṛṣṭān mānavān śapāmaḥ|
ܘܡܢܗ ܡܢ ܦܘܡܐ ܢܦܩܢ ܒܘܪܟܬܐ ܘܠܘܛܬܐ ܠܐ ܘܠܐ ܐܚܝ ܕܗܠܝܢ ܗܟܢܐ ܢܤܬܥܪܢ | 10 |
ekasmād vadanād dhanyavādaśāpau nirgacchataḥ| he mama bhrātaraḥ, etādṛśaṁ na karttavyaṁ|
ܕܠܡܐ ܡܫܟܚܐ ܕܡܢ ܚܕ ܡܒܘܥܐ ܢܦܩܘܢ ܡܝܐ ܚܠܝܐ ܘܡܪܝܪܐ | 11 |
prasravaṇaḥ kim ekasmāt chidrāt miṣṭaṁ tiktañca toyaṁ nirgamayati?
ܐܘ ܕܠܡܐ ܡܫܟܚܐ ܬܬܐ ܐܚܝ ܕܙܝܬܐ ܬܥܒܕ ܐܘ ܓܦܬܐ ܬܐܢܐ ܗܟܢܐ ܐܦ ܠܐ ܡܝܐ ܡܠܝܚܐ ܡܫܟܚܝܢ ܕܢܬܥܒܕܘܢ ܚܠܝܐ | 12 |
he mama bhrātaraḥ, uḍumbarataruḥ kiṁ jitaphalāni drākṣālatā vā kim uḍumbaraphalāni phalituṁ śaknoti? tadvad ekaḥ prasravaṇo lavaṇamiṣṭe toye nirgamayituṁ na śaknoti|
ܡܢܘ ܡܢܟܘܢ ܕܚܟܝܡ ܘܪܕܐ ܢܚܘܐ ܥܒܕܘܗܝ ܒܗܘܦܟܐ ܫܦܝܪܐ ܒܚܟܡܬܐ ܡܟܝܟܬܐ | 13 |
yuṣmākaṁ madhye jñānī subodhaśca ka āste? tasya karmmāṇi jñānamūlakamṛdutāyuktānīti sadācārāt sa pramāṇayatu|
ܐܢ ܕܝܢ ܚܤܡܐ ܡܪܝܪܐ ܐܝܬ ܒܟܘܢ ܐܘ ܚܪܝܢܐ ܒܠܒܝܟܘܢ ܠܐ ܬܬܚܬܪܘܢ ܥܠ ܩܘܫܬܐ ܘܬܕܓܠܘܢ | 14 |
kintu yuṣmadantaḥkaraṇamadhye yadi tikterṣyā vivādecchā ca vidyate tarhi satyamatasya viruddhaṁ na ślāghadhvaṁ nacānṛtaṁ kathayata|
ܡܛܠ ܕܗܕܐ ܚܟܡܬܐ ܡܢ ܠܥܠ ܠܐ ܢܚܬܬ ܐܠܐ ܐܝܬܝܗ ܐܪܥܢܝܬܐ ܡܢ ܚܘܫܒܐ ܕܢܦܫܐ ܘܡܢ ܫܐܕܐ | 15 |
tādṛśaṁ jñānam ūrddhvād āgataṁ nahi kintu pārthivaṁ śarīri bhautikañca|
ܐܝܟܐ ܓܝܪ ܕܐܝܬ ܚܤܡܐ ܘܚܪܝܢܐ ܬܡܢ ܐܦ ܕܠܘܚܝܐ ܘܟܠܡܕܡ ܕܒܝܫ | 16 |
yato hetorīrṣyā vivādecchā ca yatra vedyete tatraiva kalahaḥ sarvvaṁ duṣkṛtañca vidyate|
ܚܟܡܬܐ ܕܝܢ ܕܡܢ ܠܥܠ ܕܟܝܐ ܗܝ ܘܡܠܝܐ ܫܠܡܐ ܘܡܟܝܟܐ ܘܡܫܬܡܥܢܝܐ ܘܡܠܝܐ ܪܚܡܐ ܘܦܐܪܐ ܛܒܐ ܘܕܠܐ ܦܠܓܘܬܐ ܗܝ ܘܒܐܦܐ ܠܐ ܢܤܒܐ | 17 |
kintūrddhvād āgataṁ yat jñānaṁ tat prathamaṁ śuci tataḥ paraṁ śāntaṁ kṣāntam āśusandheyaṁ dayādisatphalaiḥ paripūrṇam asandigdhaṁ niṣkapaṭañca bhavati|
ܦܐܪܐ ܕܝܢ ܕܙܕܝܩܘܬܐ ܒܫܝܢܐ ܡܙܕܪܥܝܢ ܠܐܝܠܝܢ ܕܥܒܕܝܢ ܫܠܡܐ | 18 |
śāntyācāribhiḥ śāntyā dharmmaphalaṁ ropyate|